10.6


महर्षय: सप्‍त पूर्वे चत्वारो मनवस्तथा ।

मद्भ‍ावा मानसा जाता येषां लोक इमा: प्रजा: ॥ ६ ॥


maharṣayaḥ sapta pūrve

catvāro manavas tathā

mad-bhāvā mānasā jātā

yeṣāṁ loka imāḥ prajāḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


маха̄-р̣шайах̣ — великие мудрецы;  (м, 1.3)

сапта — семь; (1.3)

пӯрве — прежде; (м, 1.3) पुरातनाः

чатва̄рах̣ — четыре; (м, 1.3)

манавах̣ — Ману; (м, 1.3)

татха̄ — также; (ав)

мат-бха̄ва̄х̣ — порожденные Мной; (м, 1.3)

ма̄наса̄х̣ — из ума; (м, 1.3)

джа̄та̄х̣ — рожденные; (м, 1.3)

йеша̄м — их; (йад, м, 6.3)

локе — в мире; (м, 7.1)

има̄х̣ — все эти; (идам, ж, 1.3)

праджа̄х̣ — населяющие (ж, 1.3)


अन्वय:  anvayaḥ


सप्त महर्षयः तथा पूर्वे चत्वारः मनवः मद्भावाः मानसाः जाताः येषाम् इमाः प्रजाः लोके। 

sapta maharṣayaḥ tathā pūrve catvāraḥ manavaḥ madbhāvāḥ mānasāḥ jātāḥ yeṣām imāḥ prajāḥ loke| 

Дословный перевод:

Семь великих мудрецов также прежде четыре, Ману порожденные Мной, относящиеся к уму, рожденные, их все потомки в этом мире.


तात्पर्यम् tātparyam


परसीद्धाः सप्त महर्षयः तथा पुरातनाः चत्वारः कुमराः तथा मनवः स्वायम्भुवादयः चतुर्दश-मनवः मन्-मनसः उत्पन्नाः. तेषाम् एव सन्ततयः इदानीं भूमौ वर्तन्ते। 

Prasīddhāḥ sapta maharṣayaḥ tathā purātanāḥ catvāraḥ kumarāḥ tathā manavaḥ svāyambhuvādayaḥ caturdaśa-manavaḥ man-manasaḥ utpannāḥ. Teṣām eva santatayaḥ idānīṁ bhūmau vartante। 


The Subodhinī commentary by Śrīdhara


kiṃ ca maharṣaya iti | sapta maharṣayo bhṛgvādayaḥ sapta brahmāṇa ityete purāṇe niścayaṃ gatāḥ [Mbh 12.201.5] ityādi purāṇaprasiddhāḥ | tebhyo'pi pūrve anye catvāro maharṣayaḥ sanakādayaḥ | tathā manavaḥ svāyambhuvādayaḥ | madbhāvā madīyo bhāvaḥ prabhāvo yeṣu te | hiraṇyagarbhātmano mamaiva manasaḥ saṅkalpamātrājjātāḥ | prabhāvamevāha yeṣāmiti | yeṣāṃ bhṛgvādīnāṃ sanakādīnāṃ manūnāṃ cemā brāhmaṇādyā loke vardhamānā yathāyathaṃ putrapautrādirūpāḥ śiṣapraśiṣyādirūpāś ca prajā jātāḥ pravartante ||6|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.6।। --,महर्षयः सप्त भृग्वादयः पूर्वे अतीतकालसंबन्धिनः? चत्वारः मनवः तथा सावर्णा इति प्रसिद्धाः? ते च मद्भावाः मद्गतभावनाः वैष्णवेन सामर्थ्येन उपेताः? मानसाः मनसैव उत्पादिताः मया जाताः उत्पन्नाः? येषां मनूनां महर्षीणां च सृष्टिः लोके इमाः स्थावरजङ्गमलक्षणाः प्रजाः।। 


Перевод


Семь великих мудрецов, а до них четыре других великих мудреца, так же как и Ману [прародители человечества], появились из Меня, порожденные Моим умом, и от них пошли все живые существа, населяющие различные планеты.


व्याकरणम् vyākaraṇam - грамматика