10.30


प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् ।

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥


prahlādaś cāsmi daityānāṁ

kālaḥ kalayatām aham

mṛgāṇāṁ ca mṛgendro ’haṁ

vainateyaś ca pakṣiṇām


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


прахла̄дах̣ — Прахлада; (м, 1.1)

ча — также; (ав)

асми — (Я) есть; (лаТ, 3.1) अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः} 

даитйа̄на̄м — из демонов; (м, 6.3)

ка̄лах̣ — время; (м, 1.1)

калайата̄м — из разрушителей; (-т, м, 6.3)

ахам — Я; (асмад, 1.1)

мр̣га̄н̣а̄м — среди зверей; (м, 6.3)

ча — и; (ав)

мр̣га-индрах̣ — лев; (м, 1.1)

ахам — Я; (асмад, 1.1)

ваинатейах̣ — Гаруда; (м, 1.1) 

ча — также; (ав)

пакшин̣а̄м — из птиц (-н, м, 6.3)


अन्वय:  anvayaḥ


अहं दैत्यानां प्रह्लादः , कलयताम् च काल: , अहं मृगाणां मृगेन्द्रः च, वैनतेयश्च पक्षिणाम् अस्मि ।

ahaṃ daityānāṃ prahlādaḥ , kalayatām ca kāla: , ahaṃ mṛgāṇāṃ mṛgendraḥ ca, vainateyaśca pakṣiṇām asmi |


The Subodhinī commentary by Śrīdhara


prahlāda iti | kalayatāṃ vaśīkurvatāṃ gaṇayatāṃ madhye kālo'hamasmi | mṛgendraḥ siṃhaḥ | pakṣiṇāṃ madhye vainateyo garuḍo'smi ||30|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.30।। --,प्रह्लादो नाम च अस्मि दैत्याना दितिवंश्यानाम्। कालः कलयतां कलनं गणनं कुर्वताम् अहम्। मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वा अहम्। वैनतेयश्च गरुत्मान् विनतासुतः पक्षिणां पतत्रिणाम्।। 


Перевод


Среди демонов Дайтьев Я праведный Прахлада, из разрушительных сил Я время, среди зверей Я лев, а среди птиц — Гаруда.


व्याकरणम् vyākaraṇam - грамматика