12.10


अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥


abhyāse ’py asamartho ’si

mat-karma-paramo bhava

mad-artham api karmāṇi

kurvan siddhim avāpsyasi


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


абхйа̄се — в занятиях; (м, 7.1)

апи — если; (ав)

асамартхах̣ — не способный; (м, 1.1)

аси — являешься; (лаТ, 2.1)

мат-карма-парамах̣ — деятельности ради Меня;  (м, 1.1)

бхава — стань; (лоТ, 2.1)

мат-артхам — ради Меня; (с, 2.1)

апи — даже;  (ав)

карма̄н̣и — действие; (с, 2.3)

курван — исполняющий; (м, 1.1)

сиддхим — совершенство; (ж, 2.1)

ава̄псйаси — достигнешь (лРТ, 2.1) {कर्तरि;लृट्;म;एक;परस्मैपदी;अव_आपॢँ;स्वादिः}


अन्वय:  anvayaḥ


भ्यासे अपि असमर्थः असि मत्कर्मपरमः भव । मदर्थं कर्माणि कुर्वन् अपि  सिद्धिम् अवाप्स्यसि । 

abhyāse api asamarthaḥ asi matkarmaparamaḥ bhava | madarthaṃ karmāṇi kurvan api  siddhim avāpsyasi | 

or

abhyāse api [yadi] asamarthaḥ asi, [tarhi] mat-karma-paramaḥ (mat-prīty arthaṁ yathāvihita-karmasu nirataḥ) bhava, mad-arthaṁ karmāṇi kurvan api siddhim (mokṣam) avāpsyasi (lapsyase).


The Subodhinī commentary by Śrīdhara


yadi punarnaivaṃ tatrāha abhyāsa iti | yadi punarabhyāse'pyaśakto'si tarhi matprītyarthāni yāni karmāṇi ekādaśyupavāsavratacaryāpūjānāmasaṅkīrtanādīni tadanuṣṭhānameva paramaṃ yasya tādṛśo bhava | evaṃbhūtāni karmāṇyapi madarthaṃ kurvanmokṣaṃ prāpsyasi ||10||  


Sanskrit Commentary By Sri Shankaracharya


।।12.10।। --,अभ्यासे अपि असमर्थः असि अशक्तः असि? तर्हि मत्कर्मपरमः भव मदर्थं कर्म मत्कर्म तत्परमः मत्कर्मपरमः? मत्कर्मप्रधानः इत्यर्थः। अभ्यासेन विना मदर्थमपि कर्माणि केवलं कुर्वन् सिद्धिं सत्त्वशुद्धियोगज्ञानप्राप्तिद्वारेण अवाप्स्यसि।। 


Перевод


Если ты не в состоянии следовать правилам и предписаниям бхакти-йоги, просто трудись для Меня, ибо, служа Моему делу, ты тоже достигнешь совершенства.


व्याकरणम् vyākaraṇam - грамматика