11.12
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भा: सदृशी सा स्याद्भासस्तस्य महात्मन: ॥ १२ ॥
divi sūrya-sahasrasya
bhaved yugapad utthitā
yadi bhāḥ sadṛśī sā syād
bhāsas tasya mahātmanaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
диви — на небе; (ж, 7.1)
сӯрйа-сахасрасйа — многих тысяч солнц; (с, 6.1)
бхавет — был бы; (видхилиГ, 1.1) भू{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
йугапат — одновременно; (ав)
уттхита̄ — возникший; (ж, 1.1)
йади — если; (ав)
бха̄х̣ — свет; (भास् , ж, 1.1)
садр̣ш́ӣ — подобный; (ж, 1.1)
са̄ — этот; (ж, 1.1)
сйа̄т — было бы; (видхилиГ, 1.1) अस्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
бха̄сах̣ — сияния; (ж, 6.1)
тасйа — Его; (м, 6.1)
маха̄-а̄тманах̣ — великого Господа (м, 6.1)
अन्वय: anvayaḥ
यदि दिवि सूर्यसहस्रस्य भाः युगपत् उत्थिता भवेत् सा महात्मनः तस्य भासः सदृशी स्यात्।
yadi divi sūryasahasrasya bhāḥ yugapat utthitā bhavet sā mahātmanaḥ tasya bhāsaḥ sadṛśī syāt|
Дословный перевод:
Если в небе тысяч солнц сияние одновременно взошедшее будет, оно Великого Господа, его сияния подобное было бы.
The Subodhinī commentary by Śrīdhara
viśvarūpadīpternirupamatvamāha divīti | divyākāśe | sūryasahasrasya yugapadutthitasya yadi yugapadutthitā bhāḥ prabhā bhavettarhi sā tadā mahātmano viśvarūpasya bhāsaḥ prabhāyā kathañcitsadṛśī syāt | anyopamā nāstyevetyarthaḥ | tathādbhutaṃ rūpaṃ darśayāmāseti pūrveṇaivānvayaḥ ||12||
Sanskrit Commentary By Sri Shankaracharya
।।11.12।। --,दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता भाः? सा यदि? सदृशी स्यात् तस्य महात्मनः विश्वरूपस्यैव भासः। यदि वा न स्यात्? ततः विश्वरूपस्यैव भाः अतिरिच्यते इत्यभिप्रायः।।किञ्च --,
Перевод
Если бы на небе разом взошли сотни тысяч солнц, их свет мог бы сравниться с сиянием Верховного Господа в Его вселенской форме.
व्याकरणम् vyākaraṇam - грамматика