12.5


क्ल‍ेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।

अव्यक्ता हि गतिर्दु:खं देहवद्भ‍िरवाप्यते ॥ ५ ॥


kleśo ’dhika-taras teṣām

avyaktāsakta-cetasām

avyaktā hi gatir duḥkhaṁ

dehavadbhir avāpyate


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


клеш́ах̣ — затруднение; (м, 1.1)

адхика-тарах̣больше; (м, 1.1)

теша̄м — их; (м, 6.3)

авйакта-а̄сакта-четаса̄м — на непроявленном сосредоточен тех, чей ум; (м, 6.3)

авйакта̄ — непроявленный; (ж, 1.1)

хи — безусловно; (ав)

гатих̣ — продвижение; (ж, 1.1)

дух̣кхам — трудно; (ав)

деха-вадбхих̣ — воплощенными; (м, 3.3)

ава̄пйате — достигается (лаТ, кармаНи, 1.1) {कर्मणि;लट्;प्र;एक;आत्मनेपदी;अव_आपॢँ;स्वादिः}


अन्वय:  anvayaḥ


अव्यक्त-आसक्त-चेतसाम् तेषाम् अधिकतरः क्लेशः (अस्ति), देहवद्भिः अव्यक्ता गतिः दुःखम् अवाप्यते हि ।

avyakta-āsakta-cetasām teṣām adhikataraḥ kleśaḥ (asti), dehavadbhiḥ avyaktā gatiḥ duḥkham avāpyate hi |


Дословный перевод:

Для тех, чей ум на непроявленном сосредоточен, для них больше сложностей (есть), имеющими тело (воплотившимися существами) непроявленная цель сложно достигаема. 


The Subodhinī commentary by Śrīdhara


nanu ca te'pi cettvāmeva prāpnuvanti tarhītareṣāṃ yuktatamatvaṃ kuta ityapekṣāyāṃ kleśākleśakṛtaṃ viśeṣamāha kleśa iti tribhiḥ | avyakte nirviśeṣe'kṣara āsaktaṃ ceto yeṣāṃ teṣāṃ kleśo'dhikataraḥ | hi yasmādavyaktaviṣayā gatirniṣṭhā dehābhimānibhirduḥkhaṃ yathā bhavatyevamavāpyate | dehābhimānināṃ nityaṃ pratyakpravaṇatvasya durghaṭatvāditi ||5|| 


Sanskrit Commentary By Sri Shankaracharya


।।12.5।। --,क्लेशः अधिकतरः? यद्यपि मत्कर्मादिपराणां क्लेशः अधिक एव क्लेशः अधिकतरस्तु अक्षरात्मनां परमात्मदर्शिनां देहाभिमानपरित्यागनिमित्तः। अव्यक्तासक्तचेतसाम् अव्यक्ते आसक्तं चेतः येषां ते अव्यक्तासक्तचेतसः तेषाम् अव्यक्तासक्तचेतसाम्। अव्यक्ता हि यस्मात् या गतिः अक्षरात्मिका दुःखं सा देहवद्भिः देहाभिमानवद्भिः अवाप्यते? अतः क्लेशः अधिकतरः।।अक्षरोपासकानां यत् वर्तनम्? तत् उपरिष्टाद्वक्ष्यामः --, 


The Gūḍhārthadīpikā commentary by Madhusūdana


idānīmetebhyaḥ pūrveṣāmatiśayaṃ darśayannāha kleśa iti | pūrveṣāmapi viṣayebhya āhṛtya saguṇe manaāveśe satataṃ tatkarmaparāyaṇatve ca paraśraddhopetatve ca kleśo'dhiko bhavatyeva | kintu avyaktāsaktacetasāṃ nirguṇabrahmacintanaparāṇāṃ teṣāṃ pūrvoktasādhanavatāṃ kleśa āyāso'dhikataro'tiśayenādhikaḥ |

atra svayameva hetumāha bhagavān avyaktā hi gatiḥ | hi yasmādakṣarātmakaṃ gantavyaṃ phalabhūtaṃ brahma duḥkhaṃ yathā syāttathā kṛcchreṇa dehavadbhirdehamānibhiravāpyate | sarvakarmasaṃnyāsaṃ kṛtvā gurumupasṛtya vedāntavākyānāṃ tena tena vicāreṇa tattadbhramanirākaraṇe mahān prayāsaḥ | pratyakṣasiddhastataḥ kleśo'dhikatarasteṣāmityuktam | yadyapyekameva phalaṃ tathāpi ye duṣkareṇopāyena prāpnuvanto bhavanti śreṣṭhā ityabhiprāyaḥ ||5||


