12.2


श्रीभगवानुवाच

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।

श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥ २ ॥


śrī-bhagavān uvāca

mayy āveśya mano ye māṁ

nitya-yuktā upāsate

śraddhayā parayopetās

te me yukta-tamā matāḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ш́рӣ-бхагава̄н ува̄ча — Верховный Господь сказал; 

майи — на Мне; (7.1)

а̄веш́йа — сосредоточив; (ав)

манах̣ — ум; (с, 2.1)

йе — которые; (м, 1.3)

ма̄м — Мне; (2.1)

нитйа-йукта̄х̣всегда занятые; (м, 1.3) 

упа̄сате — поклоняются; (лаТ, 1.3) {कर्तरि;लट्;प्र;बहु;आत्मनेपदी;उप_आसँ;अदादिः}

ш́раддхайа̄ — верой; (ж, 3.1)

парайа̄ — духовной; (ж, 3.1)

упета̄х̣ — наделены; (м, 1.3) 

те — они; (м, 1.3) 

ме — Мои; (6.1)

йукта-тама̄х̣ — достигшие высшего совершенства в йоге; (м, 1.3) 

мата̄х̣ — понимаемые (м, 1.3) 


अन्वय:  anvayaḥ


श्रीभगवान् उवाच 

मयि मनः आवेश्य नित्य-युक्ताः (सन्तः) ये परया श्रद्धया उपेताः माम् उपासते, ते युक्ततमाः, मे मताः ।

śrībhagavān uvāca 

mayi manaḥ āveśya nitya-yuktāḥ (santaḥ) ye parayā śraddhayā upetāḥ mām upāsate, te yuktatamāḥ, me matāḥ |

or

śrī-bhagavān uvāca: parayā (paramayā) śraddhayā (āstikya-buddhyā) upetāḥ (yuktāḥ) ye mayi manaḥ āveśya (sanniveśya) nitya-yuktāḥ (sadā mad-eka-niṣṭhāḥ santaḥ) mām upāsate (bhajanti), te yukta-tamāḥ — iti me matāḥ.


The Subodhinī commentary by Śrīdhara


tatra prathamāḥ śreṣṭhā ityuttaraṃ śrībhagavānuvāca mayīti | mayi parameśvare sarvajñādiguṇaviśiṣṭe | mana āveśyaikāgraṃ kṛtvā | nityayuktā madarthakarmānuṣṭhānādinā manniṣṭhāḥ santaḥ śreṣṭhayā śraddhayā yuktā ye māmārādhayanti te yuktatamā mamābhimatāḥ ||2|| 


Sanskrit Commentary By Sri Shankaracharya


।।12.2।। --,मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः? ये भक्ताः सन्तः? मां सर्वयोगेश्वराणाम् अधीश्वरं सर्वज्ञं विमुक्तरागादिक्लेशतिमिरदृष्टिम्? नित्ययुक्ताः अतीतानन्तराध्यायान्तोक्तश्लोकार्थन्यायेन सततयुक्ताः सन्तः उपासते श्रद्धया परया प्रकृष्टया उपेताः? ते मे मम मताः अभिप्रेताः युक्ततमाः इति। नैरन्तर्येण हि ते मच्चित्ततया अहोरात्रम् अतिवाहयन्ति। अतः युक्तं तान् प्रति युक्ततमाः इति वक्तुम्।।किमितरे युक्ततमाः न भवन्ति न किंतु तान् प्रति यत् वक्तव्यम्? तत् श्रृणु --, 


Перевод


Верховный Господь сказал: Тех, чей ум сосредоточен на Моем личностном образе и кто всегда поклоняется Мне с глубокой духовной верой, Я считаю достигшими высшей ступени совершенства.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

मय्यावेश्य - मयि + अवेश्य - यण्

मनो ये

नित्ययुक्ता उपासते 

परयोपेताः - परया + उपेताः

उपेतास्ते

युक्ततमा मताः


समासः

नित्ययुक्ताः - नित्यं युक्ताः - सुप्समासः


कृदन्तः

आवेश्य - आङ् + विश् + ल्यप्

युक्तः  -युज् + क्त 

उपेताः - उप + इ + क्त 

मताः - मन्+क्त

परा - पॄ/पृ + अच् + टाप्


तद्धितान्तः

युक्ततमाः - युक्त + तमप् 


***

श्रद्धा पदस्य व्युत्पत्तिः

Ind. A particle and prefix implying belief or reverence.

