12.16


अनपेक्ष: श‍ुचिर्दक्ष उदासीनो गतव्यथ: ।

सर्वारम्भपरित्यागी यो मद्भ‍क्त: स मे प्रिय: ॥ १६ ॥


anapekṣaḥ śucir dakṣa

udāsīno gata-vyathaḥ

sarvārambha-parityāgī

yo mad-bhaktaḥ sa me priyaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


анапекшах̣ — отстраненный; (м, 1.1)

ш́учих̣ — чистый; (м, 1.1)

дакшах̣ — опытный; (м, 1.1)

уда̄сӣнах̣ — беззаботный; (м, 1.1)

гата-вйатхах̣ — тот, чьи тревоги ушли; (м, 1.1)

сарва-а̄рамбха-паритйа̄гӣ — от всех попыток отрекшийся; (м, 1.1)

йах̣ — который; (м, 1.1)

мат-бхактах̣ — Мой преданный; (м, 1.1)

сах̣ — тот; (м, 1.1)

ме — Мой; (6.1)

прийах̣ — дорогой (м, 1.1)


अन्वय:  anvayaḥ


यः मत्-भक्तः अनपेक्षः, शुचिः, दक्षः, उदासीनः, गत-व्यथः, सर्व-आरम्भ-परित्यागी, सः मे प्रियः ।

yaḥ mat-bhaktaḥ anapekṣaḥ, śuciḥ, dakṣaḥ, udāsīnaḥ, gata-vyathaḥ, sarva-ārambha-parityāgī, saḥ me priyaḥ |


The Subodhinī commentary by Śrīdhara


kiṃ ca anapekṣa iti | anapekṣo yadṛcchayopasthite'pyarthe nispṛhaḥ | śucirbāhyābhyantaraśaucasampannaḥ | dakṣo'nalasaḥ | udāsīnaḥ pakṣapātarahitaḥ | gatavyatha ādhiśūnyaḥ | sarvān dṛṣṭādṛṣṭārthānārambhānudyamān parityaktuṃ śīlaṃ yasya saḥ | evaṃbhūtaḥ san yo madbhaktaḥ sa me priyaḥ ||16|| 


Sanskrit Commentary By Sri Shankaracharya


।।12.16।। --,देहेन्द्रियविषयसंबन्धादिषु अपेक्षाविषयेषु अनपेक्षः निःस्पृहः। शुचिः बाह्येन आभ्यन्तरेण च शौचेन संपन्नः। दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुं समर्थः। उदासीनः न कस्यचित् मित्रादेः पक्षं भजते यः? सः उदासीनः यतिः। गतव्यथः गतभयः। सर्वारम्भपरित्यागी आरभ्यन्त इति आरम्भाः इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः? तान् परित्यक्तुं शीलम् अस्येति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः।।किञ्च --, 


Перевод


Преданный, не зависящий от внешних обстоятельств, чистый, умелый, безмятежный, ничем не обремененный и не стремящийся к результатам своего труда, очень дорог Мне.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

श‍ुचिर्दक्ष उदासीनः 

उदासीनो गतव्यथः

यो मद्भ‍क्तः

स मे


समासः

अनपेक्षः - न विद्यते अपेक्षा यस्य सः - बहुव्रीहिः

गतव्यथः - गता व्यथा यस्मात् सः - बहुव्रीहिः

सर्वारम्भपरित्यागी - सर्वारम्भाणां परित्यागी - षष्ठीतत्पुरुषः

मद्भ‍क्तः - मम भक्तः - षष्ठीतत्पुरुषः


कृदन्तः

अपेक्षा - अप + ईक्ष + भावे अ, स्त्रियां टाप् 

दक्ष - दक्ष्+ अच्

उदासीनः - उद् + आस्+शानच् 

गता - गम् + क्त ,  स्त्रियां टाप् 

व्यथा - व्यथ्-भावे-अङ् (व्यथँ भयसञ्चलनयोः, भ्वादिः, व्यथते to fear, to be angry; either, ‘to cause pain’ or ‘to feel pain')

https://ashtadhyayi.com/dhatu/01.0868?type=ting 

आरम्भः - आ_रभ्+घञ्  (रभते to be happy, to be glad) https://ashtadhyayi.com/sutraani/7/1/63  https://ashtadhyayi.com/dhatu/01.1129?type=ting 

भक्तः - भज्+क्त

प्रियम् - प्री+ क


तद्धितान्तः

परित्यागिन् - परि + त्याग + इनि (कृदन्तः , त्यागः - त्यज् + घञ्

https://ashtadhyayi.com/sutraani/3/2/142 घिनुण्)

sandhiḥ

śucirdakṣa udāsīnaḥ 

udāsīno gatavyathaḥ

yo madbha‍ktaḥ

sa me


samāsaḥ

anapekṣaḥ - na vidyate apekṣā yasya saḥ - bahuvrīhiḥ

gatavyathaḥ - gatā vyathā yasmāt saḥ - bahuvrīhiḥ

sarvārambhaparityāgī - sarvārambhāṇāṃ parityāgī - ṣaṣṭhītatpuruṣaḥ

madbha‍ktaḥ - mama bhaktaḥ - ṣaṣṭhītatpuruṣaḥ


kṛdantaḥ

apekṣā - apa + īkṣa + bhāve a, striyāṃ ṭāp 

dakṣa - dakṣ+ ac

udāsīnaḥ - ud + ās+śānac 

gatā - gam + kta ,  striyāṃ ṭāp 

vyathā - vyath-bhāve-aṅ (vyathaँ bhayasañcalanayoḥ, bhvādiḥ, vyathate to fear, to be angry; either, ‘to cause pain’ or ‘to feel pain')

https://ashtadhyayi.com/dhatu/01.0868?type=ting 

ārambhaḥ - ā_rabh+ghañ  (rabhate to be happy, to be glad) https://ashtadhyayi.com/sutraani/7/1/63   https://ashtadhyayi.com/dhatu/01.1129?type=ting 

bhaktaḥ - bhaj+kta

priyam - prī+ ka


taddhitāntaḥ

parityāgin - pari + tyāga + ini (kṛdantaḥ , tyāgaḥ - tyaj + ghañ 

https://ashtadhyayi.com/sutraani/3/2/142 घिनुण् )