10.41


यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।

तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥ ४१ ॥


yad yad vibhūtimat sattvaṁ

śrīmad ūrjitam eva vā

tat tad evāvagaccha tvaṁ

mama tejo-’ṁśa-sambhavam



पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йат йат — любые; (c, 1.1)

вибхӯти-мат — обладающее богатством; (c, 1.1)

саттвам — бытие; (c, 1.1)

ш́рӣ-мат — прекрасное; (c, 1.1)

ӯрджитам — величественное; (c, 1.1)

эва — несомненно; (ав)

ва̄ — или; (ав)

тат тат — то; (c, 2.1)

эва — именно; (ав)

авагаччха — пойми; (лоТ, 2.1) https://ashtadhyayi.com/dhatu/01.1137?type=ting 

твам — ты; (йуШмад, 1.1)

мама — Мое; (асмад, 6.1)

теджах̣-ам̇ш́а-самбхавам — великолепие части возникшее (c, 2.1) 


अन्वय:  anvayaḥ


यद्यत् विभूतिमत् श्रीमत् ऊर्जितम् एव वा सत्त्वं तत्तत् एव मम तेजः अशसम्भवं त्वम् अवगच्छ। 

yadyat vibhūtimat śrīmat ūrjitam eva vā sattvaṃ tattat eva mama tejaḥ aśasambhavaṃ tvam avagaccha| 

Дословный перевод:

Каждое, которое обладающее богатством прекрасное величественное бытие, то Мое возникшее из части великолепия ты пойми.


तात्पर्यम् tātparyam


प्रभावयुक्तं शोभावहं बलसहितं वा यद् यत् वस्तु तत् सकलं मम ऐश्वर्यात् उत्पन्नम् इति त्वं जानीहि। 

Prabhāvayuktaṁ śobhāvahaṁ balasahitaṁ vā yad yat vastu tat sakalaṁ mama aiśvaryāt utpannam iti tvaṁ jānīhi.


The Subodhinī commentary by Śrīdhara


punaśca sākaṅkṣaṃ prati kathañcitsākalyena kathayati yadyaditi | vibhūtimadaiśvaryayuktam | śrīmatsampattiyuktam | ūrjitaṃ kenāpi prabhāvabalādinā guṇenātiśayitam | yadyatsattvaṃ vastumātraṃ bhavet, tattadeva mama tejasaḥ prabhāvasyāṃśena sambhūtaṃ jānīhi ||41||


Sanskrit Commentary By Sri Shankaracharya


।।10.41।। --,यद्यत् लोके विभूतिमत् विभूतियुक्तं सत्त्वं वस्तु श्रीमत् ऊर्जितमेव वा श्रीर्लक्ष्मीः तया सहितम् उत्साहोपेतं वा? तत्तदेव अवगच्छ त्वं जानीहि मम ईश्वरस्य तेजोंऽशसंभवं तेजसः अंशः एकदेशः संभवः यस्य तत् तेजोंऽशसंभवमिति अवगच्छ त्वम्।।


The Gūḍhārthadīpikā commentary by Madhusūdana


anuktā api bhagavato vibhūtīḥ saṅgrahītumupalakṣaṇamidamucyate yadyaditi | yadyatsattvaṃ prāṇivibhūtimadaiśvaryayuktam, tathā śrīmatśrīrlakṣmīḥ sampat, śobhā, kāntirvā tayā yuktam | tayorjitaṃ balādyatiśayena yuktaṃ tattadeva mama tejasaḥ śakteraṃśena sambhūtaṃ tvamavagaccha jānīhi ||41||


Перевод


Пойми же, что все величественное, прекрасное и славное в этом мире порождено лишь искрой Моего великолепия.


व्याकरणम् vyākaraṇam - грамматика