10.19
श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय: ।
प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥
śrī-bhagavān uvāca
hanta te kathayiṣyāmi
divyā hy ātma-vibhūtayaḥ
prādhānyataḥ kuru-śreṣṭha
nāsty anto vistarasya me
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
ш́рӣ-бхагава̄н ува̄ча — Верховный Господь сказал;
ханта — о да; (ав)
те — тебе; (йуШмад, 4.1)
катхайишйа̄ми — опишу; (лРТ, 3.1)
дивйа̄х̣ — божественные; (ж, 1.3)
хи — непременно; (ав)
а̄тма-вибхӯтайах̣ — личные достоинства; (ж, 1.3)
пра̄дха̄нйатах̣ — самые главные; (ав)
куру-ш́решт̣ха — о лучший из Куру; (м, 8.1)
на асти — не существует; (лаТ, 1.1)
антах̣ — предел; (м, 1.1)
вистарасйа — распространения; (м, 6.1)
ме — Моего (асмад, 6.1)
अन्वय: anvayaḥ
कुरुश्रेष्ठ! हन्त दिव्याः आत्मविभूतयः हि ! ते प्राधान्यतः कथयिष्यामि। मे विस्तरस्य अन्तः नास्ति।
kuruśreṣṭha! hanta divyāḥ ātmavibhūtayaḥ hi ! te prādhānyataḥ kathayiṣyāmi| me vistarasya antaḥ nāsti|
Дословный перевод:
Лучший из Куру! О, божественны (Мои) личные достоинства! Тебе самые главные расскажу. Моего распространения предела не существует.
तात्पर्यम् tātparyam
दिव्याः याः मम विभूतयः ताः प्राधान्येन तुभ्यम् कथयिष्यामि। यतः मम विभूति-विस्तरस्य मदीयस्य अन्तः न अस्ति, अतः प्रधानभूताः कतिचिद् वर्णयिष्यामि।
divyāḥ yāḥ mama vibhūtayaḥ tāḥ prādhānyena tubhyam kathayiṣyāmi. Yataḥ mama vibhūti-vistarasya madīyasya antaḥ na asti, ataḥ pradhānabhūtāḥ katicid varṇayiṣyāmi.
The Subodhinī commentary by Śrīdhara
evaṃ prārthitaḥ san bhagavānuvāca hanteti | hantetyanukampya sambodhanam | divyā yā madvibhūtayastāḥ prādhānyena te tubhyaṃ kathayiṣyāmi yato'vāntarasya vibhūtivistarasya madīyasyānto nāsti | ataḥ pradhānabhūtāḥ katicidvarṇayiṣyāmi ||19||
Sanskrit Commentary By Sri Shankaracharya
।।10.19।। --,हन्त इदानीं ते तव दिव्याः दिवि भवाः आत्मविभूतयः आत्मनः मम विभूतयः याः ताः कथयिष्यामि इत्येतत्। प्राधान्यतः यत्र यत्र प्रधाना या या विभूतिः तां तां प्रधानां प्राधान्यतः कथयिष्यामि अहं कुरुश्रेष्ठ। अशेषतस्तु वर्षशतेनापि न शक्या वक्तुम्? यतः नास्ति अन्तः विस्तरस्य मे मम विभूतीनाम् इत्यर्थः।।तत्र प्रथममेव तावत् श्रृणु --,
Перевод
Верховный Господь сказал: Хорошо, Я поведаю тебе о Своих блистательных проявлениях, но только о самых главных из них, о Арджуна, ибо величие Мое безгранично.
व्याकरणम् vyākaraṇam - грамматика