10.42


अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥


atha vā bahunaitena

kiṁ jñātena tavārjuna

viṣṭabhyāham idaṁ kṛtsnam

ekāṁśena sthito jagat


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


атхава̄ — или; (ав)

бахуна̄ — во многом; (м/с, 3.1)

этена — в этом; (етад, м, 3.1)

ким — что; (с, 1.1)

джн̃а̄тена — в знании; (м/с, 3.1)

тава — твоем; (йуШмад, 6.1)

арджуна — о Арджуна; (м, 8.1)

вишт̣абхйа — проникнув; (ав)

ахам — Я;  (асмад, 1.1)

идам — эту; (с, 2.1)

кр̣тснам — всю; (с, 2.1)

эка-ам̇ш́ена — одной частью; (м, 3.1)

стхитах̣ — пребывающий; (м, 1.1)

джагат — вселенную (с, 2.1)


अन्वय:  anvayaḥ


अर्जुन ! अथवा एतेन बहुना ज्ञातेन तव किम्? अहम् इदं कृत्स्नं जगत् एकांशेन विष्टभ्य स्थितः। 

arjuna ! athavā etena bahunā jñātena tava kim? aham idaṃ kṛtsnaṃ jagat ekāṃśena viṣṭabhya sthitaḥ| 

Дословный перевод:

О Арджуна! Или этими многими знаниями тебе что (с того?) Я этот весь мир одной частью пронизывая пребывающий.


तात्पर्यम् tātparyam


हे अर्जुन! अथवा मम विभूतीनां सर्वम् अपि विस्तरं विदित्वा तव किम् अधिकं प्रयोजनम्? अतः संक्षेपतः इदं जानीहि यत् अहं निखिलम् अपि एतत् जगत् एकावयवेन एकाम्शेन व्याप्य स्थितः अस्मि। 

He arjuna! Athavā mama vibhūtīnām sarvam api vistaraṁ viditvā tava kim adhikaṁ prayojanam? Ataḥ saṁkṣepataḥ idam jānīhi yat aham nikhilam api etat jagat ekāvayavena ekāmśena vyāpya sthitaḥ asmi.


The Subodhinī commentary by Śrīdhara


athavā kimetena paricchinnavibhūtidarśanena ? sarvatra maddṛṣṭimeva kurvityāha athaveti | bahunā pṛthakjñātena kiṃ tava kāryam ? yasmādidaṃ sarvaṃ jagadekāṃśenaikadeśamātreṇa viṣṭabhya dhṛtvā vyāpyeti ahameva sthitaḥ | madvyatiriktaṃ kiṃcidasti pādo'sya viśvā bhūtāni tripādayāmṛtaṃ divi [Rv 8.4.17.3] iti śruteḥ | tasmātkimanena paricchinnadarśanena sarvatra maddṛṣṭimeva kurvityabhiprāyaḥ ||42||

indriyadvārataścitte bahirdhāvati satyapi |
īśadṛṣṭividhānāya vibhūtirdaśame'bravīt ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ vibhūtiyogo nāma daśamo'dhyāyaḥ || ||10||


Sanskrit Commentary By Sri Shankaracharya


||10.42|| अथवा बहुना एतेन एवमादिना किं ज्ञातेन तव अर्जुन स्यात् सावशेषेण। अशेषतः त्वम् उच्यमानम् अर्थं श्रृणु -- विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वा इदं कृत्स्नं जगत् एकांशेन एकावयवेन एकपादेन? सर्वभूतस्वरूपेण इत्येतत् तथा च मन्त्रवर्णः -- पादोऽस्य विश्वा भूतानि (तै0 आर0 3।12) इति स्थितः अहम् इति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये दशमोऽध्यायः।।


Перевод


Но зачем тебе, о Арджуна, знать все эти подробности? Одной Своею частью Я пронизываю и поддерживаю всю вселенную.


व्याकरणम् vyākaraṇam - грамматика