10.20
अहमात्मा गुडाकेश सर्वभूताशयस्थित: ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥
aham ātmā guḍākeśa
sarva-bhūtāśaya-sthitaḥ
aham ādiś ca madhyaṁ ca
bhūtānām anta eva ca
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
ахам — Я; (асмад, 1.1)
а̄тма̄ — душа; (м, 1.1)
гуд̣а̄кеш́а — о Арджуна; (м, 8.1)
сарва-бхӯта-а̄ш́айа-стхитах̣ — всех живых существ пребывающая в сердце; (м, 1.1)
ахам — Я; (асмад, 1.1)
а̄дих̣ — начало; (м, 1.1)
ча — также; (ав)
мадхйам — середина; (с, 1.1)
ча — также; (ав)
бхӯта̄на̄м — живых существ; (м, 6.3)
антах̣ — конец; (м, 1.1)
अन्वय: anvayaḥ
गुडाकेश! सर्वभूताशयस्थितः आत्मा अहं भूतानां आदिः च मध्यं च अन्तः च एव अहम्।
guḍākeśa! sarvabhūtāśayasthitaḥ ātmā ahaṃ bhūtānāṃ ādiḥ ca madhyaṃ ca antaḥ ca eva aham|
Дословный перевод:
О Гудакеша! Я находящаяся в сердцах всех живых существ душа, я живых существ начало, середина и конец
तात्पर्यम् tātparyam
हे गुडाकेश! सर्वेषां भूतानाम् आशयेषु अन्तःकरणेषु सर्वज्ञत्वादि-गुणैः नियन्तृत्वेन अवस्थितः परमात्म अहम् । आदिः जन्म । मध्यṁ स्थितिः । अन्तः संहारः । सर्व-भूतानां जन्मादि-हेतुः च अहम् एव।
he guḍākeśa! sarveṣāṁ bhūtānām āśayeṣu antaḥkaraṇeṣu sarvajñatvādi-guṇaiḥ niyantṛtvena avasthitaḥ paramātma aham | ādiḥ janma | madhyaṁ sthitiḥ | antaḥ saṁhāraḥ | sarva-bhūtānāṁ janmādi-hetuḥ ca aham eva ।
The Subodhinī commentary by Śrīdhara
tatra prathamamaiśvaraṃ rūpaṃ kathayati he guḍākeśa ! sarveṣāṃ bhūtānāmāśayeṣvantaḥkaraṇeṣu sarvajñatvādiguṇairniyantṛtvenāvasthitaḥ paramātmāham | ādirjanma | madhyaṃ sthitiḥ | antaḥ saṃhāraḥ | sarvabhūtānāṃ janmādihetuśca ahamevetyarthaḥ ||20||
Sanskrit Commentary By Sri Shankaracharya
।।10.20।। --,अहम् आत्मा प्रत्यगात्मा गुडाकेश? गुडाका निद्रा तस्याः ईशः गुडाकेशः? जितनिद्रः इत्यर्थः घनकेश इति वा। सर्वभूताशयस्थितः सर्वेषां भूतानाम् आशये अन्तर्हृदि स्थितः अहम् आत्मा प्रत्यगात्मा नित्यं ध्येयः। तदशक्तेन च उत्तरेषु भावेषु चिन्त्यः अहम् यस्मात् अहम् एव आदिः भूतानां कारणं तथा मध्यं च स्थितिः अन्तः प्रलयश्च।।एवं च ध्येयोऽहम् --,
The Gūḍhārthadīpikā commentary by Madhusūdana
tatra prathamaṃ tāvanmukhyaṃ cintanīyaṃ śṛṇu ahamiti | sarvabhūtānāmāśaye hṛddeśe'ntaryāmirūpeṇa pratyagātmarūpeṇa ca sthita ātmā caitanyānandaghanastvayāhaṃ vāsudeva eveti dhyeyaḥ | he guḍākeśa ! jitanidreti dhyāmasāmarthyaṃ sūcayati | evaṃ dhyānāsāmarthye tu vakṣyamāṇāni dhyānāni kāryāṇi | tatrāpyādau dhyeyamāha ahamevādiścotpattirbhūtānāṃ prāṇināṃ cetanatvena loke vyavahriyamāṇānāṃ madhyaṃ ca sthitirantaśca nāśaḥ sarvacetanavargāṇāmutpattisthitanāśarūpeṇa tatkāraṇarūpeṇa cāhameva dhyeya ityarthaḥ ||20||
Перевод
О Арджуна, Я Сверхдуша, пребывающая в сердце каждого живого существа. Я начало, середина и конец всего сущего.
व्याकरणम् vyākaraṇam - грамматика