10.2


न मे विदु: सुरगणा: प्रभवं न महर्षय: ।

अहमादिर्हि देवानां महर्षीणां च सर्वश: ॥ २ ॥


na me viduḥ sura-gaṇāḥ

prabhavaṁ na maharṣayaḥ

aham ādir hi devānāṁ

maharṣīṇāṁ ca sarvaśaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


на — не; (ав)

ме — Мои; (асмад, мама, 6.1) 

видух̣ — знают; (лаТ, 1.3)  https://ashtadhyayi.com/dhatu/02.0059?type=ting&form 

сура-ган̣а̄х̣ — полубоги; (м, 1.3)

прабхавам — богатство; (м, 2.1)

на — ни;  (ав)

маха̄-р̣шайах̣ — великие мудрецы; (м, 1.3)

ахам — Я; (асмад, 1.1)

а̄дих̣ — начало; (м, 1.1)

хи — безусловно;  (ав)

дева̄на̄м — полубогов; (м, 6.3)

маха̄-р̣шӣн̣а̄м — великих мудрецов; (м, 6.3)

ча — также;  (ав)

сарваш́ах̣ — во всех отношениях (ав)


अन्वय:  anvayaḥ


सुरगणाः मे प्रभवं न विदुः, महर्षयः न। अहं हि सर्वशः देवानां महर्षीणां च आदिः। 

suragaṇāḥ me prabhavaṃ na viduḥ, maharṣayaḥ na| ahaṃ hi sarvaśaḥ devānāṃ maharṣīṇāṃ ca ādiḥ| 

Дословный перевод:

Полубоги Мое богатство не знают, великие мудрецы не (знают). Я поистине богов и великих мудрецов начало.


The Subodhinī commentary by Śrīdhara


uktasyāpi punarvacane durjñeyatvaṃ hetumāha na me viduriti | me mama prakṛṣṭaṃ bhavaṃ janmarahitasyāpi nānāvibhūtibhirāvirbhāvaṃ suragaṇā api maharṣayo'pi bhṛgvādayo na jānanti | tatra hetuḥ ahaṃ hi sarvadevānāṃ maharṣīṇāṃ cādiḥ kāraṇam | sarvaśaḥ sarvaiḥ prakāraiḥ utpādakatvena buddhyādipravartakatvena ca | ato madanugrahaṃ vinā māṃ ke'pi na jānantītyarthaḥ ||2|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.2।। --,न मे विदुः न जानन्ति सुरगणाः ब्रह्मादयः। किं ते न विदुः मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम्? अथवा प्रभवं प्रभवनम् उत्पत्तिम्। नापि महर्षयः भृग्वादयः विदुः। कस्मात् ते न विदुरित्युच्यते -- अहम् आदिः कारणं हि यस्मात् देवानां महर्षीणां च सर्वशः सर्वप्रकारैः।।किञ्च --, 


Перевод


Ни сонмы полубогов, ни великие мудрецы не знают Моих богатств, ибо Я первопричина всех полубогов и мудрецов.


व्याकरणम् vyākaraṇam - грамматика