10.2
न मे विदु: सुरगणा: प्रभवं न महर्षय: ।
अहमादिर्हि देवानां महर्षीणां च सर्वश: ॥ २ ॥
na me viduḥ sura-gaṇāḥ
prabhavaṁ na maharṣayaḥ
aham ādir hi devānāṁ
maharṣīṇāṁ ca sarvaśaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
на — не; (ав)
ме — Мои; (асмад, мама, 6.1)
видух̣ — знают; (лаТ, 1.3) https://ashtadhyayi.com/dhatu/02.0059?type=ting&form
сура-ган̣а̄х̣ — полубоги; (м, 1.3)
прабхавам — богатство; (м, 2.1)
на — ни; (ав)
маха̄-р̣шайах̣ — великие мудрецы; (м, 1.3)
ахам — Я; (асмад, 1.1)
а̄дих̣ — начало; (м, 1.1)
хи — безусловно; (ав)
дева̄на̄м — полубогов; (м, 6.3)
маха̄-р̣шӣн̣а̄м — великих мудрецов; (м, 6.3)
ча — также; (ав)
сарваш́ах̣ — во всех отношениях (ав)
अन्वय: anvayaḥ
सुरगणाः मे प्रभवं न विदुः, महर्षयः न। अहं हि सर्वशः देवानां महर्षीणां च आदिः।
suragaṇāḥ me prabhavaṃ na viduḥ, maharṣayaḥ na| ahaṃ hi sarvaśaḥ devānāṃ maharṣīṇāṃ ca ādiḥ|
Дословный перевод:
Полубоги Мое богатство не знают, великие мудрецы не (знают). Я поистине богов и великих мудрецов начало.
The Subodhinī commentary by Śrīdhara
uktasyāpi punarvacane durjñeyatvaṃ hetumāha na me viduriti | me mama prakṛṣṭaṃ bhavaṃ janmarahitasyāpi nānāvibhūtibhirāvirbhāvaṃ suragaṇā api maharṣayo'pi bhṛgvādayo na jānanti | tatra hetuḥ ahaṃ hi sarvadevānāṃ maharṣīṇāṃ cādiḥ kāraṇam | sarvaśaḥ sarvaiḥ prakāraiḥ utpādakatvena buddhyādipravartakatvena ca | ato madanugrahaṃ vinā māṃ ke'pi na jānantītyarthaḥ ||2||
Sanskrit Commentary By Sri Shankaracharya
।।10.2।। --,न मे विदुः न जानन्ति सुरगणाः ब्रह्मादयः। किं ते न विदुः मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम्? अथवा प्रभवं प्रभवनम् उत्पत्तिम्। नापि महर्षयः भृग्वादयः विदुः। कस्मात् ते न विदुरित्युच्यते -- अहम् आदिः कारणं हि यस्मात् देवानां महर्षीणां च सर्वशः सर्वप्रकारैः।।किञ्च --,
Перевод
Ни сонмы полубогов, ни великие мудрецы не знают Моих богатств, ибо Я первопричина всех полубогов и мудрецов.
व्याकरणम् vyākaraṇam - грамматика