10.27


उच्‍चैःश्रवसमश्वानां विद्धि माममृतोद्भ‍वम् ।

ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥


uccaiḥśravasam aśvānāṁ

viddhi mām amṛtodbhavam

airāvataṁ gajendrāṇāṁ

narāṇāṁ ca narādhipam


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


уччаих̣ш́равасам — Уччайхшраву; (м, 2.1)

аш́ва̄на̄м — из скакунов; (м, 6.3)

виддхи — знай; (лоТ, 2.1) विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}

ма̄м — Меня; (асмад, 2.1)

амр̣та-удбхавам — появившегося на свет во время пахтанья океана; (м, 2.1)

аира̄ватам — Айравату; (м, 2.1)

гаджа-индра̄н̣а̄м — из могучих слонов; (м, 6.3)

нара̄н̣а̄м — из людей; (м, 6.3)

ча — и; (ав)

нара-адхипам — царя (м, 2.1)


अन्वय:  anvayaḥ


अश्वानाम् अमृतोद्भ‍वम् उच्‍चैःश्रवसं , गजेन्द्राणां ऐरावतं , नराणां नराधिपं च विद्धि ।

aśvānām amṛtodbhavam uccaiḥśravasaṃ , gajendrāṇāṃ airāvataṃ , narāṇāṃ narādhipaṃ ca viddhi |


The Subodhinī commentary by Śrīdhara


uccaiḥśravasamiti | amṛtārthaṃ kṣīrodadhimanthanādudbhūtamuccaiḥśravasaṃ nāmāśvaṃ madvibhūtiṃ viddhi | amṛtodbhavamityetadairāvate'pi sambadhyate | narādhipaṃ rājānaṃ māṃ madvibhūtiṃ viddhi ||27|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.27।। --,उच्चैःश्रवसम् अश्वानां उच्चैःश्रवाः नाम अश्वराजः तं मां विद्धि विजानीहि अमृतोद्भवम् अमृतनिमित्तमथनोद्भवम्। ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम्? तम् मां विद्धि इति अनुवर्तते। नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि।। 


Перевод


Среди скакунов Я Уччайхшрава, появившийся на свет во время пахтанья океана. Среди могучих слонов Я Айравата, а среди людей — царь.


व्याकरणम् vyākaraṇam - грамматика