10.27
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥
uccaiḥśravasam aśvānāṁ
viddhi mām amṛtodbhavam
airāvataṁ gajendrāṇāṁ
narāṇāṁ ca narādhipam
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
уччаих̣ш́равасам — Уччайхшраву; (м, 2.1)
аш́ва̄на̄м — из скакунов; (м, 6.3)
виддхи — знай; (лоТ, 2.1) विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
ма̄м — Меня; (асмад, 2.1)
амр̣та-удбхавам — появившегося на свет во время пахтанья океана; (м, 2.1)
аира̄ватам — Айравату; (м, 2.1)
гаджа-индра̄н̣а̄м — из могучих слонов; (м, 6.3)
нара̄н̣а̄м — из людей; (м, 6.3)
ча — и; (ав)
अन्वय: anvayaḥ
अश्वानाम् अमृतोद्भवम् उच्चैःश्रवसं , गजेन्द्राणां ऐरावतं , नराणां नराधिपं च विद्धि ।
aśvānām amṛtodbhavam uccaiḥśravasaṃ , gajendrāṇāṃ airāvataṃ , narāṇāṃ narādhipaṃ ca viddhi |
The Subodhinī commentary by Śrīdhara
uccaiḥśravasamiti | amṛtārthaṃ kṣīrodadhimanthanādudbhūtamuccaiḥśravasaṃ nāmāśvaṃ madvibhūtiṃ viddhi | amṛtodbhavamityetadairāvate'pi sambadhyate | narādhipaṃ rājānaṃ māṃ madvibhūtiṃ viddhi ||27||
Sanskrit Commentary By Sri Shankaracharya
।।10.27।। --,उच्चैःश्रवसम् अश्वानां उच्चैःश्रवाः नाम अश्वराजः तं मां विद्धि विजानीहि अमृतोद्भवम् अमृतनिमित्तमथनोद्भवम्। ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम्? तम् मां विद्धि इति अनुवर्तते। नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि।।
Перевод
Среди скакунов Я Уччайхшрава, появившийся на свет во время пахтанья океана. Среди могучих слонов Я Айравата, а среди людей — царь.
व्याकरणम् vyākaraṇam - грамматика