10.32
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् ॥ ३२ ॥
sargāṇām ādir antaś ca
madhyaṁ caivāham arjuna
adhyātma-vidyā vidyānāṁ
vādaḥ pravadatām aham
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
сарга̄н̣а̄м — творений; (м, 6.3)
а̄дих̣ — начало; (м, 1.1)
антах̣ — конец; (м, 1.1)
ча — и; (ав)
мадхйам — середина; (с, 1.1)
ча — также; (ав)
эва — безусловно; (ав)
ахам — Я; (асмад, 1.1)
арджуна — о Арджуна; (м, 8.1)
адхйа̄тма-видйа̄ — духовное знание; (ж, 1.1)
видйа̄на̄м — из всех видов знания; (м, 6.3)
ва̄дах̣ — सत्यशोधनफलकः सम्भाषणविशेषः разговор, выявляющий Истину / सयुक्तिः वादः рациональный аргумент; (м, 1.1)
правадата̄м — среди логиков; (м, 6.3)
ахам — Я (асмад, 1.1)
अन्वय: anvayaḥ
अर्जुन ! सर्गाणाम् आदिः अन्तः च मध्यं च अहम् एव । विद्यानाम् अध्यात्मविद्या , प्रवदतां अहं वादः।
arjuna ! sargāṇām ādiḥ antaḥ ca madhyaṃ ca aham eva | vidyānām adhyātmavidyā , pravadatāṃ ahaṃ vādaḥ|
The Subodhinī commentary by Śrīdhara
sargāṇāmiti | sṛjyanta iti sargā ākāśādayaḥ | teṣāmādivantaśca madhyaṃ caivāham | ahamādiśca madhyaṃ cetyatra sṛṣṭyādikartṛtvaṃ pāramaiśvaryamuktam | atra tūtpattisthitipralayā madvibhūtitvena dhyeyā ityucyate iti viśeṣaḥ | adhyātmavidyātmavidyā | pravadatāṃ vādināṃ sambandhinyo vādajalpavitaṇḍākhyāstisraḥ kathāḥ prasiddhāḥ | tāsāṃ madhye vādo'ham | yatra dvābhyāmapi pramāṇatastarkataśca svapakṣaḥ sthāpyate parapakṣaśca cchalajātinigrahasthānaistatpakṣaṃ dūṣayati na tu svapakṣaṃ sthāpayati, sā vitaṇḍā nāma kathā | tatra jalpavitaṇḍe vijigīṣamāṇayorvādinoḥ śaktiparīkṣāmātraphale | vādastu vītarāgayoḥ śiṣyācāryayoranyayorvā tattvanirūpaṇaphalaḥ | ato'sau śreṣṭhatvānmadvibhūtirityarthaḥ ||32||
Sanskrit Commentary By Sri Shankaracharya
।।10.32।। --,सर्गाणां सृष्टीनाम् आदिः अन्तश्च मध्यं चैव अहम् उत्पत्तिस्थितिलयाः अहम् अर्जुन। भूतानां जीवाधिष्ठितानामेव आदिः अन्तश्च इत्याद्युक्तम् उपक्रमे? इह तु सर्वस्यैव सर्गमात्रस्य इति विशेषः। अध्यात्मविद्या विद्यानां मोक्षार्थत्वात् प्रधानमस्मि। वादः अर्थनिर्णयहेतुत्वात् प्रवदतां प्रधानम्? अतः सः अहम् अस्मि। प्रवक्तृद्वारेण वदनभेदानामेव वादजल्पवितण्डानाम् इह ग्रहणं प्रवदताम् इति।।
Перевод
Я начало, конец и середина всего сотворенного, о Арджуна. Из всех видов знания Я божественное знание о душе, а для логиков Я довод, приводящий к истине.
व्याकरणम् vyākaraṇam - грамматика