12.11
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित: ।
सर्वकर्मफलत्यागं तत: कुरु यतात्मवान् ॥ ११ ॥
athaitad apy aśakto ’si
kartuṁ mad-yogam āśritaḥ
sarva-karma-phala-tyāgaṁ
tataḥ kuru yatātmavān
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
атха — если; (ав)
этат — это; (с, 2.1)
апи — даже; (ав)
аш́актах̣ — неспособный; (м, 1.1)
аси — являешься; (лаТ, 2.1)
картум — выполнять; (ав)
мат-йогам — к преданному служению Мне; (м, 2.1) (=सर्वकर्मसमर्पणम्)
а̄ш́ритах̣ — прибегнувший; (м, 1.1)
сарва-карма-пхала-тйа̄гам — всей деятельности от результатов отречение; (м, 2.1)
татах̣ — тогда; (ав)
куру — делай; (лоТ, 2.1) कृ{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
йата-а̄тма-ва̄н — сосредоточившийся на душе (м, 1.1)
अन्वय: anvayaḥ
अथ एतत् अपि कर्तुम् अशक्तः असि (चेत्), ततः यत-आत्मवान् मत्-योगम् आश्रितः (सन्) सर्व-कर्म-फल-त्यागम् कुरु ।
atha etat api kartum aśaktaḥ asi (cet), tataḥ yata-ātmavān mat-yogam āśritaḥ (san) sarva-karma-phala-tyāgam kuru |
or
atha [yadi] etat api kartum aśaktaḥ (asamarthaḥ) asi, tataḥ (tarhi) mad-yogam (mad-eka-śaraṇatām) āśritaḥ yatātmavān (saṁyata-cittaḥ san) sarva-karma-phala-tyāgaṁ kuru (sarveṣāṁ nitya-naimittikādīnām eva karmaṇām phalāni parityaja).
The Subodhinī commentary by Śrīdhara
atyantaṃ bhagavaddharmapariniṣṭhāyāmaśaktasya pakṣāntaramāha atheti | yadyetadapi kartuṃ na śaknoṣi tarhi madayogaṃ madekaśaraṇatvamāśritaḥ san sarveṣāṃ dṛṣṭādṛṣṭārthānāmāvaśyakānāṃ cāgnihotrādikarmaṇāṃ phalāni niyatacittaṃ bhūstvā parityaja | etaduktaṃ bhavati mayā tāvadīśvarājñayā yathāśakti karmāṇi kartavyāni | phalaṃ tāvaddṛṣṭamadṛṣṭaṃ vā parameśvarādhīnamityevaṃ mayi bhāramāropya phalāsaktiṃ parityajya vartamāno matprasādena kṛtārtho bhaviṣyasīti ||11||
Sanskrit Commentary By Sri Shankaracharya
।।12.11।। --,अथ पुनः एतदपि यत् उक्तं मत्कर्मपरमत्वम्? तत् कर्तुम् अशक्तः असि? मद्योगम् आश्रितः मयि क्रियमाणानि कर्माणि संन्यस्य यत् करणं तेषाम् अनुष्ठानं सः मद्योगः? तम् आश्रितः सन्? सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसंन्यासं सर्वकर्मफलत्यागं ततः अनन्तरं कुरु यतात्मवान् संयतचित्तः सन् इत्यर्थः।।इदानीं सर्वकर्मफलत्यागं स्तौति --,
Перевод
Если же ты не можешь трудиться во имя Меня, тогда старайся отрекаться от любых плодов своего труда и находить удовлетворение в самом себе.
व्याकरणम् vyākaraṇam - грамматика