10.9
मच्चित्ता मद्गतप्राणा बोधयन्त: परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥
mac-cittā mad-gata-prāṇā
bodhayantaḥ parasparam
kathayantaś ca māṁ nityaṁ
tuṣyanti ca ramanti ca
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
мат-читта̄х̣ — те, чьи мысли полностью поглощены Мной; (м, 1.3)
мат- гата-пра̄н̣а̄х̣ — те, чья жизнь посвящена служению Мне; (м, 1.3)
бодхайантах̣ — познать побуждающие; (м, 1.3)
параспарам — друг другу; (ав)
катхайантах̣ — обсуждающие; (м, 1.3)
ча — также; (ав)
ма̄м — Меня; (асмад, 2.1)
нитйам — беспрестанно; (ав)
тушйанти — получают удовлетворение; (лаТ, 1.3) https://ashtadhyayi.com/dhatu/04.0081?type=ting
ча — также; (ав)
раманти — испытывают духовное блаженство; (лаТ, 1.3, आर्ष-प्रयोगः) https://ashtadhyayi.com/dhatu/01.0989?type=ting
ча — также (ав)
अन्वय: anvayaḥ
(बुधाः भावसमन्विताः) मच्चित्ताः मद्गतप्राणाः परस्परं मां बोधयन्तः कथयन्तः च नित्यं तुष्यन्ति च रमन्ति च।
(budhāḥ bhāvasamanvitāḥ) maccittāḥ madgataprāṇāḥ parasparaṃ māṃ bodhayantaḥ kathayantaḥ ca nityaṃ tuṣyanti ca ramanti ca|
Дословный перевод:
(мудрецы с таким умонастроением), чьи мысли во Мне, чья жизнь отдана Мне друг друга Меня познать побуждающие, рассказывающие также, всегда получают удовлетворение и блаженствуют.
The Subodhinī commentary by Śrīdhara
prītipūrvakaṃ bhajanamāha maccittā iti | mayyeva cittaṃ yeṣāṃ te maccittāḥ | māmeva gatāḥ prāptāḥ prāṇā indriyāṇi yeṣāṃ te madgataprāṇāḥ | madarpitajīvanā iti vā | evaṃbhūtāste budhā anyonyaṃ māṃ nyāyopetaiḥ śrutyādipramāṇairbodhayanto buddhyā ca māṃ kathayantaḥ saṅkīrtayantaḥ santaste nityaṃ tuṣyantyanumodanena tuṣṭiṃ yānti | ramanti ca nirvṛtiṃ yānti ||9||
Sanskrit Commentary By Sri Shankaracharya
।।10.9।। --,मच्चित्ताः? मयि चित्तं येषां ते मच्चित्ताः? मद्गतप्राणाः मां गताः प्राप्ताः चक्षुरादयः प्राणाः येषां ते मद्गतप्राणाः? मयि उपसंहृतकरणाः इत्यर्थः। अथवा? मद्गतप्राणाः मद्गतजीवनाः इत्येतत्। बोधयन्तः अवगमयन्तः परस्परम् अन्योन्यम्? कथयन्तश्च ज्ञानबलवीर्यादिधर्मैः विशिष्टं माम्? तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रियसंगत्येव।।ये यथोक्तैः प्रकारैः भजन्ते मां भक्ताः सन्तः --,
Перевод
Все мысли Моих чистых преданных поглощены Мной, и вся их жизнь посвящена Мне. Всегда делясь друг с другом знанием и беседуя обо Мне, они испытывают огромное удовлетворение и блаженство.
व्याकरणम् vyākaraṇam - грамматика