11.12


दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।

यदि भा: सदृशी सा स्याद्भ‍ासस्तस्य महात्मन: ॥ १२ ॥


divi sūrya-sahasrasya

bhaved yugapad utthitā

yadi bhāḥ sadṛśī sā syād

bhāsas tasya mahātmanaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


диви — на небе; (ж, 7.1)

сӯрйа-сахасрасйа — многих тысяч солнц; (с, 6.1) 

бхавет — был бы; (видхилиГ, 1.1) भू{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;भू;भ्वादिः}

йугапат — одновременно; (ав)

уттхита̄ — возникший; (ж, 1.1)

йади — если; (ав)

бха̄х̣ — свет; (भास् , ж, 1.1)

садр̣ш́ӣ — подобный; (ж, 1.1)

са̄ — этот; (ж, 1.1)

сйа̄т — было бы; (видхилиГ, 1.1) अस्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}

бха̄сах̣ — сияния; (ж, 6.1)

тасйа — Его; (м, 6.1)

маха̄-а̄тманах̣ — великого Господа (м, 6.1)


अन्वय:  anvayaḥ


यदि दिवि सूर्यसहस्रस्य भाः युगपत् उत्थिता भवेत् सा महात्मनः तस्य भासः सदृशी स्यात्। 

yadi divi sūryasahasrasya bhāḥ yugapat utthitā bhavet sā mahātmanaḥ tasya bhāsaḥ sadṛśī syāt| 

Дословный перевод:

Если в небе тысяч солнц сияние одновременно взошедшее будет, оно Великого Господа, его сияния подобное было бы.


The Subodhinī commentary by Śrīdhara


viśvarūpadīpternirupamatvamāha divīti | divyākāśe | sūryasahasrasya yugapadutthitasya yadi yugapadutthitā bhāḥ prabhā bhavettarhi tadā mahātmano viśvarūpasya bhāsaḥ prabhāyā kathañcitsadṛśī syāt | anyopamā nāstyevetyarthaḥ | tathādbhutaṃ rūpaṃ darśayāmāseti pūrveṇaivānvayaḥ ||12|| 


Sanskrit Commentary By Sri Shankaracharya


।।11.12।। --,दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता भाः? सा यदि? सदृशी स्यात् तस्य महात्मनः विश्वरूपस्यैव भासः। यदि वा न स्यात्? ततः विश्वरूपस्यैव भाः अतिरिच्यते इत्यभिप्रायः।।किञ्च --, 


Перевод


Если бы на небе разом взошли сотни тысяч солнц, их свет мог бы сравниться с сиянием Верховного Господа в Его вселенской форме.


व्याकरणम् vyākaraṇam - грамматика