12.1
अर्जुन उवाच
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: ॥ १ ॥
arjuna uvāca
evaṁ satata-yuktā ye
bhaktās tvāṁ paryupāsate
ye cāpy akṣaram avyaktaṁ
teṣāṁ ke yoga-vittamāḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
арджунах̣ ува̄ча — Арджуна сказал;
эвам — так; (ав)
сатата-йукта̄х̣ — всегда занятые; (м, 1.3)
йе — которые; (м, 1.3)
бхакта̄х̣ — преданные; (м, 1.3)
тва̄м — Тебе; (2.1)
парйупа̄сате — поклоняются должным образом; (лаТ, 1.3) परि_उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;परि_उप_आसँ;अदादिः}
йе — которые; (м, 1.3)
ча — также; (ав)
апи — ведь; (ав)
акшарам — недосягаемому для чувств; (с, 2.1)
авйактам — непроявленному; (с, 2.1)
теша̄м — их; (м, 6.3)
ке — какие; (м, 1.3)
йога-вит-тама̄х̣ — более преуспевшие в науке о йоге (м, 1.3)
अन्वय: anvayaḥ
अर्जुन उवाच
एवम् सतत-युक्ताः ये भक्ताः त्वाम् पर्युपासते, ये च अपि अव्यक्तम् अक्षरम् (पर्युपासते) तेषाम् (मध्ये) के योग-वित्तमाः (सन्ति)?
arjuna uvāca
evam satata-yuktāḥ ye bhaktāḥ tvām paryupāsate, ye ca api avyaktam akṣaram (paryupāsate) teṣām (madhye) ke yoga-vittamāḥ (santi)?
or
arjunaḥ uvāca: evaṁ satata-yuktāḥ ye bhaktāḥ tvāṁ paryupāsate (bhajanti), ye ca api avyaktam (nirviśeṣam) akṣaraṁ (brahma) [paryupāsate dhyāyanti] teṣāṁ ke yoga-vittamāḥ (ati-śayena yoga-vidaḥ, teṣāṁ madhye ke ati-śreṣṭhāḥ)?
The Subodhinī commentary by Śrīdhara
nirguṇopāsanasyaivaṃ saguṇopāsanasya ca |
śreyaḥ kataradityetannirṇetuṃ dvādaśodyamaḥ ||
pūrvādhyāyānte matkarmakṛnmatparama [Gītā 11.55] ityevaṃ bhaktiniṣṭhasya śreṣṭhatvamuktam | kaunteya pratijānīhīty[Gītā 9.31] ādinā ca tatra tatra tasyaiva śreṣṭhatvaṃ nirṇītam | tathā teṣāṃ jñānī nityayukta ekabhaktirviśiṣyata [Gītā 7.17] ityādinā sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi [Gītā 4.36] ityādinā ca jñānaniṣṭhasya śreṣṭhatvamuktam | evamubhayoḥ śraiṣṭhye'pi viśeṣajijñāsayā śrībhagavantaṃ pratyarjuna uvāca evamiti | evaṃ sarvakarmārpaṇādinā satatayuktāstvanniṣṭhāḥ santo ye bhaktāstvāṃ viśvarūpaṃ sarvajñaṃ sarvaśaktiṃ
paryupāsate dhyāyanti | ye cāpyakṣaraṃ brahmāvyaktaṃ nirviśeṣamupāsate | teṣāmubhayeṣāṃ madhye ke'tiśayena yogavido'tiśreṣṭhā ityarthaḥ ||1||
Sanskrit Commentary By Sri Shankaracharya
।।12.1।। --,एवम् इति अतीतानन्तरश्लोकेन उक्तम् अर्थं परामृशति मत्कर्मकृत् इत्यादिना। एवं सततयुक्ताः? नैरन्तर्येण भगवत्कर्मादौ यथोक्ते अर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः। ये भक्ताः अनन्यशरणाः सन्तः त्वां यथादर्शितं विश्वरूपं पर्युपासते ध्यायन्ति ये चान्येऽपि त्यक्तसर्वैषणाः संन्यस्तसर्वकर्माणः यथाविशेषितं ब्रह्म अक्षरं निरस्तसर्वोपाधित्वात् अव्यक्तम् अकरणगोचरम्। यत् हि करणगोचरं तत् व्यक्तम् उच्यते? अञ्जेः धातोः तत्कर्मकत्वात् इदं तु अक्षरं तद्विपरीतम्? शिष्टैश्च उच्यमानैः विशेषणैः विशिष्टम्? तत् ये चापि पर्युपासते? तेषाम् उभयेषां मध्ये के योगवित्तमाः के अतिशयेन योगविदः इत्यर्थः।।श्रीभगवान् उवाच -- ये तु अक्षरोपासकाः सम्यग्दर्शिनः निवृत्तैषणाः? ते तावत् तिष्ठन्तु तान् प्रति यत् वक्तव्यम्? तत् उपरिष्टात् वक्ष्यामः। ये तु इतरे --,श्रीभगवानुवाच --,
Перевод
Арджуна спросил: Кто более преуспел в йоге — те, кто всегда преданно служит Тебе, или те, кто поклоняется безличному Брахману, непроявленному и неуничтожимому?
व्याकरणम् vyākaraṇam - грамматика