10.21


आदित्यानामहं विष्णुर्ज्योतिषां रविरंश‍ुमान् ।

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥


ādityānām ahaṁ viṣṇur

jyotiṣāṁ ravir aṁśumān

marīcir marutām asmi

nakṣatrāṇām ahaṁ śaśī


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


а̄дитйа̄на̄м — из Адитьев; (м, 6.3)

ахам — Я; (асмад, 1.1)

вишн̣ух̣ — Верховный Господь; (м, 1.1)

джйотиша̄м — из светил; (с, 6.3)

равих̣ — солнце; (м, 1.1)

ам̇ш́у-ма̄н — лучезарное; (м, 1.1)

марӣчих̣ — Маричи; (м, 1.1)

марута̄м — Марутов; (м, 6.3)

асми — (Я) есть; (лаТ, 3.1)

накшатра̄н̣а̄м — из звезд; (м, 6.3)

ахам — Я;  (асмад, 1.1)

ш́аш́ӣ — луна (м, 1.1)


अन्वय:  anvayaḥ


अहम् आदित्यानाम् विष्णुः , ज्योतिषाम् अश‍ुमान् रविः , मरुतां मरीचिः अस्मि , नक्षत्राणाम् अहं शशी। 

aham ādityānām viṣṇuḥ , jyotiṣām aśumān raviḥ , marutāṃ marīciḥ asmi , nakṣatrāṇām ahaṃ śaśī| 


The Subodhinī commentary by Śrīdhara


idānīṃ vibhūtīḥ kathayati ādityānāmityādinā yāvadadhyāyasamāptiḥ | ādityānāṃ dvādaśānāṃ madhye viṣṇurnāmādityo'ham | jyotiṣāṃ prakāśakānāṃ madhye'ṃśumān viśvavyāpiraśmiyukto raviḥ sūryo'ham | marutāṃ devaviśeṣāṇāṃ madhye marīcināmāhamasmi | yadvā sapta marudgaṇā vāyavaḥ | teṣāṃ madhya iti | te ca avahaḥ pravaho vivahaḥ parāvaha udvahaḥ saṃvaha parivaha iti spata marudgaṇāḥ | nakṣatrāṇāṃ madhye candro'ham ||21|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.21।। --,आदित्यानां द्वादशानां विष्णुः नाम आदित्यः अहम्। ज्योतिषां रविः प्रकाशयितृ़णाम् अंशुमान् रश्मिमान्। मरीचिः नाम मरुतां मरुद्देवताभेदानाम् अस्मि। नक्षत्राणाम् अहं शशी चन्द्रमाः।। 


Перевод


Из Адитьев Я Вишну, среди светил — лучезарное солнце, из Марутов Я Маричи, а среди звезд Я луна.


व्याकरणम् vyākaraṇam - грамматика