11.10-11
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥
aneka-vaktra-nayanam
anekādbhuta-darśanam
aneka-divyābharaṇaṁ
divyānekodyatāyudham
divya-mālyāmbara-dharaṁ
divya-gandhānulepanam
sarvāścarya-mayaṁ devam
anantaṁ viśvato-mukham
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
анека-вактра-найанам — ту, у которой разнообразные рты и глаза; (c, 2.1)
анека-адбхута-дарш́анам — ту, у которой разнообразные удивительные черты; (c, 2.1)
анека-дивйа-а̄бхаран̣ам — ту, на которой многие сверкающие украшения; (c, 2.1)
дивйа-анека-удйата-а̄йудхам — ту, у которой дивные разнообразные занесенные оружия; (c, 2.1)
дивйа-ма̄лйа-амбара-дхарам — дивные гирлянды и одежды носящую; (c, 2.1)
дивйа-гандха-анулепанам — дивными благовониями умащенную; (c, 2.1)
сарва-а̄ш́чарйа-майам — исполненную всего чудесного; (c, 2.1)
девам — ослепительную; (c, 2.1)
анантам — безграничную; (c, 2.1)
виш́ватах̣-мукхам — всеохватывающую (c, 2.1)
अन्वय: anvayaḥ
(तत् च रूपम्) अनेकवक्त्रनयनम् , अनेकाद्भुतदर्शनम् , अनेकदिव्याभरणं दिव्यानेकोद्यतायुधं , दिव्यमाल्याम्बरधरं , दिव्यगन्धानुलेपनं, सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम्।
(tat ca rūpam) anekavaktranayanam , anekādbhutadarśanam , anekadivyābharaṇaṃ divyānekodyatāyudhaṃ , divyamālyāmbaradharaṃ , divyagandhānulepanaṃ, sarvāścaryamayaṃ devam anantaṃ viśvatomukham|
Дословный перевод:
Имеющую разнообразные рты и глаза, разнообразные удивительные черты, разнообразные божественные украшения, разнообразное божественное занесенное оружие, божественные гирлянды и одежды носящую, у которой божественные благоухающие умащения, исполненную всего чудесного ослепительную безграничную всеохватывающую.
तात्पर्यम् tātparyam
भगवान् श्रीकृष्णः अर्जुनाय तादृशं स्वरूपं प्रदर्शयामास। यस्मिन् बहूनि मुखानि नेत्राणि अद्भुतवस्तूनि दिव्याभरणानि लोकोत्तरशस्त्राणि च आसन्। तत् च स्वरूपम् अत्यन्तं विस्मयकरं द्योतमानं व्याप्तं च आसीत्।
Bhagavān śrīkṛṣṇaḥ arjunāya tādṛśaṁ svarūpaṁ pradarśayāmāsa. Yasmin bahūni mukhāni netrāṇi adbhutavastūni divyābharaṇāni lokottaraśastrāṇi ca āsan. Tac ca svarūpam atyantaṁ vismayakaraṁ dyotamānaṁ vyāptaṁ ca āsīt.
The Subodhinī commentary by Śrīdhara
kathambhūtaṃ taditi ? ata āha anekavaktranayanamiti | anekāni vaktrāṇi nayanāni ca yasmiṃstat | anekānāmadbhutānāṃ darśanaṃ yasmiṃstat | anekāni divyābharaṇāni yasmiṃstat | divyānyanekānyudyatānyāyudhāni yasmiṃstat ||10||
kiṃ ca divyeti | divyāni mālyāni ambarāṇi ca dhārayatīti tat | tathā divyo gandho yasya tādṛśaṃ anulepanaṃ yasya tat | sarvāścaryamayamanekāścaryaprāyam | devaṃ dyotanātmakam | anantamaparicchinnam | viśvataḥ sarvato mukhāni yasmiṃstat ||11||
Sanskrit Commentary By Sri Shankaracharya
।।11.10।। --,अनेकवक्त्रनयनम् अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तत् अनेकवक्त्रनयनम्? अनेकाद्भुतदर्शनम् अनेकानि अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तत् अनेकाद्भुतदर्शनं रूपम्? तथा अनेकदिव्याभरणम् अनेकानि दिव्यानि आभरणानि यस्मिन् तत् अनेकदिव्याभरणम्? तथा दिव्यानेकोद्यतायुधं दिव्यानि अनेकानि अस्यादीनि उद्यतानि आयुधानि यस्मिन् तत् दिव्यानेकोद्यतायुधम्? दर्शयामास इति पूर्वेण संबन्धः।।किञ्च --,
।।11.11।। --,दिव्यमाल्याम्बरधरं दिव्यानि माल्यानि पुष्पाणि अम्बराणि वस्त्राणि च ध्रियन्ते येन ईश्वरेण तं दिव्यमाल्याम्बरधरम्? दिव्यगन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दिव्यगन्धानुलेपनम्? सर्वाश्चर्यमयं सर्वाश्चर्यप्रायं देवम् अनन्तं न अस्य अन्तः अस्ति इति अनन्तः तम्? विश्वतोमुखं सर्वतोमुखं सर्वभूतात्मभूतत्वात्? तं दर्शयामास। अर्जुनः ददर्श इति वा अध्याह्रियते।।या पुनर्भगवतः विश्वरूपस्य भाः? तस्या उपमा उच्यते --,
Перевод
Арджуна увидел во вселенской форме бесчисленное множество зевов, бесчисленное множество глаз и удивительных видений. Господь, облаченный в небесные одежды и украшения, вздымал над Собой разнообразное божественное оружие. Тело Его было украшено небесными гирляндами и умащено божественными благовонными маслами. Все, что предстало перед Арджуной, было дивным, ослепительным, безграничным и всеохватывающим.
व्याकरणम् vyākaraṇam - грамматика