11.38


त्वमादिदेव: पुरुष: पुराण-

स्त्वमस्य विश्वस्य परं निधानम् ।

वेत्तासि वेद्यं च परं च धाम

त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥


tvam ādi-devaḥ puruṣaḥ purāṇas

tvam asya viśvasya paraṁ nidhānam

vettāsi vedyaṁ ca paraṁ ca dhāma

tvayā tataṁ viśvam ananta-rūpa


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


твам — Ты; (1.1)

а̄ди-девах̣ — изначальный Верховный Господь; (м, 1.1)

пурушах̣Сознание; (м, 1.1)

пура̄н̣ах̣ — старейший; (м, 1.1)

твам — Ты; (1.1)

асйа — этой; (с, 6.1)

виш́васйа — вселенной; (с, 6.1)

парам — трансцендентное; (с, 1.1)

нидха̄нам — прибежище; (с, 1.1) (अधिकरणम्)

ветта̄ - знающий; (м, 1.1)

аси — Ты есть; (лаТ, 2.1)

ведйам — познаваемое; (с, 1.1)

ча — и; (ав)

парам — трансцендентная; (с, 1.1)

ча — и; (ав)

дха̄ма — обитель; (с, 1.1)

твайа̄ — Тобой; (3.1)

татам — пронизана; (с, 1.1)

виш́вам — вселенная; (с, 1.1)

ананта-рӯпа — о безграничная форма (м, 8.1)


अन्वय:  anvayaḥ


अनन्तरूप ! त्वम् आदिदेवः पुराणः पुरुषः । त्वम् अस्य विश्वस्य परं निधानं वेत्ता असि। वेद्यं च परं धाम च। विश्वं त्वया ततम्। 

anantarūpa ! tvam ādidevaḥ purāṇaḥ puruṣaḥ | tvam asya viśvasya paraṃ nidhānaṃ vettā asi| vedyaṃ ca paraṃ dhāma ca| viśvaṃ tvayā tatam| 

or

tvam ādi-devaḥ (devānāṁ brahmādīnām ādiḥ) purāṇaḥ (anādiḥ) puruṣaḥ, tvam asya viśvasya paraṁ (paramaṁ) nidhānam (āśrayaḥ), tvaṁ vettā (jñātā) vedyaṁ (jñeyaṁ) ca paraṁ ca dhāma (paramaṁ padam) asi, he ananta-rūpa! tvayā idaṁ viśvaṁ tatam (vyāptam).

Дословный перевод:

Ты – изначальный Господь (источник богов, первый из которых Брахма), древнейшая (безначальная) Личность, Ты этого мира трансцендентная (высшая) обитель (прибежище). Ты – знающий, познаваемое (объект познания), высшая обитель есть. О обладатель бесконечной формы! Тобою этот мир пронизан.


The Subodhinī commentary by Śrīdhara


kiṃ ca tvamādideva iti | tvamādidevo devānāmādiḥ | yataḥ purāṇo'nādiḥ puruṣastvam | ataeva tvamasya paraṃ nidhānaṃ layasthānam | tathā viśvasya jñātā tvam | yacca vedyaṃ vastujātaṃ paraṃ ca dhāma vaiṣṇavaṃ padaṃ tadapi tvamevāsi | ataeva he anantarūpa tvayaivedaṃ viśvaṃ tataṃ vyāptam | etaiśca saptabhirhetubhistvameva namaskārya ityarthaḥ ||38||


Sanskrit Commentary By Sri Shankaracharya


।।11.38।। --,त्वम् आदिदेवः? जगतः स्रष्ट्टत्वात्। पुरुषः? पुरि शयनात् पुराणः चिरंतनः त्वम् एव अस्य विश्वस्य परं प्रकृष्टं निधानं निधीयते अस्मिन् जगत् सर्वं महाप्रलयादौ इति। किञ्च? वेत्ता असि? वेदिता असि सर्वस्यैव वेद्यजातस्य। यत् च वेद्यं वेदनार्हं तच् असि परं च धाम परमं पदं वैष्णवम्। त्वया ततं व्याप्तं विश्वं समस्तम्? हे अनन्तरूप अन्तो न विद्यते तव रूपाणाम्।।किञ्च --, 


The Gūḍhārthadīpikā commentary by Madhusūdana


bhaktyudrekātpunarapi stauti tvamiti | tvamādidevo jagataḥ sargahetutvāt | puruṣaḥ pūrayitā | purāṇo'nādiḥ | tvamasya viśvasya paraṃ nidhānaṃ layasthānatvānnidhīyate sarvamasminniti | evaṃ sṛṣṭipralayasthānatvenopādānatvamuktvā sarvajñatvena pradhānaṃ vyāvartayannimittatāmāha vettā veditā sarvasyāsi | dvaitāpattiṃ vārayati yacca vedyaṃ tadapi tvamevāsi vedanarūpe veditari paramārthasambandhābhāvena sarvasya vedyasya kalpitatvāt | ataeva paraṃ ca dhāma yatsaccidānandaghanamavidyātatkāryanirmuktaṃ viṣṇoḥ paramaṃ padaṃ tadapi tvamevāsi | tvayā sadrūpeṇa sphūraṇarūpeṇa ca kāraṇena tataṃ vyāptam
idaṃ svataḥsattāsphūrtiśūnyaṃ viśvaṃ kāryaṃ māyikasambandhenaiva sthitikāla he'nantarūpāparicchinnasvarūpa ||38||


The Sārārthavarṣiṇī commentary by Viśvanātha


nidhānaṃ layasthānaṃ paraṃ dhāma guṇātītaṃ svarūpam ||38||


Перевод


Ты изначальный Господь, древнейший из древних, последнее прибежище мироздания. Ты знаешь все, и Ты все, что может быть объектом познания. Ты высочайшая обитель, трансцендентная материальным гунам. О безграничная форма, Тобою пронизан весь проявленный мир!


व्याकरणम् vyākaraṇam - грамматика