12.8


मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: ॥ ८ ॥


mayy eva mana ādhatsva

mayi buddhiṁ niveśaya

nivasiṣyasi mayy eva

ata ūrdhvaṁ na saṁśayaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


майи — на Мне; (7.1)

эва — непременно; (ав)

манах̣ — ум; (с, 2.1)

а̄дхатсва — сосредоточь; (лоТ, 2.1) {कर्तरि;लोट्;म;एक;आत्मनेपदी;आङ्_डुधाञ्;जुहोत्यादिः} https://ashtadhyayi.com/dhatu/03.0011?type=ting 

майи — в Меня; (7.1)

буддхим — разум; (ж, 2.1)

нивеш́айа — введя; (лоТ, 2.1) {कर्तरि;लोट्;प्र;एक;परस्मैपदी;नि_विशँ_णिच्;तुदादिः} https://ashtadhyayi.com/dhatu/06.0160?type=ting 

нивасишйаси — будешь жить; (лРТ, 2.1) (=वत्स्यसि, अत्र निवसिष्यसि इति इडागमः आर्षः) 

{कर्तरि;लृट्;म;एक;परस्मैपदी;नि_वसँ;भ्वादिः} https://ashtadhyayi.com/dhatu/01.1160?type=ting 

майи — во Мне; (7.1)

эва — безусловно; (ав)

атах̣ ӯрдхвам — с этих пор; (ав)

на — нет; (ав)

сам̇ш́айах̣ — сомнения (м, 1.1)


अन्वय:  anvayaḥ


मयि एव मनः आधत्स्व, मयि बुद्धिम् निवेशय, अतः ऊर्ध्वम् मयि एव निवसिष्यसि, (अत्र) संशयः न ।

mayi eva manaḥ ādhatsva, mayi buddhim niveśaya, ataḥ ūrdhvam mayi eva nivasiṣyasi, (atra) saṃśayaḥ na |

or

mayi eva manaḥ ādhatsva (sthirī-kuru), mayi buddhiṁ niveśaya, ataḥ ūrdhvaṁ mayi eva nivasiṣyasi (vatsyasi) [atra] saṁśayaḥ na [asti].


The Subodhinī commentary by Śrīdhara


yasmādevaṃ tasmātmayyeveti | mayyeva saṅkalpavikalpātmakaṃ mana ādhatsva sthirīkuru | buddhimapi vyavasāyātmikāṃ mayyeva niveśaya | evaṃ kurvanmatprasādena labdhajñānaḥ sanata ata ūrdhvaṃ dehānte mayyeva nivasiṣyasi nivatsyasi | yadātmanā vāsaṃ kariṣyasi | nātra saṃśayaḥ | yathā ca śrutiḥ dehānte devaḥ paraṃ brahmā tārakaṃ vyacaṣṭe iti ||8|| 


Sanskrit Commentary By Sri Shankaracharya


।।12.8।। --,मयि एव विश्वरूपे ईश्वरे मनः संकल्पविकल्पात्मकं आधत्स्व स्थापय। मयि एव अध्यवसायं कुर्वतीं बुद्धिम् आधत्स्व निवेशय। ततः ते किं स्यात् इति श्रृणु -- निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यसि एव अतः शरीरपातात् ऊर्ध्वम्। न संशयः संशयः अत्र न कर्तव्यः।। 


Перевод


Сосредоточь свой ум на Мне, Верховной Личности Бога, направь на Меня весь свой разум. Так ты будешь всегда жить во Мне, и в этом не может быть никаких сомнений.


व्याकरणम् vyākaraṇam - грамматика