12.11


अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित: ।

सर्वकर्मफलत्यागं तत: कुरु यतात्मवान् ॥ ११ ॥


athaitad apy aśakto ’si

kartuṁ mad-yogam āśritaḥ

sarva-karma-phala-tyāgaṁ

tataḥ kuru yatātmavān


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


атха — если; (ав)

этат — это; (с, 2.1)

апи — даже; (ав)

аш́актах̣ — неспособный; (м, 1.1)

аси — являешься; (лаТ, 2.1)

картум — выполнять; (ав)

мат-йогам — к преданному служению Мне; (м, 2.1) (=सर्वकर्मसमर्पणम्)

а̄ш́ритах̣ — прибегнувший; (м, 1.1)

сарва-карма-пхала-тйа̄гам — всей деятельности от результатов отречение; (м, 2.1)

татах̣ — тогда; (ав)

куру — делай; (лоТ, 2.1) कृ{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}

йата-а̄тма-ва̄н — сосредоточившийся на душе (м, 1.1)


अन्वय:  anvayaḥ


अथ एतत् अपि कर्तुम् अशक्तः असि (चेत्), ततः यत-आत्मवान् मत्-योगम् आश्रितः (सन्) सर्व-कर्म-फल-त्यागम् कुरु ।

atha etat api kartum aśaktaḥ asi (cet), tataḥ yata-ātmavān mat-yogam āśritaḥ (san) sarva-karma-phala-tyāgam kuru |

or

atha [yadi] etat api kartum aśaktaḥ (asamarthaḥ) asi, tataḥ (tarhi) mad-yogam (mad-eka-śaraṇatām) āśritaḥ yatātmavān (saṁyata-cittaḥ san) sarva-karma-phala-tyāgaṁ kuru (sarveṣāṁ nitya-naimittikādīnām eva karmaṇām phalāni parityaja).


The Subodhinī commentary by Śrīdhara


atyantaṃ bhagavaddharmapariniṣṭhāyāmaśaktasya pakṣāntaramāha atheti | yadyetadapi kartuṃ na śaknoṣi tarhi madayogaṃ madekaśaraṇatvamāśritaḥ san sarveṣāṃ dṛṣṭādṛṣṭārthānāmāvaśyakānāṃ cāgnihotrādikarmaṇāṃ phalāni niyatacittaṃ bhūstvā parityaja | etaduktaṃ bhavati mayā tāvadīśvarājñayā yathāśakti karmāṇi kartavyāni | phalaṃ tāvaddṛṣṭamadṛṣṭaṃ parameśvarādhīnamityevaṃ mayi bhāramāropya phalāsaktiṃ parityajya vartamāno matprasādena kṛtārtho bhaviṣyasīti ||11|| 


Sanskrit Commentary By Sri Shankaracharya


।।12.11।। --,अथ पुनः एतदपि यत् उक्तं मत्कर्मपरमत्वम्? तत् कर्तुम् अशक्तः असि? मद्योगम् आश्रितः मयि क्रियमाणानि कर्माणि संन्यस्य यत् करणं तेषाम् अनुष्ठानं सः मद्योगः? तम् आश्रितः सन्? सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसंन्यासं सर्वकर्मफलत्यागं ततः अनन्तरं कुरु यतात्मवान् संयतचित्तः सन् इत्यर्थः।।इदानीं सर्वकर्मफलत्यागं स्तौति --, 


Перевод


Если же ты не можешь трудиться во имя Меня, тогда старайся отрекаться от любых плодов своего труда и находить удовлетворение в самом себе.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

अथैतत्

एतदपि

अप्यशक्तः

अशक्तोऽसि  


समासः

मद्योगः - मम योगः - षष्ठीतत्पुरुषः 

सर्वकर्मफलत्यागः - सर्वाणी कर्माणि सर्वकर्माणि - कर्मधारयः। 

सर्वकर्मणां फलं सर्वकर्मफलम् - षष्ठीतत्पुरुषः। 

सर्वकर्मफलस्य त्यागः सर्वकर्मफलत्यागः  - षष्ठीतत्पुरुषः। 

यतात्मवान् - यतः आत्मा येन सः - बहुव्रीहिः


कृदन्तः

अशक्तः - अ-शक्+क्त 

कर्तुम् - कृ + तुमुन्

आश्रितः - अ-श्रि + क्त

त्यागः - त्यज्+घञ्


तद्धितान्तः

ततः - तद् + तसिल् 

आत्मवत् - आत्मन्+मतुप्


०८.००१० (कौमुदीधातुः-१४७२) डुकृञ् करणे (तनादिः  उभयपदी  सकर्मकः  अनिट्  भिदादिः)

कर्तरि लट्लकारः (परस्मैपदम्)

करोति कुरुतः कुर्वन्ति

करोषि कुरुथः कुरुथ

करोमि कुर्वः कुर्मः


कर्तरि लोट्लकारः (परस्मैपदम्)

करोतु , कुरुतात् कुरुताम् कुर्वन्तु

कुरु , कुरुतात् कुरुतम् कुरुत

करवाणि करवाव करवाम

sandhiḥ

athaitat

etadapi

apyaśaktaḥ

aśakto'si  


samāsaḥ

madyogaḥ - mama yogaḥ - ṣaṣṭhītatpuruṣaḥ 

sarvakarmaphalatyāgaḥ - sarvāṇī karmāṇi sarvakarmāṇi - karmadhārayaḥ| 

sarvakarmaṇāṃ phalaṃ sarvakarmaphalam - ṣaṣṭhītatpuruṣaḥ| 

sarvakarmaphalasya tyāgaḥ sarvakarmaphalatyāgaḥ  - ṣaṣṭhītatpuruṣaḥ| 

yatātmavān - yataḥ ātmā yena saḥ - bahuvrīhiḥ


kṛdantaḥ

aśaktaḥ - a-śak+kta 

kartum - kṛ + tumun

āśritaḥ - a-śri + kta

tyāgaḥ - tyaj+ghañ


taddhitāntaḥ

tataḥ - tad + tasil 

ātmavat - ātman+matup


08.0010 (kaumudīdhātuḥ-1472) ḍukṛñ karaṇe (tanādiḥ  ubhayapadī  sakarmakaḥ  aniṭ  bhidādiḥ)

kartari laṭlakāraḥ (parasmaipadam)

karoti kurutaḥ kurvanti

karoṣi kuruthaḥ kurutha

karomi kurvaḥ kurmaḥ


kartari loṭlakāraḥ (parasmaipadam)

karotu , kurutāt kurutām kurvantu

kuru , kurutāt kurutam kuruta

karavāṇi karavāva karavāma