10.3
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढ: स मर्त्येषु सर्वपापै: प्रमुच्यते ॥ ३ ॥
yo mām ajam anādiṁ ca
vetti loka-maheśvaram
asammūḍhaḥ sa martyeṣu
sarva-pāpaiḥ pramucyate
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йах̣ — который; (йат, м, 1.1)
ма̄м — Меня; (асмад, 2.1)
аджам — нерожденного; (м, 2.1)
ана̄дим — не имеющего начала; (м, 2.1)
ча — также; (ав)
ветти — знает; (лаТ, 1.1) https://ashtadhyayi.com/dhatu/02.0059?type=ting&form
лока-маха̄-ӣш́варам — планет верховного повелителя; (м, 2.1)
асаммӯд̣хах̣ — неподвластен иллюзии; (м, 1.1)
сах̣ — он; (тад, м, 1.1)
мартйешу — среди тех, кто обречен на смерть; (м, 7.3)
сарва-па̄паих̣ — от всех последствий грехов; (с, 3.3)
прамучйате — освобождается (кармаНи, лаТ, 1.1) https://ashtadhyayi.com/dhatu/06.0166?type=yak
अन्वय: anvayaḥ
यः असम्मूढः माम् अजम् अनादिं लोकमहेश्वरं च वेत्ति , सः मर्त्येषु सर्वपापैः प्रमुच्यते।
yaḥ asammūḍhaḥ mām ajam anādiṃ lokamaheśvaraṃ ca vetti , saḥ martyeṣu sarvapāpaiḥ pramucyate|
Дословный перевод:
Кто не подвластный иллюзии Меня нерожденного, не имеющего начала и верховного повелителя планет знает, тот среди смертных от всех грехов освобождается.
तात्पर्यम् tātparyam
इह श्री-भगवान् वदति -
यः असम्मूढः मोह-रहितः माम् अजम् अनादिं अदि-रहितम् लोक-महेश्वरं लोकाधिपतिम् अपि वेत्ति जानाति, मर्त्येषु मनुष्येषु सः प्रमुच्यते, सः सकल-पापैः विमुक्तः भवति।
Iha śrī-bhagavān vadati -
yaḥ asammūḍhaḥ moha-rahitaḥ mām ajam anādiṃ adi-rahitam loka-maheśvaraṃ lokādhipatim api vetti jānāti, martyeṣu manuṣyeṣu saḥ pramucyate, saḥ sakala-pāpaiḥ vimuktaḥ bhavati।
The Subodhinī commentary by Śrīdhara
evambhūtātmajñāne phalamāha yo māmiti | sarvakāraṇatvādeva na vidyata ādiḥ kāraṇaṃ yasya tamanādim | ataevājaṃ janmaśūnyaṃ lokānāṃ maheśvaraṃ ca māṃ yo vetti sa manuṣyeṣvasaṃmūḍhaḥ saṃmoharahitaḥ san sarvapāpaiḥ pramucyate ||3||
Sanskrit Commentary By Sri Shankaracharya
।।10.3।। --,यः माम् अजम् अनादिं च? यस्मात् अहम् आदिः देवानां महर्षीणां च? न मम अन्यः आदिः विद्यते अतः अहम् अजः अनादिश्च अनादित्वम् अजत्वे हेतुः? तं माम् अजम् अनादिं च यः वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तम् ईश्वरं तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः संमोहवर्जितः सः मर्त्येषु मनुष्येषु? सर्वपापैः सर्वैः पापैः मतिपूर्वामतिपूर्वकृतैः प्रमुच्यते प्रमोक्ष्यते।।इतश्चाहं महेश्वरो लोकानाम् --,
Перевод
Из всех людей только тот, кто знает, что Я нерожденный и не имеющий начала верховный повелитель всех миров, неподвластен иллюзии и свободен от всех грехов.
व्याकरणम् vyākaraṇam - грамматика