12.3-4
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥
ye tv akṣaram anirdeśyam
avyaktaṁ paryupāsate
sarvatra-gam acintyaṁ ca
kūṭa-stham acalaṁ dhruvam
sanniyamyendriya-grāmaṁ
sarvatra sama-buddhayaḥ
te prāpnuvanti mām eva
sarva-bhūta-hite ratāḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йе — которые; (м, 1.3)
ту — но; (ав)
акшарам — недоступному восприятию чувств; (c, 2.1) (ब्रह्म , परमात्मा इति)
анирдеш́йам — неопределенному; (c, 2.1)
авйактам — непроявленному; (c, 2.1)
парйупа̄сате — посвящают себя полностью; (лаТ, 1.3) परि_उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;परि_उप_आसँ;अदादिः}
сарватра-гам — вездесущему; (c, 2.1)
ачинтйам — непостижимому; (c, 2.1)
ча — и;
кӯт̣а-стхам — неизменному; (c, 2.1)
ачалам — неподвижному; (c, 2.1)
дхрувам — постоянному; (c, 2.1)
саннийамйа — подчинив; (ав)
индрийа-гра̄мам — совокупность чувств; (м, 2.1)
сарватра — повсюду; (ав)
сама-буддхайах̣ — относящиеся беспристрастно; (м, 1.3)
те — они; (м, 1.3)
пра̄пнуванти — достигают; (лаТ, 1.3)
ма̄м — Меня; (2.1)
эва — непременно; (ав)
сарва-бхӯта-хите — на благо всех живых существ; (с, 7.1)
рата̄х̣ — занятые (м, 1.3)
अन्वय: anvayaḥ
ये तु सर्व-भूत-हिते रताः सर्वत्र सम-बुद्धयः (सन्तः), इन्द्रिय-ग्रामम् संनियम्य, अव्यक्तम्, अचिन्त्यम्, अनिर्देश्यम्, सर्वत्रगम्, कूटस्थम्, अचलम्, ध्रुवम् अक्षरम् च पर्युपासते ते माम् एव प्राप्नुवन्ति ।
ye tu sarva-bhūta-hite ratāḥ sarvatra sama-buddhayaḥ (santaḥ), indriya-grāmam saṃniyamya, avyaktam, acintyam, anirdeśyam, sarvatragam, kūṭastham, acalam, dhruvam akṣaram ca paryupāsate te mām eva prāpnuvanti |
or
sarva-bhūta-hite ratāḥ sarvatra sama-buddhayaḥ (sama-darśinaḥ) ye tu acintyam, anirdeśyaṁ, sarvatra-gaṁ (sarva-vyāpi) kūṭa-stham acalaṁ (sthiram), dhruvam (nityam) avyaktam (rūpādi-rahitam), akṣaraṁ (brahma) ca paryupāsate, te mām eva prāpnuvanti.
The Subodhinī commentary by Śrīdhara
tarhītare kiṃ na śreṣṭhā iti ? ata āha ye tviti dvābhyām | ye tvakṣaraṃ paryupāsate dhyāyanti te'pi māmeva prāpnuvantīti dvayoranvayaḥ | akṣarasya lakṣaṇamanirdeśyamityādi | anirdeśyaṃ śabdena nirdeṣṭumaśakyam | yato'vyaktaṃ rūpādihīnam | sarvatragaṃ sarvavyāpi | avyaktatvādevācintyam | kūṭasthaṃ kūṭe māyāprapañce'dhiṣṭhānatvenāvasthitam | acalaṃ spandanarahitam | ataeva dhruvaṃ nityaṃ vṛddhyādirahitam | spaṣṭamanyat ||3-4||
Sanskrit Commentary By Sri Shankaracharya
।।12.3।। -- ये तु अक्षरम् अनिर्देश्यम्? अव्यक्तत्वात् अशब्दगोचर इति न निर्देष्टुं शक्यते? अतः अनिर्देश्यम्? अव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तात् उपासते। उपासनं नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् उपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यत् आसनम्? तत् उपासनमाचक्षते। अक्षरस्य विशेषणमाह उपास्यस्य -- सर्वत्रगं व्योमवत् व्यापि अचिन्त्यं च अव्यक्तत्वादचिन्त्यम्। यद्धि करणगोचरम्? तत् मनसापि चिन्त्यम्? तद्विपरीतत्वात् अचिन्त्यम् अक्षरम्? कूटस्थं दृश्यमानगुणम् अन्तर्दोषं वस्तु कूटम्। कूटरूपम् कूटसाक्ष्यम् इत्यादौ कूटशब्दः प्रसिद्धः लोके। तथा च अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवाच्यतया मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे0 उ0 4।10) मम माया दुरत्यया (गीता 7।14) इत्यादौ प्रसिद्धं यत् तत् कूटम्? तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतया। अथवा? राशिरिव स्थितं कूटस्थम्। अत एव अचलम्। यस्मात् अचलम्? तस्मात् ध्रुवम्? नित्यमित्यर्थः।।
।।12.4।। -- संनियम्य सम्यक् नियम्य उपसंहृत्य इन्द्रियग्रामम् इन्द्रियसमुदायं सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धिः येषाम् इष्टानिष्टप्राप्तौ ते समबुद्धयः। ते ये एवंविधाः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः। न तु तेषां वक्तव्यं किञ्चित् मां ते प्राप्नुवन्ति इति ज्ञानी त्वात्मैव मे मतम् (गीता 7।18) इति हि उक्तम्। न हि भगवत्स्वरूपाणां सतां युक्ततमत्वमयुक्ततमत्वं वा वाच्यम्।।किं तु --,
Перевод
Но и те, кто целиком посвящает себя поклонению непроявленному, неопределенному, недоступному восприятию чувств, вездесущему, непостижимому, неизменному, постоянному и неподвижному — безличному аспекту Абсолютной Истины, — те, кто заботится о всеобщем благе и, полностью обуздав чувства, одинаково относится ко всем живым существам, в конце концов достигают Меня.
व्याकरणम् vyākaraṇam - грамматика