11.2


भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।

त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥


bhavāpyayau hi bhūtānāṁ

śrutau vistaraśo mayā

tvattaḥ kamala-patrākṣa

māhātmyam api cāvyayam


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


бхава-апйайау — появление и исчезновение; (м, 1.2)

хи — безусловно; (ав)

бхӯта̄на̄м — живых существ; (м, 6.1)

ш́рутау — услышанные; (м, 1.2)

вистараш́ах̣ — подробно; (ав)

майа̄ — мной; (асмад, 3.1)

тваттах̣ — от Тебя; (ав)

камала-патра-акша — о лотосоокий; (м, 8.1)

ма̄ха̄тмйам — величие; (с, 1.1)

апи — конечно; ча — и;  (ав)

авйайам — неисчерпаемое (с, 1.1)


अन्वय:  anvayaḥ


कमलपत्राक्ष! भूतानां भवाप्ययौ हि विस्तरशः त्वत्तः मया श्रुतौ। अव्ययं माहात्म्यम् अपि च। 

kamalapatrākṣa! bhūtānāṃ bhavāpyayau hi vistaraśaḥ tvattaḥ mayā śrutau| avyayaṃ māhātmyam api ca| 

Дословный перевод:

О лотосоокий! Живых существ появление и исчезновение подробно от Тебя мною услышано. Неисчерпаемое величие также.


तात्पर्यम् tātparyam


हे पद्म-पत्र-नेत्र! हे कमल-लोचन! हे कृष्ण! प्राणिनाम् उत्पत्तिं प्रलयं च भवतः मुखात् विस्तरेण अहं श्रुतवान् । भवतः अक्षयं प्रभावम् अपि श्रुतवान्। 

He padma-patra-netra! He kamala-locana! He kṛṣṇa! prāṇinām utpattiṁ pralayaṁ ca bhavataḥ mukhāt vistareṇa ahaṁ śrutavān. Bhavataḥ akṣayaṁ prabhāvam api śrutavān.


The Subodhinī commentary by Śrīdhara


kiṃ ca bhavāpyayāviti | bhūtānāṃ bhavāpyayau sṛṣṭipralayau tvattaḥ sakāśādeva bhavataḥ | iti śrutaṃ mayā | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ityādau | vistaraśaḥ punaḥ punaḥ | kamalasya patre iva suprasanne viśāle akṣiṇī yasya tava he kamalapatrākṣa ! māhātmyamapi cāvyayamakṣayaṃ śrutam | viśvasṛṣṭyādikartṛtve'pi sarvaniyantṛtve'pi śubhāśubhakarmakārayitṛtve'pi bandhamokṣādivicitraphaladātṛtve'pi avikārāvaidharmyāsaṅgaudāsīnyādilakṣaṇamaparimitaṃ mahattvaṃ ca śrutam avyaktaṃ vyaktimāpannaṃ manyante mām abuddhayaḥ iti | mayā tatamidaṃ sarvamiti | na ca māṃ tāni karmāṇi nibadhnanti iti | samo'haṃ sarvabhūteṣu ityādinā | atastvatparatantratvādapi jīvānāmahaṃ kartetyādirmadīyo moho vigata iti bhāvaḥ ||2|| 


Sanskrit Commentary By Sri Shankaracharya


।।11.2।। --,भवः उत्पत्तिः अप्ययः प्रलयः तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया? न संक्षेपतः? त्वत्तः त्वत्सकाशात्? कमलपत्राक्ष कमलस्य पत्रं कमलपत्रं तद्वत् अक्षिणी यस्य तव स त्वं कमलपत्राक्षः हे कमलपत्राक्ष? महात्मनः भावः माहात्म्यमपि च अव्ययम् अक्षयम् श्रुतम् इति अनुवर्तते।। 


Перевод


О лотосоокий, услышав Твой обстоятельный рассказ о появлении и исчезновении всех живых существ, я осознал Твое непреходящее величие.


व्याकरणम् vyākaraṇam - грамматика