11.40
नम: पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्व: ॥ ४० ॥
namaḥ purastād atha pṛṣṭhatas te
namo ’stu te sarvata eva sarva
ananta-vīryāmita-vikramas tvaṁ
sarvaṁ samāpnoṣi tato ’si sarvaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
намах̣ — поклон; (с, 1.1)
пураста̄т — спереди; (ав / с, 5.1)
атха — затем; (ав)
пр̣шт̣хатах̣ — сзади; (ав)
те — Тебе; (4.1)
намах̣ — поклон; (с, 1.1)
асту — да будет; (лоТ, 1.1)
те — Тебе; (4.1)
сарватах̣ — со всех сторон; (ав)
эва — воистину; (ав)
сарва — (ибо Ты) всё; (м, 8.1)
ананта-вӣрйа — безграничной мощи; (м, 8.1)
амита-викрамах̣ — неизмеримая сила; (м, 1.1)
твам — Ты; (1.1)
сарвам — все; (с, 2.1)
сама̄пноши — объемлешь; (лаТ, 2.1) सम्_आप्{कर्तरि;लट्;म;एक;परस्मैपदी;सम्_आपॢँ;स्वादिः}
татах̣ — потому; (ав)
аси — (Ты) есть; (лаТ, 2.1)
сарвах̣ — всё (м, 1.1)
अन्वय: anvayaḥ
पुरस्तात् अथ पृष्ठतः ते नमः। सर्व ! ते सर्वतः एव नमः अस्तु। अनन्तवीर्य ! त्वम् अमितविक्रमः सर्वं समाप्नोषि। ततः सर्वः असि।
purastāt atha pṛṣṭhataḥ te namaḥ| sarva ! te sarvataḥ eva namaḥ astu| anantavīrya ! tvam amitavikramaḥ sarvaṃ samāpnoṣi| tataḥ sarvaḥ asi|
or
purastāt (agre) te (tubhyaṁ) namaḥ, atha pṛṣṭhataḥ (paścāt) namaḥ astu; he sarva (sarva-svarūpa)! sarvataḥ (sarvāsu dikṣu) eva (te namaḥ) he ananta-vīrya (ananta-śakti-śālin)! amita-vikramaḥ (amitaḥ aparimitaḥ vikramaḥ parākramo yasya saḥ) tvaṁ sarvaṁ samāpnoṣi (vyāpnoṣi), tataḥ [tvaṁ] sarvaḥ (sarvaḥ viśvaḥ viśva-rūpo ’sīty arthaḥ).
Дословный перевод:
Спереди Тебе поклон, и сзади поклон пусть будет! О всё (форма всего)! Повсюду (во всех направлениях) поистине (Тебе поклон)! О обладатель безграничной мощи (о носитель бесконечной силы)! О неизмеримосильный (неизмеримая сила у которого), Ты все объемлешь (пронизываешь), поэтому (Ты) всё (все творение, вселенская форма есть, таково значение).
The Subodhinī commentary by Śrīdhara
bhaktiśraddhābhayātiśayena namaskāreṣu tṛptimanadhigacchan punarapi bahuśaḥ praṇamati nama iti | he sarva sarvātman sarvāsu dikṣu tubhyaṃ namo'stu | sarvātmakamupapādayannāha anantaṃ vīryaṃ sāmarthyaṃ yasya tathā | amito vikramaḥ parākramo yasya saḥ | evaṃ bhūtastvaṃ sarvaṃ viśvaṃ samyagantarbahiśca samāpnoṣi vyāpnoṣi | suvarṇamiva kaṭakakuṇḍalādi svakāryaṃ vyāpya vartase tataḥ sarvasvarūpo'si ||40||
Sanskrit Commentary By Sri Shankaracharya
।।11.40।। --,नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम्? अथ पृष्ठतः ते पृष्ठतः अपि च ते नमोऽस्तु? ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व। अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य? अमितः विक्रमः अस्य। वीर्यं सामर्थ्यं विक्रमः पराक्रमः। वीर्यवानपि कश्चित् शत्रुवधादिविषये न पराक्रमते? मन्दपराक्रमो वा। त्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्तवीर्यामितविक्रमः। सर्वं समस्तं जगत् समाप्नोषि सम्यक् एकेन आत्मना व्याप्नोषि यतः? ततः तस्मात् असि भवसि सर्वः त्वम्? त्वया विनाभूतं न किञ्चित् अस्ति इति अभिप्रायः।।यतः अहं त्वन्माहात्म्यापरिज्ञानात् अपराद्धः? अतः --,
Перевод
Поклон Тебе спереди и сзади, и со всех сторон! О неукротимая сила, обладатель безграничной мощи! Ты вездесущ, и потому Ты всё!
व्याकरणम् vyākaraṇam - грамматика