11.5


श्रीभगवानुवाच

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश: ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥


śrī-bhagavān uvāca

paśya me pārtha rūpāṇi

śataśo ’tha sahasraśaḥ

nānā-vidhāni divyāni

nānā-varṇākṛtīni ca


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ш́рӣ-бхагава̄н ува̄ча — Верховный Господь сказал; (м, 1.1) (лиТ, 1.1)

паш́йа — взгляни; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/01.1143?type=ting 

ме — на Мои; (асмад, мама, 6.1)

па̄ртха — о сын Притхи; (м, 8.1)

рӯпа̄н̣и — формы; (с, 2.3)

ш́аташ́ах̣ — сотнями; (ав)

атха — и; (ав)

сахасраш́ах̣ — тысячами; (ав)

на̄на̄-видха̄ни — разнообразные; (с, 2.3)

дивйа̄ни — божественные; (с, 2.3)

на̄на̄-варн̣а-а̄кр̣тӣни — разнообразных цветов формы; (-и, с, 2.3)

ча — также (ав)


अन्वय:  anvayaḥ


पर्थ ! शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च मे रूपाणि पश्य। 

partha ! śataśaḥ atha sahasraśaḥ nānāvidhāni divyāni nānāvarṇākṛtīni ca me rūpāṇi paśya| 

Дословный перевод:

О сын Притхи! Сотнями и тысячами многообразные божественные также Мои формы смотри!


The Subodhinī commentary by Śrīdhara


evaṃ prārthitaḥ sannatyadbhutaṃ rūpaṃ darśayiyan sāvadhāno bhavetyevamarjunamabhimukhīkaroti śrībhagavānuvāca paśyeti caturbhiḥ | rūpasyaikatve'pi nānāvidhatvātrūpāṇīti bahuvacanam | aparimitānyanekaprakārāṇi | divyānyalaukikāni mama rūpāṇi paśya | varṇāḥ śuklakṛṣṇādayaḥ | ākṛtayo'vayavaviśeṣāḥ | nānā aneke varṇā ākṛtayaśca yeṣāṃ tāni nānāvarṇākṛtīni ||5||


Sanskrit Commentary By Sri Shankaracharya


।।11.5।। --,पश्य मे पार्थ? रूपाणि शतशः अथ सहस्रशः? अनेकशः इत्यर्थः। तानि च नानाविधानि अनेकप्रकाराणि दिवि भवानि दिव्यानि अप्राकृतानि नानावर्णाकृतीनि च नाना विलक्षणाः नीलपीतादिप्रकाराः वर्णाः तथा आकृतयश्च अवयवसंस्थानविशेषाः येषां रूपाणां तानि नानावर्णाकृतीनि च।। 


Перевод


Верховный Господь сказал: Дорогой Арджуна, о сын Притхи, узри же Мое великолепие в сотнях тысяч божественных и многоцветных форм.


व्याकरणम् vyākaraṇam - грамматика