11.5
श्रीभगवानुवाच
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश: ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
śrī-bhagavān uvāca
paśya me pārtha rūpāṇi
śataśo ’tha sahasraśaḥ
nānā-vidhāni divyāni
nānā-varṇākṛtīni ca
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
ш́рӣ-бхагава̄н ува̄ча — Верховный Господь сказал; (м, 1.1) (лиТ, 1.1)
паш́йа — взгляни; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/01.1143?type=ting
ме — на Мои; (асмад, мама, 6.1)
па̄ртха — о сын Притхи; (м, 8.1)
рӯпа̄н̣и — формы; (с, 2.3)
ш́аташ́ах̣ — сотнями; (ав)
атха — и; (ав)
сахасраш́ах̣ — тысячами; (ав)
на̄на̄-видха̄ни — разнообразные; (с, 2.3)
дивйа̄ни — божественные; (с, 2.3)
на̄на̄-варн̣а-а̄кр̣тӣни — разнообразных цветов формы; (-и, с, 2.3)
ча — также (ав)
अन्वय: anvayaḥ
पर्थ ! शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च मे रूपाणि पश्य।
partha ! śataśaḥ atha sahasraśaḥ nānāvidhāni divyāni nānāvarṇākṛtīni ca me rūpāṇi paśya|
Дословный перевод:
О сын Притхи! Сотнями и тысячами многообразные божественные также Мои формы смотри!
The Subodhinī commentary by Śrīdhara
evaṃ prārthitaḥ sannatyadbhutaṃ rūpaṃ darśayiyan sāvadhāno bhavetyevamarjunamabhimukhīkaroti śrībhagavānuvāca paśyeti caturbhiḥ | rūpasyaikatve'pi nānāvidhatvātrūpāṇīti bahuvacanam | aparimitānyanekaprakārāṇi | divyānyalaukikāni mama rūpāṇi paśya | varṇāḥ śuklakṛṣṇādayaḥ | ākṛtayo'vayavaviśeṣāḥ | nānā aneke varṇā ākṛtayaśca yeṣāṃ tāni nānāvarṇākṛtīni ||5||
Sanskrit Commentary By Sri Shankaracharya
।।11.5।। --,पश्य मे पार्थ? रूपाणि शतशः अथ सहस्रशः? अनेकशः इत्यर्थः। तानि च नानाविधानि अनेकप्रकाराणि दिवि भवानि दिव्यानि अप्राकृतानि नानावर्णाकृतीनि च नाना विलक्षणाः नीलपीतादिप्रकाराः वर्णाः तथा आकृतयश्च अवयवसंस्थानविशेषाः येषां रूपाणां तानि नानावर्णाकृतीनि च।।
Перевод
Верховный Господь сказал: Дорогой Арджуна, о сын Притхи, узри же Мое великолепие в сотнях тысяч божественных и многоцветных форм.
व्याकरणम् vyākaraṇam - грамматика