12.2
श्रीभगवानुवाच
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥ २ ॥
śrī-bhagavān uvāca
mayy āveśya mano ye māṁ
nitya-yuktā upāsate
śraddhayā parayopetās
te me yukta-tamā matāḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
ш́рӣ-бхагава̄н ува̄ча — Верховный Господь сказал;
майи — на Мне; (7.1)
а̄веш́йа — сосредоточив; (ав)
манах̣ — ум; (с, 2.1)
йе — которые; (м, 1.3)
ма̄м — Мне; (2.1)
нитйа-йукта̄х̣ — всегда занятые; (м, 1.3)
упа̄сате — поклоняются; (лаТ, 1.3) {कर्तरि;लट्;प्र;बहु;आत्मनेपदी;उप_आसँ;अदादिः}
ш́раддхайа̄ — верой; (ж, 3.1)
парайа̄ — духовной; (ж, 3.1)
упета̄х̣ — наделены; (м, 1.3)
те — они; (м, 1.3)
ме — Мои; (6.1)
йукта-тама̄х̣ — достигшие высшего совершенства в йоге; (м, 1.3)
мата̄х̣ — понимаемые (м, 1.3)
अन्वय: anvayaḥ
श्रीभगवान् उवाच
मयि मनः आवेश्य नित्य-युक्ताः (सन्तः) ये परया श्रद्धया उपेताः माम् उपासते, ते युक्ततमाः, मे मताः ।
śrībhagavān uvāca
mayi manaḥ āveśya nitya-yuktāḥ (santaḥ) ye parayā śraddhayā upetāḥ mām upāsate, te yuktatamāḥ, me matāḥ |
or
śrī-bhagavān uvāca: parayā (paramayā) śraddhayā (āstikya-buddhyā) upetāḥ (yuktāḥ) ye mayi manaḥ āveśya (sanniveśya) nitya-yuktāḥ (sadā mad-eka-niṣṭhāḥ santaḥ) mām upāsate (bhajanti), te yukta-tamāḥ — iti me matāḥ.
The Subodhinī commentary by Śrīdhara
tatra prathamāḥ śreṣṭhā ityuttaraṃ śrībhagavānuvāca mayīti | mayi parameśvare sarvajñādiguṇaviśiṣṭe | mana āveśyaikāgraṃ kṛtvā | nityayuktā madarthakarmānuṣṭhānādinā manniṣṭhāḥ santaḥ śreṣṭhayā śraddhayā yuktā ye māmārādhayanti te yuktatamā mamābhimatāḥ ||2||
Sanskrit Commentary By Sri Shankaracharya
।।12.2।। --,मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः? ये भक्ताः सन्तः? मां सर्वयोगेश्वराणाम् अधीश्वरं सर्वज्ञं विमुक्तरागादिक्लेशतिमिरदृष्टिम्? नित्ययुक्ताः अतीतानन्तराध्यायान्तोक्तश्लोकार्थन्यायेन सततयुक्ताः सन्तः उपासते श्रद्धया परया प्रकृष्टया उपेताः? ते मे मम मताः अभिप्रेताः युक्ततमाः इति। नैरन्तर्येण हि ते मच्चित्ततया अहोरात्रम् अतिवाहयन्ति। अतः युक्तं तान् प्रति युक्ततमाः इति वक्तुम्।।किमितरे युक्ततमाः न भवन्ति न किंतु तान् प्रति यत् वक्तव्यम्? तत् श्रृणु --,
Перевод
Верховный Господь сказал: Тех, чей ум сосредоточен на Моем личностном образе и кто всегда поклоняется Мне с глубокой духовной верой, Я считаю достигшими высшей ступени совершенства.
व्याकरणम् vyākaraṇam - грамматика