10.9


मच्च‍ित्ता मद्ग‍तप्राणा बोधयन्त: परस्परम् ।

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥


mac-cittā mad-gata-prāṇā

bodhayantaḥ parasparam

kathayantaś ca māṁ nityaṁ

tuṣyanti ca ramanti ca


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


мат-читта̄х̣ — те, чьи мысли полностью поглощены Мной; (м, 1.3)

мат- гата-пра̄н̣а̄х̣ — те, чья жизнь посвящена служению Мне; (м, 1.3)

бодхайантах̣познать побуждающие; (м, 1.3)

параспарам — друг другу;  (ав)

катхайантах̣ — обсуждающие; (м, 1.3)

ча — также;  (ав)

ма̄м — Меня; (асмад, 2.1)

нитйам — беспрестанно;  (ав)

тушйанти — получают удовлетворение; (лаТ, 1.3) https://ashtadhyayi.com/dhatu/04.0081?type=ting 

ча — также;  (ав)

раманти — испытывают духовное блаженство; (лаТ, 1.3, आर्ष-प्रयोगः) https://ashtadhyayi.com/dhatu/01.0989?type=ting 

ча — также (ав)


अन्वय:  anvayaḥ


(बुधाः भावसमन्विताः) मच्चित्ताः मद्गतप्राणाः परस्परं मां बोधयन्तः कथयन्तः च नित्यं तुष्यन्ति च रमन्ति च। 

(budhāḥ bhāvasamanvitāḥ) maccittāḥ madgataprāṇāḥ parasparaṃ māṃ bodhayantaḥ kathayantaḥ ca nityaṃ tuṣyanti ca ramanti ca| 

Дословный перевод:

(мудрецы с таким умонастроением), чьи мысли во Мне, чья жизнь отдана Мне друг друга Меня познать побуждающие, рассказывающие также, всегда получают удовлетворение и блаженствуют.


The Subodhinī commentary by Śrīdhara


prītipūrvakaṃ bhajanamāha maccittā iti | mayyeva cittaṃ yeṣāṃ te maccittāḥ | māmeva gatāḥ prāptāḥ prāṇā indriyāṇi yeṣāṃ te madgataprāṇāḥ | madarpitajīvanā iti | evaṃbhūtāste budhā anyonyaṃ māṃ nyāyopetaiḥ śrutyādipramāṇairbodhayanto buddhyā ca māṃ kathayantaḥ saṅkīrtayantaḥ santaste nityaṃ tuṣyantyanumodanena tuṣṭiṃ yānti | ramanti ca nirvṛtiṃ yānti ||9|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.9।। --,मच्चित्ताः? मयि चित्तं येषां ते मच्चित्ताः? मद्गतप्राणाः मां गताः प्राप्ताः चक्षुरादयः प्राणाः येषां ते मद्गतप्राणाः? मयि उपसंहृतकरणाः इत्यर्थः। अथवा? मद्गतप्राणाः मद्गतजीवनाः इत्येतत्। बोधयन्तः अवगमयन्तः परस्परम् अन्योन्यम्? कथयन्तश्च ज्ञानबलवीर्यादिधर्मैः विशिष्टं माम्? तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रियसंगत्येव।।ये यथोक्तैः प्रकारैः भजन्ते मां भक्ताः सन्तः --, 


Перевод


Все мысли Моих чистых преданных поглощены Мной, и вся их жизнь посвящена Мне. Всегда делясь друг с другом знанием и беседуя обо Мне, они испытывают огромное удовлетворение и блаженство.


व्याकरणम् vyākaraṇam - грамматика