12.10
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥
abhyāse ’py asamartho ’si
mat-karma-paramo bhava
mad-artham api karmāṇi
kurvan siddhim avāpsyasi
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
абхйа̄се — в занятиях; (м, 7.1)
апи — если; (ав)
асамартхах̣ — не способный; (м, 1.1)
аси — являешься; (лаТ, 2.1)
мат-карма-парамах̣ — деятельности ради Меня; (м, 1.1)
бхава — стань; (лоТ, 2.1)
мат-артхам — ради Меня; (с, 2.1)
апи — даже; (ав)
карма̄н̣и — действие; (с, 2.3)
курван — исполняющий; (м, 1.1)
сиддхим — совершенство; (ж, 2.1)
ава̄псйаси — достигнешь (лРТ, 2.1) {कर्तरि;लृट्;म;एक;परस्मैपदी;अव_आपॢँ;स्वादिः}
अन्वय: anvayaḥ
अभ्यासे अपि असमर्थः असि मत्कर्मपरमः भव । मदर्थं कर्माणि कुर्वन् अपि सिद्धिम् अवाप्स्यसि ।
abhyāse api asamarthaḥ asi matkarmaparamaḥ bhava | madarthaṃ karmāṇi kurvan api siddhim avāpsyasi |
or
abhyāse api [yadi] asamarthaḥ asi, [tarhi] mat-karma-paramaḥ (mat-prīty arthaṁ yathāvihita-karmasu nirataḥ) bhava, mad-arthaṁ karmāṇi kurvan api siddhim (mokṣam) avāpsyasi (lapsyase).
The Subodhinī commentary by Śrīdhara
yadi punarnaivaṃ tatrāha abhyāsa iti | yadi punarabhyāse'pyaśakto'si tarhi matprītyarthāni yāni karmāṇi ekādaśyupavāsavratacaryāpūjānāmasaṅkīrtanādīni tadanuṣṭhānameva paramaṃ yasya tādṛśo bhava | evaṃbhūtāni karmāṇyapi madarthaṃ kurvanmokṣaṃ prāpsyasi ||10||
Sanskrit Commentary By Sri Shankaracharya
।।12.10।। --,अभ्यासे अपि असमर्थः असि अशक्तः असि? तर्हि मत्कर्मपरमः भव मदर्थं कर्म मत्कर्म तत्परमः मत्कर्मपरमः? मत्कर्मप्रधानः इत्यर्थः। अभ्यासेन विना मदर्थमपि कर्माणि केवलं कुर्वन् सिद्धिं सत्त्वशुद्धियोगज्ञानप्राप्तिद्वारेण अवाप्स्यसि।।
Перевод
Если ты не в состоянии следовать правилам и предписаниям бхакти-йоги, просто трудись для Меня, ибо, служа Моему делу, ты тоже достигнешь совершенства.
व्याकरणम् vyākaraṇam - грамматика