10.22
वेदानां सामवेदोऽस्मि देवानामस्मि वासव: ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥
vedānāṁ sāma-vedo ’smi
devānām asmi vāsavaḥ
indriyāṇāṁ manaś cāsmi
bhūtānām asmi cetanā
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
веда̄на̄м — из Вед; (м, 6.3)
са̄ма-ведах̣ — «Сама-веда»; (м, 1.1)
асми — (Я) есть; (лаТ, 3.1)
дева̄на̄м — из полубогов; (м, 6.3)
асми — (Я) есть; (лаТ, 3.1)
ва̄савах̣ — царь небес; (м, 1.1)
индрийа̄н̣а̄м — из чувств; (c, 6.3)
манах̣ — ум; (c, 1.1)
ча — также; (ав)
асми — (Я) есть;
бхӯта̄на̄м — из живых существ; (м, 6.3)
асми — (Я) есть; (лаТ, 3.1)
четана̄ — жизненная сила (ж, 1.1)
अन्वय: anvayaḥ
वेदानां सामवेदः अस्मि, देवानाम् वासवः अस्मि , इन्द्रियाणां मनः च अस्मि, भूतानां चेतना अस्मि।
vedānāṃ sāmavedaḥ asmi, devānām vāsavaḥ asmi , indriyāṇāṃ manaḥ ca asmi, bhūtānāṃ cetanā asmi|
The Subodhinī commentary by Śrīdhara
vedānāmiti | vāsava indraḥ | bhūtānāṃ cetanā jñānaśaktirahamasmi ||22||
Sanskrit Commentary By Sri Shankaracharya
।।10.22।। --,वेदानां मध्ये सामवेदः अस्मि। देवानां रुद्रादित्यादीनां वासवः इन्द्रः अस्मि। इन्द्रियाणाम् एकादशानां चक्षुरादीनां मनश्च अस्मि संकल्पविकल्पात्मकं मनश्चास्मि। भूतानाम् अस्मि चेतना कार्यकरणसंघाते नित्याभिव्यक्ता बुद्धिवृत्तिः चेतना।।
Перевод
Из Вед Я «Сама-веда», среди полубогов Я царь небес Индра, из чувств Я ум, а в живых существах Я жизненная сила [сознание].
व्याकरणम् vyākaraṇam - грамматика