12.8


मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: ॥ ८ ॥


mayy eva mana ādhatsva

mayi buddhiṁ niveśaya

nivasiṣyasi mayy eva

ata ūrdhvaṁ na saṁśayaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


майи — на Мне; (7.1)

эва — непременно; (ав)

манах̣ — ум; (с, 2.1)

а̄дхатсва — сосредоточь; (лоТ, 2.1) {कर्तरि;लोट्;म;एक;आत्मनेपदी;आङ्_डुधाञ्;जुहोत्यादिः} https://ashtadhyayi.com/dhatu/03.0011?type=ting 

майи — в Меня; (7.1)

буддхим — разум; (ж, 2.1)

нивеш́айа — введя; (лоТ, 2.1) {कर्तरि;लोट्;प्र;एक;परस्मैपदी;नि_विशँ_णिच्;तुदादिः} https://ashtadhyayi.com/dhatu/06.0160?type=ting 

нивасишйаси — будешь жить; (лРТ, 2.1) (=वत्स्यसि, अत्र निवसिष्यसि इति इडागमः आर्षः) 

{कर्तरि;लृट्;म;एक;परस्मैपदी;नि_वसँ;भ्वादिः} https://ashtadhyayi.com/dhatu/01.1160?type=ting 

майи — во Мне; (7.1)

эва — безусловно; (ав)

атах̣ ӯрдхвам — с этих пор; (ав)

на — нет; (ав)

сам̇ш́айах̣ — сомнения (м, 1.1)


अन्वय:  anvayaḥ


मयि एव मनः आधत्स्व, मयि बुद्धिम् निवेशय, अतः ऊर्ध्वम् मयि एव निवसिष्यसि, (अत्र) संशयः न ।

mayi eva manaḥ ādhatsva, mayi buddhim niveśaya, ataḥ ūrdhvam mayi eva nivasiṣyasi, (atra) saṃśayaḥ na |

or

mayi eva manaḥ ādhatsva (sthirī-kuru), mayi buddhiṁ niveśaya, ataḥ ūrdhvaṁ mayi eva nivasiṣyasi (vatsyasi) [atra] saṁśayaḥ na [asti].


The Subodhinī commentary by Śrīdhara


yasmādevaṃ tasmātmayyeveti | mayyeva saṅkalpavikalpātmakaṃ mana ādhatsva sthirīkuru | buddhimapi vyavasāyātmikāṃ mayyeva niveśaya | evaṃ kurvanmatprasādena labdhajñānaḥ sanata ata ūrdhvaṃ dehānte mayyeva nivasiṣyasi nivatsyasi | yadātmanā vāsaṃ kariṣyasi | nātra saṃśayaḥ | yathā ca śrutiḥ dehānte devaḥ paraṃ brahmā tārakaṃ vyacaṣṭe iti ||8|| 


Sanskrit Commentary By Sri Shankaracharya


।।12.8।। --,मयि एव विश्वरूपे ईश्वरे मनः संकल्पविकल्पात्मकं आधत्स्व स्थापय। मयि एव अध्यवसायं कुर्वतीं बुद्धिम् आधत्स्व निवेशय। ततः ते किं स्यात् इति श्रृणु -- निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यसि एव अतः शरीरपातात् ऊर्ध्वम्। न संशयः संशयः अत्र न कर्तव्यः।। 


Перевод


Сосредоточь свой ум на Мне, Верховной Личности Бога, направь на Меня весь свой разум. Так ты будешь всегда жить во Мне, и в этом не может быть никаких сомнений.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

मय्येव

मन आधत्स्व 

अत ऊर्ध्वम् 


कृदन्तः

बुद्धिः - बुध्+क्तिन्

संशयः - सम्+शी+अच् (शीङ् स्वप्ने https://ashtadhyayi.com/dhatu/02.0026?type=ting )

मनस् - मन्यतेऽनेन मन् करणे असुन्

ऊर्ध्व - त्रि, उत् + हा + ड । (ओँहाङ् गतौ https://ashtadhyayi.com/dhatu/03.0008?type=ting )


तद्धितान्तः

अतः - एतद् + तस् 


***

०३.००११ (कौमुदीधातुः-१०९२) डुधाञ् धारणपोषणयोः (जुहोत्यादिः  उभयपदी  सकर्मकः  अनिट्  भिदादिः)

कर्तरि लट्लकारः (आत्मनेपदम्)

धत्ते दधाते दधते

धत्से दधाथे धद्ध्वे

दधे दध्वहे दध्महे


कर्तरि लोट्लकारः (आत्मनेपदम्)

