11.54
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥
bhaktyā tv ananyayā śakya
aham evaṁ-vidho ’rjuna
jñātuṁ draṣṭuṁ ca tattvena
praveṣṭuṁ ca paran-tapa
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
бхактйа̄ — преданным служением; (ж, 3.1)
ту — но; (ав)
ананйайа̄ — без примесей; (ж, 3.1)
ш́акйах̣ — возможный; (м, 1.1)
ахам — Я; (1.1)
эвам-видхах̣ — такой; (м, 1.1)
арджуна — о Арджуна; (м, 8.1)
джн̃а̄тум — постичь; (ав)
драшт̣ум — видеть; (ав)
ча — и; (ав)
таттвена — на самом деле; (с, 3.1)
правешт̣ум — проникнуть; (ав)
ча — также; (ав)
парантапа — о покоритель врагов (м, 8.1)
अन्वय: anvayaḥ
परन्तप ! अर्जुन! अहम् अनन्यया भक्त्या तु एवंविधः तत्त्वेन ज्ञातुं द्रष्टुं च प्रवेष्टुं च शक्यः।
parantapa ! arjuna! aham ananyayā bhaktyā tu evaṃvidhaḥ tattvena jñātuṃ draṣṭuṃ ca praveṣṭuṃ ca śakyaḥ|
Дословный перевод:
О покоритель врагов (Арджуна)! Но беспримесной (не существует другого в качестве объекта поклонения где, такой) преданностью такой Я поистине (в высшей степени) познать (через писания), увидеть (непосредственно), проникнуть также возможен.
The Subodhinī commentary by Śrīdhara
tarhi kenopāyena tvaṃ draṣṭuṃ śakya iti | tatrāha bhaktyā tviti | ananyayā madekaniṣṭhayā bhaktyā tvevambhūto viśvarūpo'haṃ tattvena paramārthato jñātuṃ śakyaḥ śāstrataḥ draṣṭuṃ pratyakṣataḥ praveṣṭuṃ ca tādātmyena śakyaḥ | nānyairupāyaiḥ ||54||
Sanskrit Commentary By Sri Shankaracharya
।।11.54।। --,भक्त्या तु किंविशिष्टया इति आह -- अनन्यया अपृथग्भूतया? भगवतः अन्यत्र पृथक् न कदाचिदपि या भवति सा त्वनन्या भक्तिः। सर्वैरपि करणैः वासुदेवादन्यत् न उपलभ्यते यया? सा अनन्या भक्तिः? तया भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रकारः हे अर्जुन? ज्ञातुं शास्त्रतः। न केवलं ज्ञातुं शास्त्रतः? द्रष्टुं च साक्षात्कर्तुं तत्त्वेन तत्त्वतः? प्रवेष्टुं च मोक्षं च गन्तुं परंतप।।अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेयसार्थः अनुष्ठेयत्वेन समुच्चित्य उच्यते --,
The Gūḍhārthadīpikā commentary by Madhusūdana
yadi vedatapodānejyābhirdraṣṭumaśakyastvaṃ tarhi kenopāyena draṣṭuṃ śakyo'sītyata āha bhaktyeti | sādhanānantaravyāvṛttyaarthastuśabdaḥ | bhaktyaivānanyayā madekaniṣṭhayā niratiśayaprītyaivaṃvidho divyarūpadharo'haṃ jñātuṃ śakyo'nanyayā bhaktyā kintu tattvena draṣṭuṃ ca svarūpeṇa sākṣātkartuṃ ca śakyo vedāntavākyaśravaṇamanananididhyāsanaparipākeṇa | tataśca svarūpasākṣātkārādavidyātatkāryanivṛttau tattvena praveṣṭuṃ ca madrūpatayaivāsuṃ cāhaṃ śakyaḥ | he parantapa ! ajñānaśatrudamaneti praveśayogyatā sūcayati ||54||
Перевод
Дорогой Арджуна, по-настоящему постичь и воочию увидеть Меня в том образе, который видишь ты, можно, только служа Мне с безраздельной преданностью. Только так можно проникнуть в тайну Моего бытия.
व्याकरणम् vyākaraṇam - грамматика