10.8


अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते ।

इति मत्वा भजन्ते मां बुधा भावसमन्विता: ॥ ८ ॥


ahaṁ sarvasya prabhavo

mattaḥ sarvaṁ pravartate

iti matvā bhajante māṁ

budhā bhāva-samanvitāḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ахам — Я; (асмад, 1.1)

сарвасйа — всего; (с, 6.1)

прабхавах̣ — источник творения; (м, 1.1)

маттах̣ — от Меня; (ав) 

сарвам — всё; (c, 1.1)

правартате — исходит; (лаТ, 1.1)

ити — так; (ав)

матва̄ — познав;  (ав)

бхаджанте — поклоняются;  (лаТ, 1.3)

ма̄м — Мне; (асмад, 2.1)

будха̄х̣ — мудрецы; (м, 1.3)

бха̄ва-саманвита̄х̣погруженные в (такое) умонастроение (м, 1.3)


अन्वय:  anvayaḥ


अहं सर्वस्य प्रभवः, मत्तः सर्वं प्रवर्तते इति मत्वा बुधाः भावसमन्विताः मां भजन्ते। 

ahaṃ sarvasya prabhavaḥ, mattaḥ sarvaṃ pravartate iti matvā budhāḥ bhāvasamanvitāḥ māṃ bhajante| 

Дословный перевод:

Я – всего источник, из Меня все происходит, это познав, мудрые, погруженные в (такое) умонастроение, Мне поклоняются.


तात्पर्यम् tātparyam


अहं परब्रह्म भगवान् सकलस्य मूलकारणम् सकलस्य सर्वस्य उत्पत्तिस्थानम्, मत्तः परब्रह्मणः एव निखिलं जगत् सम्भवति इति मत्वा इति ज्ञात्वा भावसहिताः पण्डिताः माम् उपासते माम् भजन्ते। 

ahaṃ parabrahma bhagavān sakalasya mūlakāraṇam sakalasya sarvasya utpattisthānam, mattaḥ parabrahmaṇaḥ eva nikhilaṁ jagat sambhavati iti matvā iti jñātvā bhāvasahitāḥ paṇḍitāḥ mām upāsate mām bhajаnte। 


The Subodhinī commentary by Śrīdhara


yathā ca vibhūtiyogayorjñānena samyagjñānāvāptistaddarśayati ahamityādicaturbhiḥ | ahaṃ sarvasya jagataḥ prabhavo bhṛgvādimanvādirūpavibhūtidvāreṇotpattihetuḥ | matta eva ca sarvasya buddhirjñānamasaṃmoha ityādi sarvaṃ pravartata iti | evaṃ matvāvabudhya budhā vivekino bhāvasamanvitāḥ prītiyuktā māṃ bhajante ||8|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.8।। --,अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभवः उत्पत्तिः। मत्तः एव स्थितिनाशक्रियाफलोपभोगलक्षणं विक्रियारूपं सर्वं जगत् प्रवर्तते। इति एवं मत्वा भजन्ते सेवन्ते मां बुधाः अवगतपरमार्थतत्त्वाः? भावसमन्विताः भावः भावना परमार्थतत्त्वाभिनिवेशः तेन समन्विताः संयुक्ताः इत्यर्थः।।किञ्च --, 


Перевод


Я источник всех духовных и материальных миров. Все исходит из Меня. Мудрецы, постигшие эту истину, служат и поклоняются Мне всем сердцем.


व्याकरणम् vyākaraṇam - грамматика