11.1


अर्जुन उवाच

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥


arjuna uvāca

mad-anugrahāya paramaṁ

guhyam adhyātma-saṁjñitam

yat tvayoktaṁ vacas tena

moho ’yaṁ vigato mama


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


арджунах̣ ува̄ча — Арджуна сказал; 

мат-ануграха̄йа — чтобы явить мне милость; (м, 4.1)

парамам — высшее; (с, 1.1)

гухйам — сокровенное знание; (с, 1.1)

адхйа̄тма-сам̇джн̃итам — известное как духовное знание; (с, 1.1)

йат — которое; (с, 1.1)

твайа̄ — Тобой; (йуШмад, 3.1)

уктам — рассказано; (с, 1.1)

вачах̣ — речь; (с, 1.1)

тена — тем; (с, 3.1)

мохах̣ — иллюзия; (м, 1.1)

айам — эта; (м, 1.1)

вигатах̣ — устранена; (м, 1.1)

мама — моя (асмад, 6.1)


अन्वय:  anvayaḥ


मदनुग्रहाय परमं गुह्यम् अध्यात्मसंज्ञितम् यत् वचः त्वया उक्तं तेन मम अयं मोहः विगतः। 

madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam yat vacaḥ tvayā uktaṃ tena mama ayaṃ mohaḥ vigataḥ| 

Дословный перевод:

Чтоб оказать мне милость, высшее сокровенное известное как то, что касается духа которое знание (букв.речь) Тобою сказано, тем моя эта иллюзия устранена.

तात्पर्यम् tātparyam


मदनुग्रहाय एव भवन् सातिशयं गोप्यं गुह्यम् आत्म-अनात्मविवेक-विषयं वचनम् उक्तवान् अस्ति।  तेन वचनेन मम कर्तव्ये यो मोहः सः दूरं गतः। 

Madanugrahāya eva bhavan sātiśayaṁ gopyaṁ guhyam ātma-anātmaviveka-viṣayaṁ vacanam uktavān asti. Tena vacanena mama kartavye yo mohaḥ saḥ dūraṁ gataḥ.


The Subodhinī commentary by Śrīdhara


vibhūtivaibhavaṃ procya kṛpayā parayā hariḥ |
didṛkṣorarjunasyātha viśvarūpamadarśayat ||

pūrvādhyāyānte viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagatiti viśvātmakaṃ pārameśvaraṃ rūpamutkṣiptam | taddidṛkṣuḥ pūrvoktamabhinandannarjuna uvāca madanugrahāyeti caturbhiḥ | madanugrahāya śokanivṛttaye | paramaṃ paramātmaniṣṭhaṃ guhyaṃ gopyamapi adhyātmasaṃjñitamātmānātmavivekaviṣayam | yattvayoktaṃ vacaḥ aśocyānanvaśocastvamityādi ṣaṣṭhādhyāyaparyantaṃ yadvākyam | tena mamāyaṃ mohaḥ ahaṃ hantā ete hanyante ityādi lakṣaṇo bhramaḥ | vigato vinaṣṭaḥ | ātmanaḥ kartṛtvādyabhāvokteḥ ||1||


Sanskrit Commentary By Sri Shankaracharya


।।11.1।। --,मदनुग्रहाय ममानुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्मसंज्ञितम् आत्मानात्मविवेकविषयं यत् त्वया उक्तं वचः वाक्यं तेन ते वचसा मोहः अयं विगतः मम? अविवेकबुद्धिः अपगता इत्यर्थः।।किञ्च --, 


Перевод


Арджуна сказал: Сейчас, выслушав все, что Ты так милостиво рассказал мне о самой сокровенной части духовного знания, я избавился от всех своих иллюзий.


व्याकरणम् vyākaraṇam - грамматика