11.22


रुद्रादित्या वसवो ये च साध्या

विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।

गन्धर्वयक्षासुरसिद्धसङ्घा

वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥


rudrādityā vasavo ye ca sādhyā

viśve ’śvinau marutaś coṣmapāś ca

gandharva-yakṣāsura-siddha-saṅghā

vīkṣante tvāṁ vismitāś caiva sarve


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


рудра-а̄дитйа̄х̣ — формы Господа Шивы* и Адитьи; (м, 1.3)

васавах̣ — Васу; (м, 1.3)

йе — которые; (м, 1.3)

ча — и; (ав)

са̄дхйа̄х̣ — Садхьи; (м, 1.3)

виш́ве — Вишвадевы; (м, 1.3)** विश्वेदेवाः

аш́винау — Ашвини-Кумары; (м, 1.2)

марутах̣ — Маруты; (м, 1.3)

ча — и; (ав)

ушма-па̄х̣ — предки; (м, 1.3)

ча — и; (ав)

гандхарва-йакша-асура-сиддха-сан̇гха̄х̣ — гандхарвов, якшей, демонов и совершенных полубогов сонмы; (м, 1.3)

вӣкшанте — взирают; (лаТ, 1.3)

тва̄м — на Тебя; (2.1)

висмита̄х̣ — изумленные; (м, 1.3)

ча — также; (ав)

эва — несомненно; (ав)

сарве — все (м, 1.3)


* रुद्रः Саяначарья в своем комментарии к Риг-веде 1.114.1 объясняет слово rudra шестью разными способами: 

1. rodayati sarvamantakāle iti rudraḥ. Это означает, что Рудра – тот, кто заставляет всех плакать перед концом или смертью. 

2. yadvā | rut saṁsārākhyaṁ duḥkhaṁ tad drāvayati apagamayati vināśayatīti rudraḥ. Рут означает страдания самсары, и тот, кто устраняет или уничтожает страдание, называется Рудра. 

3. yadvā | rutaḥ śabdarūpāḥ upaniṣadaḥ | tābhirdrūyate gamyate pratipādyate iti rudraḥ. Это означает, что «рут» относится к Упанишадам. Тот, кто знает Упанишады, известен как Рудра. 

4. rut śabdātmikā vāṇī, tatpratipādyā ātmavidyā vā | tāmupāsaakebhyo rāti dadātīti rudraḥ. Это означает, что «рут» обозначает божественную речь и духовное знание. Тот, кто передает эти знания последователям, известен как Рудра. 

5. yadvā | ruṇaddhi āvṛṇoti iti rut andhakārādi | tat dṛṇāti vidāsyatīti rudraḥ. «Рут» означает «препятствовать тьме» и т. д. Тот, кто рассеивает тьму, известен как Рудра. 

6. yadvā | kadācid devāsurasaṅgrāme agnayātmako rudro devair nikṣiptaṁ dhanamapahṛtya niragāt | asurān jitvā devā enamanviṣya dṛṣtvā dhanamapāharan | tadānīmarudat | tasmāt rudra ityākhyāyate. Есть предание о том, как Агни стал известен как Рудра. Давным-давно боги вступили в жестокую битву с асурами. Для защиты своего богатства боги хранили его рядом с Агни. Но Агни украл их богатство и сбежал. После поражения асуров, боги искали свои сокровища. Они нашли Агни и взяли свое богатство у него. Тогда Агни зарыдал, и с того дня он стал называться Рудрой. (см.: https://shodhganga.inflibnet.ac.in/bitstream/10603/236665/10/10_chapter%202.pdf).

