11.29
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्त्राणि समृद्धवेगा: ॥ २९ ॥
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йатха̄ — как; (ав)
прадӣптам — в пылающий; (с, 2.1)
джваланам — в огонь; (с, 2.1)
патан̇га̄х̣ — мотыльки; (м, 1.3)
виш́анти — входят; (лаТ, 1.3)
на̄ш́а̄йа — к гибели; (м, 4.1)
самр̣ддха-вега̄х̣ — те, что с сильной скоростью; (м, 1.3)
татха̄ эва — точно так же; (ав)
на̄ш́а̄йа — к смерти; (м, 4.1)
виш́анти — входят; (лаТ, 1.3)
лока̄х̣ — люди; (м, 1.3)
тава — в Твои; (6.1)
апи — также; (ав)
вактра̄н̣и — во рты; (с, 2.3)
самр̣ддха-вега̄х̣ — стремительные (м, 1.3)
अन्वय: anvayaḥ
यथा समृद्धवेगाः पतङ्गाः प्रदीप्तं ज्वलनं नाशाय विशन्ति तथा एव समृद्धवेगाः लोकाः तव वक्त्राणि अपि नाशाय विशन्ति।
yathā samṛddhavegāḥ pataṅgāḥ pradīptaṃ jvalanaṃ nāśāya viśanti tathā eva samṛddhavegāḥ lokāḥ tava vaktrāṇi api nāśāya viśanti|
or
yathā pataṅgāḥ samṛddha-vegāḥ (samṛddho mahān vego yeṣāṁ te tādṛśāḥ santaḥ) nāśāya (mṛtyave) eva pradīptaṁ (jvalantaṁ) jvalanaṁ (agniṁ) viśanti, tathā lokāḥ api samṛddha-vegāḥ (santaḥ) nāśāya tava vaktrāṇi (mukhāni) viśanti.
Дословный перевод:
Как мошкара с огромной скоростью (стремительная, большая скорость у которых, они, будучи таковыми) к уничтожению (к смерти) поистине в пылающее (полыхающее) пламя (огонь) входят, так же люди с огромной скоростью (будучи) к уничтожению в Твои рты (уста) входят.
The Subodhinī commentary by Śrīdhara
avaśatvena praveśe nadīvego dṛṣṭānta uktaḥ | buddhipūrvakapraveśe dṛṣṭāntamāha yatheti | pradīptaṃ jvalanamagniṃ pataṅgāḥ śalabhā buddhipūrvakaṃ samṛddho vego yeṣāṃ te yathā nāśāya maraṇāyaiva viśanti tathaiva lokā ete janā api tava mukhāni praviśanti ||29||
Sanskrit Commentary By Sri Shankaracharya
।।11.29।। --,यथा प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः पक्षिणः विशन्ति नाशाय विनाशाय समृद्धवेगाः समृद्धः उद्भूतः वेगः गतिः येषां ते समृद्धवेगाः? तथैव नाशाय विशन्ति लोकाः प्राणिनः तवापि वक्त्राणि समृद्धवेगाः।।त्वं पुनः --,
Перевод
Я вижу как, подобно мотылькам, летящим на огонь, все люди стремительно несутся в Твои разверстые рты.
व्याकरणम् vyākaraṇam - грамматика