10.4-5


बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: ।

सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: ।

भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥


buddhir jñānam asammohaḥ

kṣamā satyaṁ damaḥ śamaḥ

sukhaṁ duḥkhaṁ bhavo ’bhāvo

bhayaṁ cābhayam eva ca


ahiṁsā samatā tuṣṭis

tapo dānaṁ yaśo ’yaśaḥ

bhavanti bhāvā bhūtānāṁ

matta eva pṛthag-vidhāḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


буддхих̣ — разум; (ж, 1.1)

джн̃а̄нам — знание; (с, 1.1)

асаммохах̣ — свобода от сомнений; (м, 1.1)

кшама̄ — снисходительность; (ж, 1.1)

сатйам — правдивость; (с, 1.1)

дамах̣ — владение чувствами; (м, 1.1)

ш́амах̣ — способность обуздывать ум; (м, 1.1) 

сукхам — счастье; (с, 1.1)

дух̣кхам — горе; (с, 1.1)

бхавах̣ — рождение; (м, 1.1)

абха̄вах̣ — смерть; (м, 1.1)

бхайам — страх; (с, 1.1)

ча — также; (ав)

абхайам — бесстрашие; (с, 1.1)

эва — также; (ав)

ча — и; (ав)


ахим̇са̄ — непричинение вреда; (ж, 1.1)

самата̄ — уравновешенность; (ж, 1.1)

тушт̣их̣ — удовлетворенность; (ж, 1.1)

тапах̣ — аскетичность; (с, 1.1)

да̄нам — щедрость; (с, 1.1)

йаш́ах̣ — слава; (с, 1.1)

айаш́ах̣ — бесславие; (с, 1.1)

бхаванти — исходят; (лаТ, 1.3)

бха̄ва̄х̣ — качества; (м, 1.3)

бхӯта̄на̄м — живых существ; (м, 6.3) 

маттах̣ — от Меня; (асмад, ав)

эва — безусловно; (ав)

пр̣тхак-видха̄х̣ — различные (м, 1.3)


अन्वय:  anvayaḥ


बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यं दमः सुखं दुःखं भवः अभावः भयं च अभयम् एव च , अहिंसा समता तुष्टिः तपः दानं यशः अयशः - पृथग्विधाः भावाः भूतानां मत्तः एव  भवन्ति। 

buddhiḥ jñānam asammohaḥ kṣamā satyaṃ damaḥ sukhaṃ duḥkhaṃ bhavaḥ abhāvaḥ bhayaṃ ca abhayam eva ca , ahiṃsā samatā tuṣṭiḥ tapaḥ dānaṃ yaśaḥ ayaśaḥ - pṛthagvidhāḥ bhāvāḥ bhūtānāṃ mattaḥ eva  bhavanti| 


The Subodhinī commentary by Śrīdhara


lokamaheśvaratāmeva sphuṭayati buddhiriti tribhiḥ | buddhiḥ sārāsāravivekanaipuṇyam | jñānamātmaviṣayam | asaṃmoho vyākulatvābhāvaḥ | kṣamā sahiṣṇutvam | satyaṃ yathārthabhāṣaṇam | damo bāhyendriyasaṃyamaḥ | śamo'ntaḥkaraṇasaṃyamaḥ | sukhaṃ mano'nukūlasaṃvedanīyam | duḥkhaṃ ca tadviparītam | bhava udbhavaḥ | abhāvastadviparītam | bhayaṃ trāsaḥ | abhayaṃ tadviparītam | asya ślokasya matta eva bhavatītyuttareṇānvayaḥ ||4||

kiṃ ca ahiṃseti | ahiṃsā parapīḍāniviṛttiḥ | samatā rāgadveṣādirāhityam | tuṣṭirdaivalabdhena santoṣaḥ | tapaḥ śāstrīyādivakṣyamāṇam | dānaṃ nyāyārjitasya dhanādeḥ pātre'rpaṇam | yaśaḥ satkīrtiḥ | ayaśo duṣkīrtiḥ | ete buddhirjñānamityādayastadviparītāścābuddhyādayo nānāvidhā bhāvāḥ prāṇināṃ matto matsakāśādeva bhavanti ||5||


Sanskrit Commentary By Sri Shankaracharya


।।10.4।। --,बुद्धिः अन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम्? तद्वन्तं बुद्धिमानिति हि वदन्ति। ज्ञानम् आत्मादिपदार्थानामवबोधः। असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिः। क्षमा आक्रुष्टस्य ताडितस्य वा अविकृतचित्तता। सत्यं यथादृष्टस्य यथाश्रुतस्य च आत्मानुभवस्य परबुद्धिसंक्रान्तये तथैव उच्चार्यमाणा वाक् सत्यम् उच्यते। दमः बाह्येन्द्रियोपशमः। शमः अन्तःकरणस्य उपशमः। सुखम् आह्लादः। दुःखं संतापः। भवः उद्भवः। अभावः तद्विपर्ययः। भयं च त्रासः? अभयमेव च तद्विपरीतम्।। 


।।10.5।। --,अहिंसा अपीडा प्राणिनाम्। समता समचित्तता। तुष्टिः संतोषः पर्याप्तबुद्धिर्लाभेषु। तपः इन्द्रियसंयमपूर्वकं शरीरपीडनम्। दानं यथाशक्ति संविभागः। यशः धर्मनिमित्ता कीर्तिः। अयशस्तु अधर्मनिमित्ता अकीर्तिः। भवन्ति भावाः यथोक्ताः बुद्ध्यादयः भूतानां प्राणिनां मत्तः एव ईश्वरात् पृथग्विधाः नानाविधाः स्वकर्मानुरूपेण।।किञ्च --, 


Перевод


Разум, знание, свобода от сомнений и иллюзии, снисходительность, правдивость, способность обуздывать чувства и ум, счастье, горе, рождение и смерть, страх и бесстрашие, непричинение вреда, уравновешенность, удовлетворенность, аскетичность, щедрость, слава и бесславие — все эти разнообразные качества живых существ созданы Мной одним.


व्याकरणम् vyākaraṇam - грамматика