12.13-14


अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च ।

निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥ १३ ॥


सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय: ।

मय्यर्पितमनोबुद्धिर्यो मद्भ‍क्त: स मे प्रिय: ॥ १४ ॥


adveṣṭā sarva-bhūtānāṁ

maitraḥ karuṇa eva ca

nirmamo nirahaṅkāraḥ

sama-duḥkha-sukhaḥ kṣamī


santuṣṭaḥ satataṁ yogī

yatātmā dṛḍha-niścayaḥ

mayy arpita-mano-buddhir

yo mad-bhaktaḥ sa me priyaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


адвешт̣а̄ — не питающий зависти и вражды; (м, 1.1)

сарва-бхӯта̄на̄м — всех живых существ; (м, 6.3)

маитрах̣ — дружелюбный; (м, 1.1)

карун̣ах̣ — доброжелательный; (м, 1.1)

эва — безусловно; (ав)

ча — также; (ав)

нирмамах̣ — лишенный собственнических чувств; (м, 1.1)

нирахан̇ка̄рах̣ — лишенный ложного эго; (м, 1.1)

сама-дух̣кха-сукхах̣-кшамӣ тот, кто одинаковый и в горе и в счастье, и прощающий; (м, 1.1)


сантушт̣ах̣ — удовлетворенный; (м, 1.1)

сататам — всегда; (ав)

йогӣ — занимающийся преданным служением; (м, 1.1)

йата-а̄тма̄ — владеющий собой; (м, 1.1)

др̣д̣ха-ниш́чайах̣ — обладающий твердой решимостью; (м, 1.1)

майи — на Мне; (7.1)

арпита-манах̣-буддхих̣  — тот, чей сосредоточен ум и разум; (м, 1.1)

йах̣ — который; (м, 1.1)

мат-бхактах̣ — Мой преданный; (м, 1.1)

сах̣ — тот; (м, 1.1)

ме — Мной; (6.1)

прийах̣ — дорогой (м, 1.1)


अन्वय:  anvayaḥ


यः सर्व-भूतानां अद्वेष्टा, मैत्रः, करुणः च एव, निर्ममः, निरहङ्कारः, सम-दुःख-सुखः क्षमी, सततम् सन्तुष्टः, योगी, यत-आत्मा, दृढ-निश्चयः,मयि अर्पित-मनः-बुद्धिः, सः मत्-भक्तः मे प्रियः (अस्ति)।

yaḥ sarva-bhūtānāṃ adveṣṭā, maitraḥ, karuṇaḥ ca eva, nirmamaḥ, nirahaṅkāraḥ, sama-duḥkha-sukhaḥ kṣamī, satatam santuṣṭaḥ, yogī, yata-ātmā, dṛḍha-niścayaḥ,mayi arpita-manaḥ-buddhiḥ, saḥ mat-bhaktaḥ me priyaḥ (asti)|

or

sarva-bhūtānām adveṣṭā (dveṣa-hīnaḥ), maitraḥ karuṇaḥ dayāluḥ eva ca nirmamaḥ (āsakti-mūlaka-mamatva-buddhi-rahitaḥ), nirahaṅkāraḥ, sama-duḥkha-sukhaḥ (same tulye sukha-duḥkhe yasya saḥ), kṣamī (kṣamā-śīlaḥ), satataṁ santuṣṭaḥ, yogī (apramattaḥ) yatātmā (yataḥ saṁyataḥ ātmā mano yasya saḥ), dṛḍha-niścayaḥ, mayi arpita-mano-buddhiḥ (mayy eva arpite mano-buddhī yena etādṛśaḥ) yaḥ mad-bhaktaḥ saḥ me priyaḥ.


The Subodhinī commentary by Śrīdhara


evaṃbhūtasya bhaktasya kṣiprameva parameśvaraprasādahetūn dharmānāha adveṣṭetyaṣṭabhiḥ | sarvabhūtānāṃ yathāyathamadveṣṭā maitraḥ karuṇaśca | uttameṣu dveṣaśūnyaḥ | sameṣu mitratayā vartata iti maitraḥ | hīneṣu kṛpālurityarthaḥ | nirmamo nirahaṃkāraśca kṛpālutvādeva anyaiḥ saha same duḥkhasukhe yasya saḥ | kṣamī kṣamāśīlaḥ ||13||

saṃtuṣṭa iti | satataṃ lābhe'lābhe ca saṃtuṣṭaḥ suprasannacittaḥ | yogī apramattaḥ yatātmā saṃyatasvabhāvaḥ | dṛḍho madviṣayo yasya | mayyarpite manobuddhī yena | evaṃbhūto yo madbhaktaḥ sa me priyaḥ ||14||


Sanskrit Commentary By Sri Shankaracharya


।।12.13।। --,अद्वेष्टा सर्वभूतानां न द्वेष्टा? आत्मनः दुःखहेतुमपि न किञ्चित् द्वेष्टि? सर्वाणि भूतानि आत्मत्वेन हि पश्यति। मैत्रः मित्रभावः मैत्री मित्रतया वर्तते इति मैत्रः। करुणः एव च? करुणा कृपा दुःखितेषु दया? तद्वान् करुणः? सर्वभूताभयप्रदः? संन्यासी इत्यर्थः। निर्ममः ममप्रत्ययवर्जितः। निरहंकारः निर्गताहंप्रत्ययः। समदुःखसुखः समे दुःखसुखे द्वेषरागयोः अप्रवर्तके यस्य सः समदुःखसुखः। क्षमी क्षमावान्? आक्रुष्टः अभिहतो वा अविक्रियः एव आस्ते।। 


।।12.14।। -- संतुष्टः सततं नित्यं देहस्थितिकारणस्य लाभे अलाभे च उत्पन्नालंप्रत्ययः। तथा गुणवल्लाभे विपर्यये च संतुष्टः। सततं योगी समाहितचित्तः। यतात्मा संयतस्वभावः। दृढनिश्चयः दृढः स्थिरः निश्चयः अध्यवसायः यस्य आत्मतत्त्वविषये स दृढनिश्चयः। मय्यर्पितमनोबुद्धिः संकल्पविकल्पात्मकं मनः? अध्यवसायलक्षणा बुद्धिः? ते मय्येव अर्पिते स्थापिते यस्य संन्यासिनः सः मय्यर्पितमनोबुद्धिः। यः ईदृशः मद्भक्तः सः मे प्रियः। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः (गीता 7।17) इति सप्तमे अध्याये सूचितम्? तत् इह प्रपञ्चते।। 


Перевод


Тот, кто никому не завидует и дружелюбно относится ко всем живым существам, кто избавился от собственнического инстинкта и ложного эго, кто остается невозмутимым в радости и в горе, кто терпелив и всегда удовлетворен, кто, обуздав чувства и сосредоточив на Мне свой ум и разум, с решимостью отдает себя преданному служению, — такой человек очень дорог Мне.


व्याकरणम् vyākaraṇam - грамматика