11.9


सञ्जय उवाच

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।

दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥


sañjaya uvāca

evam uktvā tato rājan

mahā-yogeśvaro hariḥ

darśayām āsa pārthāya

paramaṁ rūpam aiśvaram


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


сан̃джайах̣ ува̄ча — Санджая сказал; 

эвам — так; (ав)

уктва̄ — произнеся; (ав)

татах̣ — затем; (ав)

ра̄джан — о царь; (м, 8.1)

маха̄-йога-ӣш́варах̣ — самый могущественный мистик; (м, 1.1)

харих̣ — Верховная Личность Бога, Кришна; (м, 1.1)

дарш́айа̄м а̄са — показал; (лиТ, Нич, 1.1) दृश्_णिच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;दृशिँर्_णिच्;भ्वादिः} 

https://ashtadhyayi.com/dhatu/01.1143?type=nich&form=दर्शयामास  

па̄ртха̄йа — Арджуне; (м, 4.1)

парамам — божественную; (с, 2.1)

рӯпам - форму (с, 2.1) 

аиш́варам — вселенскую (с, 2.1)


अन्वय:  anvayaḥ


सञ्जयः उवाच - राजन् ! महायोगेश्वरः हरिः एवम् उक्त्वा ततः परमम् ऐश्वरं रूपं पार्थाय दर्शयामास। 

sañjayaḥ uvāca - rājan ! mahāyogeśvaraḥ hariḥ evam uktvā tataḥ paramam aiśvaraṃ rūpaṃ pārthāya darśayāmāsa| 

Дословный перевод:

Санджая сказал: «О царь! Великий повелитель йоги Хари, так сказав, затем божественную вселенскую форму сыну Притхи показал.


तात्पर्यम् tātparyam


हे राजन्! हे धृतराष्ट्र! महान् योगेश्वरः कृष्णः इत्थम् उक्त्वा पश्चात् स्वीयम् विश्वरूपम् ईश्वरसम्बन्धिनम् आकारं पार्थाय प्रदर्शितवान्। 

He rājan! He dhṛtarāṣṭra! Mahān yogeśvaraḥ kṛṣṇaḥ ittham uktvā paścāt svīyam viśvarūpam īśvarasambandhinam ākāraṁ pārthāya pradarśitavān। 


The Subodhinī commentary by Śrīdhara


evamuktvā bhagavānarjunāya svarūpaṃ darśitavān | tacca rūpaṃ dṛṣṭvārjunaḥ śrīkṛṣṇaṃ vijñāpitavānitīmamarthaṃ ṣaḍbhiḥ ślokairdhṛtarāṣṭraṃ prati sañjaya uvāca evamuktveti | he rājan dhṛtarāṣṭra ! mahān cāsau yogeśvaraśca hariḥ paramamaiśvaraṃ rūpaṃ darśitavān ||9|| 


Sanskrit Commentary By Sri Shankaracharya


।।11.9।। --,एवं यथोक्तप्रकारेण उक्त्वा ततः अनन्तरं राजन् धृतराष्ट्र? महायोगेश्वरः महांश्च असौ योगेश्वरश्च हरिः नारायणः दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमं रूपं विश्वरूपम् ऐश्वरम्।। 


Перевод


Санджая сказал: О царь, произнеся эти слова, Верховный Господь, повелитель мистических сил, Верховная Личность Бога, явил Арджуне Свою вселенскую форму.


व्याकरणम् vyākaraṇam - грамматика