https://kosha.sanskrit.today/word/sa/zrat?q=श्रत् 

आकारान्तेभ्यः उपसर्गे उपपदे स्त्रियमङ् प्रत्ययो भवति। क्तिनोऽपवादः। प्रदा। उपदा। प्रधा। उपधा श्रदन्तरोरुपसर्गवद् वृत्तिः। श्रद्धा। अन्तर्धा।

As per the वार्तिकम् (under 3-3-106 आतश्चोपसर्गे) श्रदन्तरोरुपसर्गवद् वृत्तिः – The term ‘श्रत्’ as well as ‘अन्तर्’ should be treated as a उपसर्ग:। This allows 3-3-106 to apply.

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘श्रद्धा’ is derived from the verbal root  √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the term ‘श्रत्’।

श्रत् धा + अङ् । By 3-3-106 आतश्चोपसर्गे – Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे), the affix अङ् is used to denote in the feminine gender either. 

https://www.quora.com/What-is-the-etymology-of-the-Sanskrit-word-shraddha

The word shraddhA literally means “holder of truth”, as shrat (श्रत् ) means “truth” and dhA (धा) is the diminutive of dhartA (धर्ता).

This word has gained more usage in classical language in a possessive sense in the word shraddhAvAn (श्रद्धावान्) i.e. “possessor of shraddhA”.

However, the more ancient usage is in its purer verb form shraddadhAnah (श्रद्दधानः) i.e. “holder of shrat”.

It is interesting to notice that the more ancient prose literature (e.g. Patanjali’s Mahabhashya) constructs words predominantly from verbs, whereas in later literature (e.g. Shankara’s Bhashya) words are constructed from nouns with prefixes and suffixes.

Finally, in modern Indian languages, shraddhA is translated as “faith”, which does not necessarily have anything to do with truth. The correct original meaning can be translated as “adherence to truth”, which is so grand!

sandhiḥ

mayyāveśya - mayi + aveśya - yaṇ

mano ye

nityayuktā upāsate 

parayopetāḥ - parayā + upetāḥ

upetāste

yuktatamā matāḥ


samāsaḥ

nityayuktāḥ - nityaṃ yuktāḥ - supsamāsaḥ


kṛdantaḥ

āveśya - āṅ + viś + lyap

yuktaḥ  -yuj + kta 

upetāḥ - upa + i + kta 

matāḥ - man+kta

parā - pṝ/pṛ + ac + ṭāp


taddhitāntaḥ

yuktatamāḥ - yukta + tamap 


***

śraddhā padasya vyutpattiḥ

Ind. A particle and prefix implying belief or reverence.

https://kosha.sanskrit.today/word/sa/zrat?q=śrat 

ākārāntebhyaḥ upasarge upapade striyamaṅ pratyayo bhavati| ktino'pavādaḥ| pradā| upadā| pradhā| upadhā śradantarorupasargavad vṛttiḥ| śraddhā| antardhā|

As per the vārtikam (under 3-3-106 ātaścopasarge) śradantarorupasargavad vṛttiḥ – The term ‘śrat’ as well as ‘antar’ should be treated as a upasarga:| This allows 3-3-106 to apply.

The strīliṅga-prātipadikam ‘śraddhā’ is derived from the verbal root  √dhā (ḍudhāñ dhāraṇapoṣaṇayoḥ | dāna ityapyeke 3. 11) preceded by the term ‘śrat’|

śrat dhā + aṅ | By 3-3-106 ātaścopasarge – Following a verbal root which ends in the letter ‘ā’ and is in composition with a upasargaḥ (ref: 1-4-59 upasargāḥ kriyāyoge), the affix aṅ is used to denote in the feminine gender either. 

https://www.quora.com/What-is-the-etymology-of-the-Sanskrit-word-shraddha