Рибху-гита (Неаполетанский С.М) 


** विश्वे - सर्वे इव, если мы используем это слово в значении сарванамападам, оно склоняется, как सर्व, если используем, как слово "вселенная", то оно склоняется, как существительное) https://ashtadhyayi.com/sutraani/1/1/27 


अन्वय:  anvayaḥ


रुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः सर्वे विस्मिताः एव त्वां वीक्षन्ते। 

rudrādityāḥ vasavaḥ ye ca sādhyāḥ viśve aśvinau marutaḥ ca ūṣmapāḥ ca gandharva-yakṣāsura-siddha-saṅghāḥ sarve vismitāḥ eva tvāṃ vīkṣante| 

or

rudrādityāḥ (rudrāś ca ādityāś ca te) vasavaḥ ye ca sādhyāḥ (sādhyā nama devāḥ) viśve (viśve devāḥ) aśvinau marutaḥ ūṣmapāḥ ca (ūṣmapāḥ nama pitarāḥ) gandharvayakṣāsurasiddhasaṅghāḥ (gandharvāś ca yakṣāś ca asurāś ca siddhāś ca teṣāṁ saṇghaḥ samūhaḥ) vismitāḥ santaḥ sarve eva tvāṃ vīkṣante (paśyanti) |


Дословный перевод:

Рудры и Адитьи, Васу также Садхьи (боги, называемые Садхьи), Вишвы (боги Вишвы), Ашвины, Маруты, предки (предки, называемые ушма-па), сонмы гандхарвов, якшей, демонов и совершенных полубогов изумленные все на Тебя взирают (смотрят).


तात्पर्यम् tātparyam 


रुद्राश् च आदित्याश् च वसवः च ये साध्या नम देवाः विश्वे विश्वे देवाः अश्विनौ देवौ मरुतः मरुद्गनाश् च उष्मनं पिबन्तीति उष्मपाः पितरः गन्धर्वाश् च यक्षाश् च असुराश् च विरोचनादयः सिद्ध-सङ्घाः सिद्धानाम् सङ्घाश् च सर्वे एव विस्मिताः सन्तः त्वां वीक्षन्ते त्वाṁ पश्यन्ति। 

rudrāś ca ādityāś ca vasavaḥ ca ye sādhyā nama devāḥ viśve viśve devāḥ aśvinau devau marutaḥ marudganāś ca uṣmanaṁ pibantīti uṣmapāḥ pitaraḥ gandharvāś ca yakṣāś ca asurāś ca virocanādayaḥ siddha-saṅghāḥ siddhānām saṅghāś ca sarve eva vismitāḥ santaḥ tvāṃ vīkṣante tvāṁ paśyanti। 


The Subodhinī commentary by Śrīdhara


kiṃ cānyatrudreti | rudrādityā vasavo ye ca sādhyāḥ | rudrādayao gaṇāḥ | viśve'śvinau | viśve devāḥ | aśvinau ca devau | marutaśca vāyavaḥ | ūṣmapāśca pitaraḥ | uṣmabhāgā hi pitaraḥ iti śruteḥ | smṛteśca yāvaduṣṇaṃ bhavedannaṃ tāvadaśnanti vāgvatāḥ | tāvadaśnanti pitaro yāvannoktā havirguṇāḥ || iti | gandharvāśca yakṣāśca asurāśca virocanādayaḥ | siddhasaṅghāḥ siddhānāṃ saṅghāśca | sarva eva vismitāḥ santa tvāṃ vīkṣanta ityanvayaḥ ||22|| 


Sanskrit Commentary By Sri Shankaracharya


।।11.22।। --,रुद्रादित्याः वसवो ये च साध्याः रुद्रादयः गणाः विश्वेदेवाः अश्विनौ च देवौ मरुतश्च ऊष्मपाश्च पितरः? गन्धर्वयक्षासुरसिद्धसंघाः गन्धर्वाः हाहाहूहूप्रभृतयः यक्षाः कुबेरप्रभृतयः असुराः विरोचनप्रभृतयः सिद्धाः कपिलादयः तेषां संघाः गन्धर्वयक्षासुरसिद्धसंघाः? ते वीक्षन्ते पश्यन्ति त्वा त्वां विस्मिताः विस्मयमापन्नाः सन्तः ते एव सर्वे।।यस्मात् --, 


Перевод


Все воплощения Господа Шивы, а также Адитьи, Васу, Садхьи, Вишвадевы, оба Ашвини, Маруты, питы, гандхарвы, якши, асуры и достигшие совершенства полубоги взирают на Тебя в изумлении.


व्याकरणम् vyākaraṇam - грамматика