12.15
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च य: ।
हर्षामर्षभयोद्वेगैर्मुक्तो य: स च मे प्रिय: ॥ १५ ॥
yasmān nodvijate loko
lokān nodvijate ca yaḥ
harṣāmarṣa-bhayodvegair
mukto yaḥ sa ca me priyaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йасма̄т — от которого; (м, 5.1)
на удвиджате — не приходят в беспокойство; (лаТ, 1.1)
локах̣ — люди; (м, 1.1)
лока̄т — от людей; (м, 5.1)
на удвиджате — не испытывает беспокойства; (лаТ, 1.1) उद्_विज्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;उद्_ओँविजीँ;तुदादिः}
https://ashtadhyayi.com/dhatu/06.0009?type=ting
ча — также; (ав)
йах̣ — который; (м, 1.1)
харша-амарша-бхайа-удвегаих̣ — счастьем, горем, страхом и тревогами; (м, 3.3)
муктах̣ — освобожденный; (м, 1.1)
йах̣ — который; (м, 1.1)
сах̣ — тот; (м, 1.1)
ча — также; (ав)
ме — Мой; (6.1)
прийах̣ — дорогой (м, 1.1)
अन्वय: anvayaḥ
लोकः यस्मात् न उद्विजते, यः च लोकात् न उद्विजते, यः च हर्ष-आमर्ष-भय-उद्वेगैः मुक्तः, सः मे प्रियः (अस्ति)।
lokaḥ yasmāt na udvijate, yaḥ ca lokāt na udvijate, yaḥ ca harṣa-āmarṣa-bhaya-udvegaiḥ muktaḥ, saḥ me priyaḥ (asti)|
or
yasmāt (mad-bhaktāt sakāśāt) lokaḥ (janaḥ) na udvijate (bhayādinā kṣobhaṁ na prāpnoti), yaḥ (mad-bhaktaḥ) ca lokāt (janāt) na udvijate (bhayādinā kṣobhaṁ na labhate), harṣāmarṣa-bhayodvegaiḥ (harṣaḥ — priya-lābhenānandaḥ, amarṣaḥ — para-dhanādi-lobhād asahanam, bhayaṁ — mṛtyu-prabhṛti-kāraṇāt santrāsaḥ, udvegaḥ — apriyādi lābhena citta-vikṣobhaḥ etaiḥ) yaḥ muktaḥ, sa ca me priyaḥ.
The Subodhinī commentary by Śrīdhara
kiṃ ca yasmāditi | yasmātsakāśālloko jano nodvijate bhayaśaṅkayā saṃkṣobhaṃ na prāpnoti | yaśca lokānnodvijate | yaśca svābhāvikairharṣādibhiryuktaḥ | tatra harṣaḥ svasyeṣṭalābha utsāhaḥ | amarṣaḥ parasya lābhe'sahanam | bhayaṃ trāsaḥ | udvego bhayādinimittaścittakṣobhaḥ | etairvimukto yo madbhaktaḥ sa ca me priyaḥ ||15||
Sanskrit Commentary By Sri Shankaracharya
।।12.15।। --,यस्मात् संन्यासिनः न उद्विजते न उद्वेगं गच्छति न संतप्यते न संक्षुभ्यति लोकः? तथा लोकात् न उद्विजते च यः? हर्षामर्षभयोद्वेगैः हर्षश्च अमर्षश्च भयं च उद्वेगश्च तैः हर्षामर्षभयोद्वेगैः मुक्तः हर्षः प्रियलाभे अन्तःकरणस्य उत्कर्षः रोमाञ्चनाश्रुपातादिलिङ्गः? अमर्षः असहिष्णुता? भयं त्रासः उद्वेगः उद्विग्नता? तैः मुक्तः यः स च मे प्रियः।।
Перевод
Тот, кто никому не причиняет беспокойств и сам всегда остается спокойным, кто невозмутим и в радости, и в горе, кто не ведает страха и тревог, очень дорог Мне.
व्याकरणम् vyākaraṇam - грамматика