10.1


श्रीभगवानुवाच

भूय एव महाबाहो श‍ृणु मे परमं वच: ।

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥


śrī-bhagavān uvāca

bhūya eva mahā-bāho

śṛṇu me paramaṁ vacaḥ

yat te ’haṁ prīyamāṇāya

vakṣyāmi hita-kāmyayā


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


ш́рӣ-бхагава̄н ува̄ча — Верховный Господь сказал; (м, 1.1) (лиТ, 1.1) 

бхӯйах̣ — вновь; (ав)

эва — непременно; (ав)

маха̄-ба̄хо — о могучерукий; (м, 8.1)

ш́р̣н̣у — слушай же; (лоТ, 2.1)

ме — Мое; (асмад, мама, 6.1)

парамам — высшее; (с, 2.1)

вачах̣ — наставление;  (с, 2.1)

йат — которое;  (с, 2.1)

те — тебе; (йуШмад, тубхйам, 4.1) 

ахам — Я; (асмад, 1.1) 

прӣйама̄н̣а̄йа — близкому другу; (м, 4.1) 

вакшйа̄ми — излагаю; (лРТ, 3.1)

хита-ка̄мйайа̄ — c желанием блага (ж, 3.1)


अन्वय:  anvayaḥ


महाबाहो! भूयः एव मे परमं वचः शृणु यत् अहं प्रीयमाणाय ते हितकाम्यया वक्षयामि। 

mahābāho! bhūyaḥ eva me paramaṃ vacaḥ śṛṇu yat ahaṃ prīyamāṇāya te hitakāmyayā vakṣayāmi| 

Дословный перевод:

О могучерукий! Вновь Мою высшую речь слушай, которую Я близкому другу тебе с желанием блага расскажу.


तात्पर्यम् tātparyam


हे महाबाहो! हे अर्जुन! पुनर् अपि मम उत्कृष्टं वचनम् आकर्णय शृणु एव यत् अहं मम वचनेन सन्तुष्यते ते प्रीयमाणाय हितकाम्यया हितेच्छया वदिष्यामि ।

he mahābāho! he arjuna! punar api mama utkṛṣṭaṁ vacanam ākarṇaya śṛṇu eva yat ahaṃ mama vacanena santuṣyate te prīyamāṇāya hitakāmyayā hitecchayā vadiṣyāmi |


The Subodhinī commentary by Śrīdhara


uktāḥ saṅkṣepataḥ pūrvaṃ saptamādau vibhūtayaḥ |
daśame vitanyante sarvatreśvaradṛṣṭaye ||

evaṃ tāvatsaptamādibhiradhyāyairbhajanīyaṃ parameśvaratattvaṃ nirūpitam | tadvibhūtayaśca saptame raso'hamapsu kaunteya [Gītā 7.8] ityādinā saṅkṣepato darśitāḥ | aṣṭame ca adhiyajño'hamevātra [Gītā 8.4] ityādinā | navame ca ahaṃ kraturahaṃ yajña [Gītā 9.16] ityādinā | idānīṃ eva vibhūtīḥ prapañcayiṣyan svabhakteścāvaśyakaraṇīyatvaṃ varṇayiṣyan bhagavānuvāca bhūya eveti | mahāntau yuddhādisvadharmānuṣṭhāne mahatparicaryāyāṃ kuśalau bāhū yasya tathā he mahābāho ! bhūya eva punarapi me vacaḥ śṛṇu | kathambhūtam ? paramaṃ paramātmaniṣṭham | madvacanāmṛtenaiva prītiṃ prāpunvate te tubhyaṃ hitakāmyayā hitecchayā yadahaṃ vakṣyāmi ||1||


Sanskrit Commentary By Sri Shankaracharya


।।10.1।। --,भूयः एव भूयः पुनः हे महाबाहो श्रृणु मे मदीयं परमं प्रकृष्टं निरतिशयवस्तुनः प्रकाशकं वचः वाक्यं यत् परमं ते तुभ्यं प्रीयमाणाय -- मद्वचनात् प्रीयसे त्वम् अतीव अमृतमिव पिबन्? ततः -- वक्ष्यामि हितकाम्यया हितेच्छया।।किमर्थम् अहं वक्ष्यामि इत्यत आह --, 


Перевод


Верховный Господь сказал: Слушай же далее, о могучерукий Арджуна. Поскольку ты Мой близкий друг, ради твоего блага Я продолжу Свой рассказ и открою тебе знание, которое превосходит то, что Я уже изложил.


व्याकरणम् vyākaraṇam - грамматика