10.30
प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥
prahlādaś cāsmi daityānāṁ
kālaḥ kalayatām aham
mṛgāṇāṁ ca mṛgendro ’haṁ
vainateyaś ca pakṣiṇām
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
прахла̄дах̣ — Прахлада; (м, 1.1)
ча — также; (ав)
асми — (Я) есть; (лаТ, 3.1) अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
даитйа̄на̄м — из демонов; (м, 6.3)
ка̄лах̣ — время; (м, 1.1)
калайата̄м — из разрушителей; (-т, м, 6.3)
ахам — Я; (асмад, 1.1)
мр̣га̄н̣а̄м — среди зверей; (м, 6.3)
ча — и; (ав)
ахам — Я; (асмад, 1.1)
ваинатейах̣ — Гаруда; (м, 1.1)
ча — также; (ав)
пакшин̣а̄м — из птиц (-н, м, 6.3)
अन्वय: anvayaḥ
अहं दैत्यानां प्रह्लादः , कलयताम् च काल: , अहं मृगाणां मृगेन्द्रः च, वैनतेयश्च पक्षिणाम् अस्मि ।
ahaṃ daityānāṃ prahlādaḥ , kalayatām ca kāla: , ahaṃ mṛgāṇāṃ mṛgendraḥ ca, vainateyaśca pakṣiṇām asmi |
The Subodhinī commentary by Śrīdhara
prahlāda iti | kalayatāṃ vaśīkurvatāṃ gaṇayatāṃ vā madhye kālo'hamasmi | mṛgendraḥ siṃhaḥ | pakṣiṇāṃ madhye vainateyo garuḍo'smi ||30||
Sanskrit Commentary By Sri Shankaracharya
।।10.30।। --,प्रह्लादो नाम च अस्मि दैत्याना दितिवंश्यानाम्। कालः कलयतां कलनं गणनं कुर्वताम् अहम्। मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वा अहम्। वैनतेयश्च गरुत्मान् विनतासुतः पक्षिणां पतत्रिणाम्।।
Перевод
Среди демонов Дайтьев Я праведный Прахлада, из разрушительных сил Я время, среди зверей Я лев, а среди птиц — Гаруда.
व्याकरणम् vyākaraṇam - грамматика