11.15


अर्जुन उवाच

पश्यामि देवांस्तव देव देहे

सर्वांस्तथा भूतविशेषसङ्घान् ।

ब्रह्माणमीशं कमलासनस्थ-

मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥


arjuna uvāca

paśyāmi devāṁs tava deva dehe

sarvāṁs tathā bhūta-viśeṣa-saṅghān

brahmāṇam īśaṁ kamalāsana-stham

ṛṣīṁś ca sarvān uragāṁś ca divyān


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


арджунах̣ ува̄ча — Арджуна сказал; 

паш́йа̄ми — вижу; (лаТ, 3.1)

дева̄н — (всех) полубогов; (м, 2.3)

тава — в Твоем; (6.1)

дева — о Господь; (м, 8.1)

дехе — теле; (м, 7.1)

сарва̄н — всех; (м, 2.3)

татха̄ — затем; (ав)

бхӯта-виш́еша-сан̇гха̄н — разных видов живых существ собравшихся; (м, 2.3)

брахма̄н̣ам — Господа Брахму; (м, 2.1)

ӣш́ам — Господа Шиву (или "владыку", т.е., Брахму владыку); (м, 2.1)

камала-а̄сана-стхам — восседающего на цветке лотоса; (м, 2.1)

р̣шӣн — великих мудрецов; (м, 2.3)

ча — также; (ав)

сарва̄н — всех; (м, 2.3)

урага̄н — змеев; (м, 2.3)

ча — также; (ав)

дивйа̄н — божественных  (м, 2.3)


अन्वय:  anvayaḥ


देव! तव देहे सर्वान् देवान् तथा भूतविशेषसङ्घान् कमलासनस्थं ब्रह्माणम् ईशं सर्वान् ऋषीन् च दिव्यान् उरगान् च पश्यामि। 

deva! tava dehe sarvān devān tathā bhūtaviśeṣasaṅghān kamalāsanasthaṃ brahmāṇam īśaṃ sarvān ṛṣīn ca divyān uragān ca paśyāmi| 

Дословный перевод:

О Господь! В Твоем теле всех богов, а также различных собравшихся живых существ, находящегося на лотосном сидении Брахму, Шиву, всех мудрецов и божественных змеев вижу.


तात्पर्यम् tātparyam


हे देव! तव देहे देवान् आदित्यादीन् पश्यामि । तथा सर्वान् भूतविशेषाणां जरायु-जाण्ड-जादीनां सङ्घांश्च तथा दिव्यान् ऋषीन् वशिष्टादीन् उरगांश्च वासुक्यादीन् ब्रह्माणम् चतुर्मुखम् कमलासने चतुर्मुखे स्थितं तद्-अन्तर्यामिणम् ईशम् गर्भोदकशयम् तथा पश्यामि। 

He deva! tava dehe devān ādityādīn paśyāmi | tathā sarvān bhūtaviśeṣāṇāṁ jarāyu-jāṇḍa-jādīnāṁ saṅghāṁś ca tathā divyān ṛṣīn vaśiṣṭādīn uragāṁś ca vāsukyādīn brahmāṇam caturmukham kamalāsane caturmukhe sthitaṁ tad-antaryāmiṇam īśam garbhodakaśayam tathā paśyāmi.


The Subodhinī commentary by Śrīdhara


bhāṣaṇamevāha paśyāmīti saptadaśabhiḥ | he deva ! tava dehe devānāmādityādīn paśyāmi | tathā sarvān bhūtaviśeṣāṇāṃ sthāvarāṇāṃ jaṅgamānāṃ ca nānāsaṃsthānānāṃ saṃghān samūhān | tathā brahmāṇaṃ caturmukhamīśamīśitāraṃ sarveṣāṃ kamalāsanasthaṃ pṛthvīpadmamadhye merukarṇikāsanasthaṃ bhagavannābhikamalāsanasthamiti | tathā ṛṣīṃśca sarvān vaśiṣṭādīn brahmaputrān | uragāṃśca divyān prākṛtān vāsukiprabhṛtīn paśyāmīti sarvatrānvayaḥ ||15|| 


Sanskrit Commentary By Sri Shankaracharya


।।11.15।। --,पश्यामि उपलभे हे देव? तव देहे देवान् सर्वान्? तथा भूतविशेषसंघान् भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां संघाः भूतविशेषसंघाः तान्? किञ्च -- ब्रह्माणं चतुर्मुखम् ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थमित्यर्थः? ऋषींश्च वसिष्ठादीन् सर्वान्? उरगांश्च वासुकिप्रभृतीन् दिव्यान् दिवि भवान्।। 


Перевод


Арджуна сказал: О мой Господь, я вижу в Твоем теле всех полубогов и разных других живых существ. Я вижу Брахму, восседающего на лотосе, Господа Шиву, всех великих мудрецов и божественных змеев.


व्याकरणम् vyākaraṇam - грамматика