11.2
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
bhavāpyayau hi bhūtānāṁ
śrutau vistaraśo mayā
tvattaḥ kamala-patrākṣa
māhātmyam api cāvyayam
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
бхава-апйайау — появление и исчезновение; (м, 1.2)
хи — безусловно; (ав)
бхӯта̄на̄м — живых существ; (м, 6.1)
ш́рутау — услышанные; (м, 1.2)
вистараш́ах̣ — подробно; (ав)
майа̄ — мной; (асмад, 3.1)
тваттах̣ — от Тебя; (ав)
камала-патра-акша — о лотосоокий; (м, 8.1)
ма̄ха̄тмйам — величие; (с, 1.1)
авйайам — неисчерпаемое (с, 1.1)
अन्वय: anvayaḥ
कमलपत्राक्ष! भूतानां भवाप्ययौ हि विस्तरशः त्वत्तः मया श्रुतौ। अव्ययं माहात्म्यम् अपि च।
kamalapatrākṣa! bhūtānāṃ bhavāpyayau hi vistaraśaḥ tvattaḥ mayā śrutau| avyayaṃ māhātmyam api ca|
Дословный перевод:
О лотосоокий! Живых существ появление и исчезновение подробно от Тебя мною услышано. Неисчерпаемое величие также.
तात्पर्यम् tātparyam
हे पद्म-पत्र-नेत्र! हे कमल-लोचन! हे कृष्ण! प्राणिनाम् उत्पत्तिं प्रलयं च भवतः मुखात् विस्तरेण अहं श्रुतवान् । भवतः अक्षयं प्रभावम् अपि श्रुतवान्।
He padma-patra-netra! He kamala-locana! He kṛṣṇa! prāṇinām utpattiṁ pralayaṁ ca bhavataḥ mukhāt vistareṇa ahaṁ śrutavān. Bhavataḥ akṣayaṁ prabhāvam api śrutavān.
The Subodhinī commentary by Śrīdhara
kiṃ ca bhavāpyayāviti | bhūtānāṃ bhavāpyayau sṛṣṭipralayau tvattaḥ sakāśādeva bhavataḥ | iti śrutaṃ mayā | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ityādau | vistaraśaḥ punaḥ punaḥ | kamalasya patre iva suprasanne viśāle akṣiṇī yasya tava he kamalapatrākṣa ! māhātmyamapi cāvyayamakṣayaṃ śrutam | viśvasṛṣṭyādikartṛtve'pi sarvaniyantṛtve'pi śubhāśubhakarmakārayitṛtve'pi bandhamokṣādivicitraphaladātṛtve'pi avikārāvaidharmyāsaṅgaudāsīnyādilakṣaṇamaparimitaṃ mahattvaṃ ca śrutam avyaktaṃ vyaktimāpannaṃ manyante mām abuddhayaḥ iti | mayā tatamidaṃ sarvamiti | na ca māṃ tāni karmāṇi nibadhnanti iti | samo'haṃ sarvabhūteṣu ityādinā | atastvatparatantratvādapi jīvānāmahaṃ kartetyādirmadīyo moho vigata iti bhāvaḥ ||2||
Sanskrit Commentary By Sri Shankaracharya
।।11.2।। --,भवः उत्पत्तिः अप्ययः प्रलयः तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया? न संक्षेपतः? त्वत्तः त्वत्सकाशात्? कमलपत्राक्ष कमलस्य पत्रं कमलपत्रं तद्वत् अक्षिणी यस्य तव स त्वं कमलपत्राक्षः हे कमलपत्राक्ष? महात्मनः भावः माहात्म्यमपि च अव्ययम् अक्षयम् श्रुतम् इति अनुवर्तते।।
Перевод
О лотосоокий, услышав Твой обстоятельный рассказ о появлении и исчезновении всех живых существ, я осознал Твое непреходящее величие.
व्याकरणम् vyākaraṇam - грамматика