11.52
श्रीभगवानुवाच
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण: ॥ ५२ ॥
śrī-bhagavān uvāca
su-durdarśam idaṁ rūpaṁ
dṛṣṭavān asi yan mama
devā apy asya rūpasya
nityaṁ darśana-kāṅkṣiṇaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
ш́рӣ-бхагава̄н ува̄ча — Верховный Господь сказал;
су-дурдарш́ам — та, которую очень трудно увидеть; (с, 2.1)
идам — эта; (с, 2.1)
рӯпам — форма; (с, 2.1)
др̣шт̣ава̄н — (ты) видящий; (м, 1.1)
аси - есть; (лаТ, 1.1)
йат — которую; (с, 2.1)
мама — Мою; (6.1)
дева̄х̣ — полубоги; (м, 1.3)
апи — даже; (ав)
асйа — этой; (с, 6.1)
рӯпасйа — формы; (с, 6.1)
нитйам — вечно; (ав)
дарш́ана-ка̄н̇кшин̣ах̣ — стремящиеся увидеть (м, 1.3)
अन्वय: anvayaḥ
सुदुर्दर्शं यत् इदं रूपं दृष्टवान् असि अस्य रूपस्य देवाः अपि नित्यं दर्शनकाङ्क्षिण:।
sudurdarśaṃ yat idaṃ rūpaṃ dṛṣṭavān asi asya rūpasya devāḥ api nityaṃ darśana-kāṅkṣiṇaḥ|
or
śrī-bhagavān uvāca, — [tvaṁ] mama idaṁ su-durdarśaṁ (ati-śayena draṣṭum aśakyaṁ) yat rūpaṁ (viśva-rūpaṁ) dṛṣṭavān asi, devāḥ api nityam (sarvadā) asya rūpasya darśana-kāṅkṣiṇaḥ (darśanaṁ kāṅkṣanti abhilaṣanti).
Дословный перевод:
Верховный Господь сказал: (ты) Мою эту трудноузримую (в высшей степени увидеть невозможную) которую форму (вселенскую форму) увидевший есть, боги даже вечно (всегда) этой формы желающие видения (созерцание желают, жаждут)
The Subodhinī commentary by Śrīdhara
svakṛtasyānugrahasyātidurlabhatvaṃ darśayana bhagavānuvāca sudurdarśamiti | yanmama viśvarūpaṃ tvaṃ dṛṣṭavānasi | idaṃ sudurdarśamatyantaṃ draṣṭumaśakyam | yato devā apyasya rūpasya nityaṃ sarvadā darśanamicchanti kevalam | na punaridaṃ paśyanti ||52||
Sanskrit Commentary By Sri Shankaracharya
।।11.52।। --,सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम्? इदं रूपं दृष्टवान् असि यत् मम? देवाः अपि अस्य मम रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणः दर्शनेप्सवोऽपि न त्वमिव दृष्टवन्तः? न द्रक्ष्यन्ति च इति अभिप्रायः।।कस्मात् --,
The Gūḍhārthadīpikā commentary by Madhusūdana
svakṛtasyānugrahasyātidurlabhatvaṃ darśayan śrībhagavānuvāca sudurdarśamiti caturbhiḥ | mama yadrūpamidānīṃ tvaṃ dṛṣṭavānasi, idaṃ viśvarūpaṃ sudurdarśamatyantaṃ draṣṭumaśakyam | yato devā apyasya rūpasya nityaṃ sarvadā darśanakāṅkṣiṇo na tu tvamiva pūrvaṃ dṛṣṭavanto na vāgre drakṣyantītyabhiprāyaḥ | darśanākāṅkṣāyā nityatvokteḥ ||52||
Перевод
Верховный Господь сказал: Дорогой Арджуна, увидеть Меня в облике, который ты созерцаешь сейчас, чрезвычайно трудно. Даже полубоги вечно жаждут увидеть этот дорогой для них облик.
व्याकरणम् vyākaraṇam - грамматика