10.3


यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।

असम्मूढ: स मर्त्येषु सर्वपापै: प्रमुच्यते ॥ ३ ॥


yo mām ajam anādiṁ ca

vetti loka-maheśvaram

asammūḍhaḥ sa martyeṣu

sarva-pāpaiḥ pramucyate


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йах̣ — который; (йат, м, 1.1)

ма̄м — Меня; (асмад, 2.1)

аджам — нерожденного; (м, 2.1) 

ана̄дим — не имеющего начала; (м, 2.1) 

ча — также; (ав)

ветти — знает; (лаТ, 1.1)  https://ashtadhyayi.com/dhatu/02.0059?type=ting&form 

лока-маха̄-ӣш́варампланет верховного повелителя; (м, 2.1)

асаммӯд̣хах̣ — неподвластен иллюзии; (м, 1.1)

сах̣ — он; (тад, м, 1.1)

мартйешу — среди тех, кто обречен на смерть; (м, 7.3)

сарва-па̄паих̣ — от всех последствий грехов; (с, 3.3)

прамучйате — освобождается (кармаНи, лаТ, 1.1) https://ashtadhyayi.com/dhatu/06.0166?type=yak 


अन्वय:  anvayaḥ


यः असम्मूढः माम् अजम् अनादिं लोकमहेश्वरं च वेत्ति , सः मर्त्येषु सर्वपापैः प्रमुच्यते। 

yaḥ asammūḍhaḥ mām ajam anādiṃ lokamaheśvaraṃ ca vetti , saḥ martyeṣu sarvapāpaiḥ pramucyate| 

Дословный перевод:

Кто не подвластный иллюзии Меня нерожденного, не имеющего начала и верховного повелителя планет знает, тот среди смертных от всех грехов освобождается.


तात्पर्यम् tātparyam


इह श्री-भगवान् वदति - 

यः असम्मूढः मोह-रहितः माम् अजम् अनादिं अदि-रहितम् लोक-महेश्वरं लोकाधिपतिम् अपि वेत्ति जानाति, मर्त्येषु मनुष्येषु सः प्रमुच्यते, सः सकल-पापैः विमुक्तः भवति। 

Iha śrī-bhagavān vadati - 

yaḥ asammūḍhaḥ moha-rahitaḥ mām ajam anādiṃ adi-rahitam loka-maheśvaraṃ lokādhipatim api vetti jānāti, martyeṣu manuṣyeṣu saḥ pramucyate, saḥ sakala-pāpaiḥ vimuktaḥ bhavati। 


The Subodhinī commentary by Śrīdhara


evambhūtātmajñāne phalamāha yo māmiti | sarvakāraṇatvādeva na vidyata ādiḥ kāraṇaṃ yasya tamanādim | ataevājaṃ janmaśūnyaṃ lokānāṃ maheśvaraṃ ca māṃ yo vetti sa manuṣyeṣvasaṃmūḍhaḥ saṃmoharahitaḥ san sarvapāpaiḥ pramucyate ||3|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.3।। --,यः माम् अजम् अनादिं च? यस्मात् अहम् आदिः देवानां महर्षीणां च? न मम अन्यः आदिः विद्यते अतः अहम् अजः अनादिश्च अनादित्वम् अजत्वे हेतुः? तं माम् अजम् अनादिं च यः वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तम् ईश्वरं तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः संमोहवर्जितः सः मर्त्येषु मनुष्येषु? सर्वपापैः सर्वैः पापैः मतिपूर्वामतिपूर्वकृतैः प्रमुच्यते प्रमोक्ष्यते।।इतश्चाहं महेश्वरो लोकानाम् --, 


Перевод


Из всех людей только тот, кто знает, что Я нерожденный и не имеющий начала верховный повелитель всех миров, неподвластен иллюзии и свободен от всех грехов.


व्याकरणम् vyākaraṇam - грамматика