धत्ताम् दधाताम् दधताम्

धत्स्व दधाथाम् धद्ध्वम्

दधै दधावहै दधामहै

****

०६.०१६० (कौमुदीधातुः-१४२४) विशँ प्रवेशने (तुदादिः  परस्मैपदी  सकर्मकः  अनिट्)

कर्तरि लट्लकारः (परस्मैपदम्)

विशति विशतः विशन्ति

विशसि विशथः विशथ

विशामि विशावः विशामः


णिजन्ते लट्लकारः (परस्मैपदम्)

वेशयति वेशयतः वेशयन्ति

वेशयसि वेशयथः वेशयथ

वेशयामि वेशयावः वेशयामः


कर्तरि लोट्लकारः (परस्मैपदम्)

विशतु , विशतात् विशताम् विशन्तु

विश , विशतात् विशतम् विशत

विशानि विशाव विशाम


णिजन्ते लोट्लकारः (परस्मैपदम्)

वेशयतु , वेशयतात् वेशयताम् वेशयन्तु

वेशय , वेशयतात् वेशयतम् वेशयत

वेशयानि वेशयाव वेशयाम

****

०१.११६० (कौमुदीधातुः-१००५) वसँ निवासे (भ्वादिः  परस्मैपदी  अकर्मकः  अनिट्  भिदादिः  यजादिः)

कर्तरि लट्लकारः (परस्मैपदम्)

वसति वसतः वसन्ति

वससि वसथः वसथ

वसामि वसावः वसामः


कर्तरि लृट्लकारः (परस्मैपदम्)

वत्स्यति वत्स्यतः वत्स्यन्ति

वत्स्यसि वत्स्यथः वत्स्यथ

वत्स्यामि वत्स्यावः वत्स्यामः

(अत्र निवसिष्यसि इति इडागमः आर्षः) 

sandhiḥ

mayyeva

mana ādhatsva 

ata ūrdhvam 


kṛdantaḥ

buddhiḥ - budh+ktin

saṃśayaḥ - sam+śī+ac (śīṅ svapne https://ashtadhyayi.com/dhatu/02.0026?type=ting )

manas - manyate'nena man karaṇe asun

ūrdhva - tri, ut + hā + ḍa | (oँhāṅ gatau https://ashtadhyayi.com/dhatu/03.0008?type=ting )


taddhitāntaḥ

ataḥ - etad + tas 


***

03.0011 (kaumudīdhātuḥ-1092) ḍudhāñ dhāraṇapoṣaṇayoḥ (juhotyādiḥ  ubhayapadī  sakarmakaḥ  aniṭ  bhidādiḥ)

kartari laṭlakāraḥ (ātmanepadam)

dhatte dadhāte dadhate

dhatse dadhāthe dhaddhve

dadhe dadhvahe dadhmahe


kartari loṭlakāraḥ (ātmanepadam)

dhattām dadhātām dadhatām

dhatsva dadhāthām dhaddhvam

dadhai dadhāvahai dadhāmahai

****

06.0160 (kaumudīdhātuḥ-1424) viśaँ praveśane (tudādiḥ  parasmaipadī  sakarmakaḥ  aniṭ)

kartari laṭlakāraḥ (parasmaipadam)

viśati viśataḥ viśanti

viśasi viśathaḥ viśatha

viśāmi viśāvaḥ viśāmaḥ


ṇijante laṭlakāraḥ (parasmaipadam)

veśayati veśayataḥ veśayanti

veśayasi veśayathaḥ veśayatha

veśayāmi veśayāvaḥ veśayāmaḥ


kartari loṭlakāraḥ (parasmaipadam)

viśatu , viśatāt viśatām viśantu

viśa , viśatāt viśatam viśata

viśāni viśāva viśāma


ṇijante loṭlakāraḥ (parasmaipadam)

veśayatu , veśayatāt veśayatām veśayantu

veśaya , veśayatāt veśayatam veśayata

veśayāni veśayāva veśayāma

****

01.1160 (kaumudīdhātuḥ-1005) vasaँ nivāse (bhvādiḥ  parasmaipadī  akarmakaḥ  aniṭ  bhidādiḥ  yajādiḥ)

kartari laṭlakāraḥ (parasmaipadam)

vasati vasataḥ vasanti

vasasi vasathaḥ vasatha

vasāmi vasāvaḥ vasāmaḥ


kartari lṛṭlakāraḥ (parasmaipadam)

vatsyati vatsyataḥ vatsyanti

vatsyasi vatsyathaḥ vatsyatha

vatsyāmi vatsyāvaḥ vatsyāmaḥ

(atra nivasiṣyasi iti iḍāgamaḥ ārṣaḥ)