Перевод


Тем, чей ум сосредоточен на непроявленном, безличном аспекте Всевышнего, очень трудно идти по пути духовного развития. Воплощенным живым существам каждый шаг на этом пути дается с большим трудом.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

क्ल‍ेशोऽधिकतरः

अधिकतरस्तेषाम्

अव्यक्तासक्तचेतसाम्

गतिर्दुःखम् 

देहवद्भ‍िरवाप्यते 


समासः

अव्यक्तासक्तचेतसाम् - अव्यक्ते आसक्तम् , अव्यक्तासक्तम् - सप्तमीतत्पुरुषः। अव्यक्तासक्तं चेतः येषां ते - बहुव्रीहिः

दुःख - 

- दुष्टानि खानि यस्मिन् (खम् = अन्तरिक्ष) - प्रादितत्पुरुषः

- दुष्टं खनति - खन् + ड - उपपदसमासः

https://ashtadhyayi.com/kosha/#word=दुःख 


कृदन्तः

क्लेशः - क्लिश्+घञ् (to torment, to distress, to suffer)

गतिः - गम् - क्तिन्

चेतस् - चित् - असुन्


तद्धितान्तः

अधिकतरः - अधिकः + तरप्, द्वयोः अन्यस्मिन् अतिशये 

देहवद्भिः - देहः येषां एषू वा अस्ति इति देहवन्तः, तैः - मतुप्


०५.००१६ (कौमुदीधातुः-१२६०) आपॢँ व्याप्तौ (स्वादिः  परस्मैपदी  सकर्मकः  अनिट्)

कर्तरि लट्लकारः (परस्मैपदम्)

आप्नोति आप्नुतः आप्नुवन्ति

आप्नोषि आप्नुथः आप्नुथ

आप्नोमि आप्नुवः आप्नुमः


भावकर्मणोः लट्लकारः (आत्मनेपदम्)

आप्यते आप्येते आप्यन्ते

आप्यसे आप्येथे आप्यध्वे

आप्ये आप्यावहे आप्यामहे

sandhiḥ

kleśo'dhikataraḥ

adhikatarasteṣām

avyaktāsaktacetasām

gatirduḥkham 

dehavadbhiravāpyate 


samāsaḥ

avyaktāsaktacetasām - 

avyakte āsaktam , avyaktāsaktam - saptamītatpuruṣaḥ|

avyaktāsaktaṃ cetaḥ yeṣāṃ te - bahuvrīhiḥ

duḥkha - 

- duṣṭāni khāni yasmin (kham = antarikṣa) - prāditatpuruṣaḥ

- duṣṭaṃ khanati - khan + ḍa - upapadasamāsaḥ

https://ashtadhyayi.com/kosha/#word=duḥkha 


kṛdantaḥ

kleśaḥ - kliś+ghañ (to torment, to distress, to suffer)

gatiḥ - gam - ktin

cetas - cit - asun


taddhitāntaḥ

adhikataraḥ - adhikaḥ + tarap, dvayoḥ anyasmin atiśaye 

dehavadbhiḥ - dehaḥ yeṣāṃ eṣū vā asti iti dehavantaḥ, taiḥ - matup


05.0016 (kaumudīdhātuḥ-1260) āpḷँ vyāptau (svādiḥ  parasmaipadī  sakarmakaḥ  aniṭ)

kartari laṭlakāraḥ (parasmaipadam)

āpnoti āpnutaḥ āpnuvanti

āpnoṣi āpnuthaḥ āpnutha

āpnomi āpnuvaḥ āpnumaḥ


bhāvakarmaṇoḥ laṭlakāraḥ (ātmanepadam)

āpyate āpyete āpyante

āpyase āpyethe āpyadhve

āpye āpyāvahe āpyāmahe