10.7


एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: ।

सोऽविकल्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥


etāṁ vibhūtiṁ yogaṁ ca

mama yo vetti tattvataḥ

so ’vikalpena yogena

yujyate nātra saṁśayaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


эта̄м — это; (этад, ж, 2.1)

вибхӯтим — великолепие; (ж, 2.1)

йогам — мистическое могущество; (м, 2.1)

ча — также; (ав)

мама — Мое; (асмад, 6.1)

йах̣ — который; (йад, м, 1.1)

ветти — знает; (лаТ, 1.1)  https://ashtadhyayi.com/dhatu/02.0059?type=ting&form 

таттватах̣ — действительно; (ав)

сах̣ — он; (тад, м, 1.1) 

авикалпена — беспримесным; (м, 3.1)

йогена — преданным служением; (м, 3.1)

йуджйате — занимается; (лаТ, кармаНи, 1.1)  https://ashtadhyayi.com/dhatu/07.0007?type=yak 

на — не; (ав)

атра — здесь; (ав)

сам̇ш́айах̣ — сомнение. (м, 1.1)


अन्वय:  anvayaḥ


यः मम एतां विभूतिं योगं च तत्त्वतः वेत्ति, सः अविकल्पेन योगेन युज्यते, अत्र संशयः न। 

yaḥ mama etāṃ vibhūtiṃ yogaṃ ca tattvataḥ vetti, saḥ avikalpena yogena yujyate, atra saṃśayaḥ na| 


तात्पर्यम् tātparyam


यः मनुष्यः मम एतत् ऐष्वर्यं तत्-पदार्थ-निर्माण-सामर्थ्यं च यथावत् जानाति सः अचञ्चलेन सम्यक्रूपेन दर्शनेन सम्बध्यते । अस्मिन् विषये संशयः नास्ति ।

yaḥ manuṣyaḥ mama etat aiṣvaryam tat-padārtha-nirmāṇa-sāmarthyaṁ ca yathāvat jānāti saḥ acañcalena samyakrūpena darśanena sambadhyate | аsmin viṣaye saṃśayaḥ nāsti |


The Subodhinī commentary by Śrīdhara


yathoktavibhūtyāditattvajñānasya phalamāha etāmiti | etāṃ bhṛgvādilakṣaṇāṃ mama vibhūtim | yogaṃ caiśvaryalakṣaṇam | tattvato yo vetti, so'vikalpena niḥsaṃśayena yogena samyagdarśanena yukto bhavati nāstyatra saṃśayaḥ ||7|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.7।। --,एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं च आत्मनः घटनम्? अथवा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं योगः उच्यते? मम मदीयं योगं यः वेत्ति तत्त्वतः तत्त्वेन यथावदित्येतत्? सः अविकम्पेन अप्रचलितेन योगेन सम्यग्दर्शनस्थैर्यलक्षणेन युज्यते संबध्यते। न अत्र संशयः न अस्मिन् अर्थे संशयः अस्ति।।कीदृशेन अविकम्पेन योगेन युज्यते इत्युच्यते --, 


Перевод


Тот, кто действительно постиг Мое величие и мистическое могущество, посвящает всего себя чистому преданному служению; в этом нет и не может быть никаких сомнений.


व्याकरणम् vyākaraṇam - грамматика