10.6
महर्षय: सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमा: प्रजा: ॥ ६ ॥
maharṣayaḥ sapta pūrve
catvāro manavas tathā
mad-bhāvā mānasā jātā
yeṣāṁ loka imāḥ prajāḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
маха̄-р̣шайах̣ — великие мудрецы; (м, 1.3)
сапта — семь; (1.3)
пӯрве — прежде; (м, 1.3) पुरातनाः
чатва̄рах̣ — четыре; (м, 1.3)
манавах̣ — Ману; (м, 1.3)
татха̄ — также; (ав)
мат-бха̄ва̄х̣ — порожденные Мной; (м, 1.3)
ма̄наса̄х̣ — из ума; (м, 1.3)
джа̄та̄х̣ — рожденные; (м, 1.3)
йеша̄м — их; (йад, м, 6.3)
локе — в мире; (м, 7.1)
има̄х̣ — все эти; (идам, ж, 1.3)
праджа̄х̣ — населяющие (ж, 1.3)
अन्वय: anvayaḥ
सप्त महर्षयः तथा पूर्वे चत्वारः मनवः मद्भावाः मानसाः जाताः येषाम् इमाः प्रजाः लोके।
sapta maharṣayaḥ tathā pūrve catvāraḥ manavaḥ madbhāvāḥ mānasāḥ jātāḥ yeṣām imāḥ prajāḥ loke|
Дословный перевод:
Семь великих мудрецов также прежде четыре, Ману порожденные Мной, относящиеся к уму, рожденные, их все потомки в этом мире.
तात्पर्यम् tātparyam
परसीद्धाः सप्त महर्षयः तथा पुरातनाः चत्वारः कुमराः तथा मनवः स्वायम्भुवादयः चतुर्दश-मनवः मन्-मनसः उत्पन्नाः. तेषाम् एव सन्ततयः इदानीं भूमौ वर्तन्ते।
Prasīddhāḥ sapta maharṣayaḥ tathā purātanāḥ catvāraḥ kumarāḥ tathā manavaḥ svāyambhuvādayaḥ caturdaśa-manavaḥ man-manasaḥ utpannāḥ. Teṣām eva santatayaḥ idānīṁ bhūmau vartante।
The Subodhinī commentary by Śrīdhara
kiṃ ca maharṣaya iti | sapta maharṣayo bhṛgvādayaḥ sapta brahmāṇa ityete purāṇe niścayaṃ gatāḥ [Mbh 12.201.5] ityādi purāṇaprasiddhāḥ | tebhyo'pi pūrve anye catvāro maharṣayaḥ sanakādayaḥ | tathā manavaḥ svāyambhuvādayaḥ | madbhāvā madīyo bhāvaḥ prabhāvo yeṣu te | hiraṇyagarbhātmano mamaiva manasaḥ saṅkalpamātrājjātāḥ | prabhāvamevāha yeṣāmiti | yeṣāṃ bhṛgvādīnāṃ sanakādīnāṃ manūnāṃ cemā brāhmaṇādyā loke vardhamānā yathāyathaṃ putrapautrādirūpāḥ śiṣapraśiṣyādirūpāś ca prajā jātāḥ pravartante ||6||
Sanskrit Commentary By Sri Shankaracharya
।।10.6।। --,महर्षयः सप्त भृग्वादयः पूर्वे अतीतकालसंबन्धिनः? चत्वारः मनवः तथा सावर्णा इति प्रसिद्धाः? ते च मद्भावाः मद्गतभावनाः वैष्णवेन सामर्थ्येन उपेताः? मानसाः मनसैव उत्पादिताः मया जाताः उत्पन्नाः? येषां मनूनां महर्षीणां च सृष्टिः लोके इमाः स्थावरजङ्गमलक्षणाः प्रजाः।।
Перевод
Семь великих мудрецов, а до них четыре других великих мудреца, так же как и Ману [прародители человечества], появились из Меня, порожденные Моим умом, и от них пошли все живые существа, населяющие различные планеты.
व्याकरणम् vyākaraṇam - грамматика