10.33


अक्षराणामकारोऽस्मि द्वन्द्व: सामासिकस्य च ।

अहमेवाक्षय: कालो धाताहं विश्वतोमुख: ॥ ३३ ॥


akṣarāṇām a-kāro ’smi

dvandvaḥ sāmāsikasya ca

aham evākṣayaḥ kālo

dhātāhaṁ viśvato-mukhaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


акшара̄н̣а̄м — из букв; (м, 6.3)

а-ка̄рах̣ — первая буква; (м, 1.1)

асми — (Я) есть; (лаТ, 1.1)

двандвах̣ — двучленное слово; (м, 1.1)

са̄ма̄сикасйа — из сложных слов; (м, 6.1)

ча — и; (ав)

ахам — Я; (асмад, 1.1)

эва — безусловно; (ав)

акшайах̣ — вечное; (м, 1.1)

ка̄лах̣ — время; (м, 1.1)

дха̄та̄ — творец; (м, 1.1)

ахам — Я; (асмад, 1.1)

виш́ватах̣-мукхах̣ — Брахма (м, 1.1)


अन्वय:  anvayaḥ


अक्षराणा, अकारः अस्मि। सामासिकस्य द्वन्द्वः च । अहम एव अक्षयः कालः , विश्वतोमुखः धाता अहम्।  

akṣarāṇā, akāraḥ asmi| sāmāsikasya dvandvaḥ ca | ahama eva akṣayaḥ kālaḥ , viśvatomukhaḥ dhātā aham|  


The Subodhinī commentary by Śrīdhara


akṣarāṇāmiti | akṣarāṇāṃ varṇānāṃ madhye akāro'smi | tasya sarvavāṅmayatvena śreṣṭhatvāt | tathā ca śrutiḥ akāro vai sarvā vāksaiṣā sparśoṣambhirvyajyamānā bahvī nānārūpā bhavati [Ai.Ā. 1.3.6] iti | sāmāsikasya samāsasamūhasya madhye dvandvaḥ rāmakṛṣṇāvityādisāmāso'smi | ubhayapadapradhānatvena śreṣṭhatvāt | akṣayaḥ pravāharūpaḥ kālo'hameva | kālaḥ kalayatāmahamityatrāyurgaṇanātmakaḥ saṃvatsaraśatādyāyuḥ svarūpaḥ kāla uktaḥ | sa ca tasminnāyuṣi kṣīṇe sati kṣīyate | atra tu pravāhātmako'kṣayaḥ kāla ucyate iti viśeṣaḥ | karmaphalavidhātṝṇāṃ madhye viśvatomukho dhātā | sarvakarmaphalavidhātāhaṃ ityarthaḥ ||33|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.33।। --,अक्षराणां वर्णानाम् अकारः वर्णः अस्मि। द्वन्द्वः समासः अस्मि सामासिकस्य च समाससमूहस्य। किञ्च अहमेव अक्षयः अक्षीणः कालः प्रसिद्धः क्षणाद्याख्यः? अथवा परमेश्वरः कालस्यापि कालः अस्मि। धाता अहं कर्मफलस्य विधाता सर्वजगतः विश्वतोमुखः सर्वतोमुखः।। 


Перевод


Из букв Я буква «а», а из сложных существительных — двучленное. Я же вечное время, а из творцов Я Брахма.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

अकारोऽस्मि

एवाक्षयः 

कालो धाता

धाताहम् 


समासः

सामासिकम् - समासानां समूहः - समूहार्थे ठक् (इक्) प्रत्ययः

अक्षयः - न विद्यते क्षयः अस्य सः - नञ् बहुव्रीहिः

विश्वतोमुखः - विश्वतः मुखानि यस्य सः - बहुव्रीहिः


कृदन्तः

क्षयः - क्षि + अच् 

धातृ - धा + तृच्

sandhiḥ

akāro'smi

evākṣayaḥ 

kālo dhātā

dhātāham 


samāsaḥ

sāmāsikam - samāsānāṃ samūhaḥ - samūhārthe ṭhak (ik) pratyayaḥ

akṣayaḥ - na vidyate kṣayaḥ asya saḥ - nañ bahuvrīhiḥ

viśvatomukhaḥ - viśvataḥ mukhāni yasya saḥ - bahuvrīhiḥ


kṛdantaḥ

kṣayaḥ - kṣi + ac 

dhātṛ - dhā + tṛc