11.35


सञ्जय उवाच

एतच्छ्रुत्वा वचनं केशवस्य

कृताञ्जलिर्वेपमान: किरीटी ।

नमस्कृत्वा भूय एवाह कृष्णं

सगद्ग‍दं भीतभीत: प्रणम्य ॥ ३५ ॥


sañjaya uvāca

etac chrutvā vacanaṁ keśavasya

kṛtāñjalir vepamānaḥ kirīṭī

namaskṛtvā bhūya evāha kṛṣṇaṁ

sa-gadgadaṁ bhīta-bhītaḥ praṇamya


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


сан̃джайах̣ ува̄ча — Санджая сказал; 

этат — эту; (с, 2.1)

ш́рутва̄ — услышав; (ав)

вачанам — речь; (с, 2.1)

кеш́авасйа — Кришны; (м, 6.1)

кр̣та-ан̃джалих̣ — молитвенно сложивший ладони; (м, 1.1)

вепама̄нах̣ — дрожащий; (м, 1.1)

кирӣт̣ӣ — Арджуна; (м, 1.1)

намаскр̣тва̄ — отдав поклон; (ав)

бхӯйах̣ — снова; (ав)

эва — также; (ав)

а̄ха — сказал; (лаТ, 1.1) ब्रू{कर्तरि;लट्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}

кр̣шн̣ам — Кришне; (м, 2.1)

са-гадгадам — запинаясь; (с, 2.1)

бхӣта-бхӣтах̣ — напуганный; (м, 1.1)

пран̣амйа — почтительно склонившись (ав)


अन्वय:  anvayaḥ


किरीटी केशवस्य एतत् वचनं श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः कृष्णं नमस्कृत्वा सगद्गदं भूयः एव प्रणम्य आह। 

kirīṭī keśavasya etat vacanaṃ śrutvā kṛtāñjaliḥ vepamānaḥ bhītabhītaḥ kṛṣṇaṃ namaskṛtvā sagadgadaṃ bhūyaḥ eva praṇamya āha| 

or

sañjayaḥ uvāca, — keśavasya etat vacanaṁ śrutvā vepamānaḥ (kampamānaḥ) kirīṭī (arjunaḥ) kṛtāñjaliḥ (baddhāñjaliḥ) [san] kṛṣṇaṁ namaskṛtya bhīta-bhīta (bhītād api bhītaḥ) eva praṇamya sa-gadgadaṁ bhūyaḥ (punaḥ) āha.

Дословный перевод:

Санджая сказал: Кешавы эту речь услышав дрожащий (трясущийся) Кирити (Арджуна) сложивший ладони Кришне поклонившись напуганный (от страха испуганный) склонившись, запинаясь, снова (вновь) сказал.


The Subodhinī commentary by Śrīdhara


tato yadvṛttaṃ tadeva dhṛtarāṣṭraṃ prati saṃjaya uvāca etaditi | etatpūrvaślokatrayātmakaṃ keśavasya vacanaṃ śrutvā vepamānaḥ kampamānaḥ kirīṭyarjunaḥ kṛtāñjaliḥ sampuṭīkṛtahastaḥ kṛṣṇaṃ namaskṛtya punarapyāhoktavān | kathamāha ? harṣabhayādyāveśavaśātgadgadena kaṇṭhakampanena saha vartate iti sagadgadaṃ yathā syāttathā | kiṃ ca bhītādapi bhītaḥ san praṇamyāvanato bhūtvā ||35|| 


Sanskrit Commentary By Sri Shankaracharya


।।11.35।। --,एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा? भूयः पुनः एव आह उक्तवान् कृष्णं सगद्गदं भयाविष्टस्य दुःखाभिघातात् स्नेहाविष्टस्य च हर्षोद्भवात्? अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा कण्ठावरोधः ततश्च वाचः अपाटवं मन्दशब्दत्वं यत् स गद्गदः तेन सह वर्तत इति सगद्गदं वचनम् आह इति वचनक्रियाविशेषणम् एतत्। भीतभीतः पुनः पुनः भयाविष्टचेताः सन् प्रणम्य प्रह्वः भूत्वा? आह इति व्यवहितेन संबन्धः।।अत्र अवसरे संजयवचनं साभिप्रायम्। कथम् द्रोणादिषु अर्जुनेन निहतेषु अजेयेषु चतुर्षु? निराश्रयः दुर्योधनः निहतः एव इति मत्वा धृतराष्ट्रः जयं प्रति निराशः सन् संधिं करिष्यति? ततः शान्तिः उभयेषां भविष्यति इति। तदपि न अश्रौषीत् धृतराष्ट्रः भवितव्यवशात्।।अर्जुन उवाच --, 


Перевод


Санджая сказал Дхритараштре: О царь, услышав слова Верховной Личности Бога, Арджуна, охваченный трепетом, молитвенно сложил ладони и стал снова и снова кланяться Господу. Он заговорил, и голос его дрожал от страха.


व्याकरणम् vyākaraṇam - грамматика