10.7
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: ।
सोऽविकल्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥
etāṁ vibhūtiṁ yogaṁ ca
mama yo vetti tattvataḥ
so ’vikalpena yogena
yujyate nātra saṁśayaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
эта̄м — это; (этад, ж, 2.1)
вибхӯтим — великолепие; (ж, 2.1)
йогам — мистическое могущество; (м, 2.1)
ча — также; (ав)
мама — Мое; (асмад, 6.1)
йах̣ — который; (йад, м, 1.1)
ветти — знает; (лаТ, 1.1) https://ashtadhyayi.com/dhatu/02.0059?type=ting&form
таттватах̣ — действительно; (ав)
сах̣ — он; (тад, м, 1.1)
авикалпена — беспримесным; (м, 3.1)
йогена — преданным служением; (м, 3.1)
йуджйате — занимается; (лаТ, кармаНи, 1.1) https://ashtadhyayi.com/dhatu/07.0007?type=yak
на — не; (ав)
атра — здесь; (ав)
сам̇ш́айах̣ — сомнение. (м, 1.1)
अन्वय: anvayaḥ
यः मम एतां विभूतिं योगं च तत्त्वतः वेत्ति, सः अविकल्पेन योगेन युज्यते, अत्र संशयः न।
yaḥ mama etāṃ vibhūtiṃ yogaṃ ca tattvataḥ vetti, saḥ avikalpena yogena yujyate, atra saṃśayaḥ na|
तात्पर्यम् tātparyam
यः मनुष्यः मम एतत् ऐष्वर्यं तत्-पदार्थ-निर्माण-सामर्थ्यं च यथावत् जानाति सः अचञ्चलेन सम्यक्रूपेन दर्शनेन सम्बध्यते । अस्मिन् विषये संशयः नास्ति ।
yaḥ manuṣyaḥ mama etat aiṣvaryam tat-padārtha-nirmāṇa-sāmarthyaṁ ca yathāvat jānāti saḥ acañcalena samyakrūpena darśanena sambadhyate | аsmin viṣaye saṃśayaḥ nāsti |
The Subodhinī commentary by Śrīdhara
yathoktavibhūtyāditattvajñānasya phalamāha etāmiti | etāṃ bhṛgvādilakṣaṇāṃ mama vibhūtim | yogaṃ caiśvaryalakṣaṇam | tattvato yo vetti, so'vikalpena niḥsaṃśayena yogena samyagdarśanena yukto bhavati nāstyatra saṃśayaḥ ||7||
Sanskrit Commentary By Sri Shankaracharya
।।10.7।। --,एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं च आत्मनः घटनम्? अथवा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं योगः उच्यते? मम मदीयं योगं यः वेत्ति तत्त्वतः तत्त्वेन यथावदित्येतत्? सः अविकम्पेन अप्रचलितेन योगेन सम्यग्दर्शनस्थैर्यलक्षणेन युज्यते संबध्यते। न अत्र संशयः न अस्मिन् अर्थे संशयः अस्ति।।कीदृशेन अविकम्पेन योगेन युज्यते इत्युच्यते --,
Перевод
Тот, кто действительно постиг Мое величие и мистическое могущество, посвящает всего себя чистому преданному служению; в этом нет и не может быть никаких сомнений.
व्याकरणम् vyākaraṇam - грамматика