11.15
अर्जुन उवाच
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थ-
मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
arjuna uvāca
paśyāmi devāṁs tava deva dehe
sarvāṁs tathā bhūta-viśeṣa-saṅghān
brahmāṇam īśaṁ kamalāsana-stham
ṛṣīṁś ca sarvān uragāṁś ca divyān
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
арджунах̣ ува̄ча — Арджуна сказал;
паш́йа̄ми — вижу; (лаТ, 3.1)
дева̄н — (всех) полубогов; (м, 2.3)
тава — в Твоем; (6.1)
дева — о Господь; (м, 8.1)
дехе — теле; (м, 7.1)
сарва̄н — всех; (м, 2.3)
татха̄ — затем; (ав)
бхӯта-виш́еша-сан̇гха̄н — разных видов живых существ собравшихся; (м, 2.3)
брахма̄н̣ам — Господа Брахму; (м, 2.1)
ӣш́ам — Господа Шиву (или "владыку", т.е., Брахму владыку); (м, 2.1)
камала-а̄сана-стхам — восседающего на цветке лотоса; (м, 2.1)
р̣шӣн — великих мудрецов; (м, 2.3)
ча — также; (ав)
сарва̄н — всех; (м, 2.3)
урага̄н — змеев; (м, 2.3)
ча — также; (ав)
дивйа̄н — божественных (м, 2.3)
अन्वय: anvayaḥ
देव! तव देहे सर्वान् देवान् तथा भूतविशेषसङ्घान् कमलासनस्थं ब्रह्माणम् ईशं सर्वान् ऋषीन् च दिव्यान् उरगान् च पश्यामि।
deva! tava dehe sarvān devān tathā bhūtaviśeṣasaṅghān kamalāsanasthaṃ brahmāṇam īśaṃ sarvān ṛṣīn ca divyān uragān ca paśyāmi|
Дословный перевод:
О Господь! В Твоем теле всех богов, а также различных собравшихся живых существ, находящегося на лотосном сидении Брахму, Шиву, всех мудрецов и божественных змеев вижу.
तात्पर्यम् tātparyam
हे देव! तव देहे देवान् आदित्यादीन् पश्यामि । तथा सर्वान् भूतविशेषाणां जरायु-जाण्ड-जादीनां सङ्घांश्च तथा दिव्यान् ऋषीन् वशिष्टादीन् उरगांश्च वासुक्यादीन् ब्रह्माणम् चतुर्मुखम् कमलासने चतुर्मुखे स्थितं तद्-अन्तर्यामिणम् ईशम् गर्भोदकशयम् तथा पश्यामि।
He deva! tava dehe devān ādityādīn paśyāmi | tathā sarvān bhūtaviśeṣāṇāṁ jarāyu-jāṇḍa-jādīnāṁ saṅghāṁś ca tathā divyān ṛṣīn vaśiṣṭādīn uragāṁś ca vāsukyādīn brahmāṇam caturmukham kamalāsane caturmukhe sthitaṁ tad-antaryāmiṇam īśam garbhodakaśayam tathā paśyāmi.
The Subodhinī commentary by Śrīdhara
bhāṣaṇamevāha paśyāmīti saptadaśabhiḥ | he deva ! tava dehe devānāmādityādīn paśyāmi | tathā sarvān bhūtaviśeṣāṇāṃ sthāvarāṇāṃ jaṅgamānāṃ ca nānāsaṃsthānānāṃ saṃghān samūhān | tathā brahmāṇaṃ caturmukhamīśamīśitāraṃ sarveṣāṃ kamalāsanasthaṃ pṛthvīpadmamadhye merukarṇikāsanasthaṃ bhagavannābhikamalāsanasthamiti vā | tathā ṛṣīṃśca sarvān vaśiṣṭādīn brahmaputrān | uragāṃśca divyān prākṛtān vāsukiprabhṛtīn paśyāmīti sarvatrānvayaḥ ||15||
Sanskrit Commentary By Sri Shankaracharya
।।11.15।। --,पश्यामि उपलभे हे देव? तव देहे देवान् सर्वान्? तथा भूतविशेषसंघान् भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां संघाः भूतविशेषसंघाः तान्? किञ्च -- ब्रह्माणं चतुर्मुखम् ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थमित्यर्थः? ऋषींश्च वसिष्ठादीन् सर्वान्? उरगांश्च वासुकिप्रभृतीन् दिव्यान् दिवि भवान्।।
Перевод
Арджуна сказал: О мой Господь, я вижу в Твоем теле всех полубогов и разных других живых существ. Я вижу Брахму, восседающего на лотосе, Господа Шиву, всех великих мудрецов и божественных змеев.
व्याकरणम् vyākaraṇam - грамматика