10.21
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
ādityānām ahaṁ viṣṇur
jyotiṣāṁ ravir aṁśumān
marīcir marutām asmi
nakṣatrāṇām ahaṁ śaśī
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
а̄дитйа̄на̄м — из Адитьев; (м, 6.3)
ахам — Я; (асмад, 1.1)
вишн̣ух̣ — Верховный Господь; (м, 1.1)
джйотиша̄м — из светил; (с, 6.3)
равих̣ — солнце; (м, 1.1)
ам̇ш́у-ма̄н — лучезарное; (м, 1.1)
марӣчих̣ — Маричи; (м, 1.1)
марута̄м — Марутов; (м, 6.3)
асми — (Я) есть; (лаТ, 3.1)
накшатра̄н̣а̄м — из звезд; (м, 6.3)
ахам — Я; (асмад, 1.1)
ш́аш́ӣ — луна (м, 1.1)
अन्वय: anvayaḥ
अहम् आदित्यानाम् विष्णुः , ज्योतिषाम् अशुमान् रविः , मरुतां मरीचिः अस्मि , नक्षत्राणाम् अहं शशी।
aham ādityānām viṣṇuḥ , jyotiṣām aśumān raviḥ , marutāṃ marīciḥ asmi , nakṣatrāṇām ahaṃ śaśī|
The Subodhinī commentary by Śrīdhara
idānīṃ vibhūtīḥ kathayati ādityānāmityādinā yāvadadhyāyasamāptiḥ | ādityānāṃ dvādaśānāṃ madhye viṣṇurnāmādityo'ham | jyotiṣāṃ prakāśakānāṃ madhye'ṃśumān viśvavyāpiraśmiyukto raviḥ sūryo'ham | marutāṃ devaviśeṣāṇāṃ madhye marīcināmāhamasmi | yadvā sapta marudgaṇā vāyavaḥ | teṣāṃ madhya iti | te ca avahaḥ pravaho vivahaḥ parāvaha udvahaḥ saṃvaha parivaha iti spata marudgaṇāḥ | nakṣatrāṇāṃ madhye candro'ham ||21||
Sanskrit Commentary By Sri Shankaracharya
।।10.21।। --,आदित्यानां द्वादशानां विष्णुः नाम आदित्यः अहम्। ज्योतिषां रविः प्रकाशयितृ़णाम् अंशुमान् रश्मिमान्। मरीचिः नाम मरुतां मरुद्देवताभेदानाम् अस्मि। नक्षत्राणाम् अहं शशी चन्द्रमाः।।
Перевод
Из Адитьев Я Вишну, среди светил — лучезарное солнце, из Марутов Я Маричи, а среди звезд Я луна.
व्याकरणम् vyākaraṇam - грамматика