10.22


वेदानां सामवेदोऽस्मि देवानामस्मि वासव: ।

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥


vedānāṁ sāma-vedo ’smi

devānām asmi vāsavaḥ

indriyāṇāṁ manaś cāsmi

bhūtānām asmi cetanā


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


веда̄на̄м — из Вед;  (м, 6.3)

са̄ма-ведах̣ — «Сама-веда»;  (м, 1.1)

асми — (Я) есть; (лаТ, 3.1)

дева̄на̄м — из полубогов;  (м, 6.3)

асми — (Я) есть; (лаТ, 3.1)

ва̄савах̣ — царь небес; (м, 1.1)

индрийа̄н̣а̄м — из чувств;  (c, 6.3)

манах̣ — ум; (c, 1.1)

ча — также; (ав)

асми — (Я) есть; 

бхӯта̄на̄м — из живых существ;  (м, 6.3)

асми — (Я) есть; (лаТ, 3.1)

четана̄ — жизненная сила (ж, 1.1)


अन्वय:  anvayaḥ


वेदानां सामवेदः अस्मि, देवानाम् वासवः  अस्मि , इन्द्रियाणां मनः च अस्मि, भूतानां चेतना अस्मि। 

vedānāṃ sāmavedaḥ asmi, devānām vāsavaḥ  asmi , indriyāṇāṃ manaḥ ca asmi, bhūtānāṃ cetanā asmi| 


The Subodhinī commentary by Śrīdhara


vedānāmiti | vāsava indraḥ | bhūtānāṃ cetanā jñānaśaktirahamasmi ||22|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.22।। --,वेदानां मध्ये सामवेदः अस्मि। देवानां रुद्रादित्यादीनां वासवः इन्द्रः अस्मि। इन्द्रियाणाम् एकादशानां चक्षुरादीनां मनश्च अस्मि संकल्पविकल्पात्मकं मनश्चास्मि। भूतानाम् अस्मि चेतना कार्यकरणसंघाते नित्याभिव्यक्ता बुद्धिवृत्तिः चेतना।।


Перевод


Из Вед Я «Сама-веда», среди полубогов Я царь небес Индра, из чувств Я ум, а в живых существах Я жизненная сила [сознание].


व्याकरणम् vyākaraṇam - грамматика