10.18


विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।

भूय: कथय तृप्‍तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥


vistareṇātmano yogaṁ

vibhūtiṁ ca janārdana

bhūyaḥ kathaya tṛptir hi

śṛṇvato nāsti me ’mṛtam


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


вистарен̣а — подробно; (м, 3.1)

а̄тманах̣ — Свое; (м, 6.1)

йогам — мистическое могущество; (м, 2.1)

вибхӯтим — богатство; (ж, 2.1)

ча — и; (ав)

джана-ардана — о покоритель атеистов; (м, 8.1)

бхӯйах̣ — вновь; (ав)

катхайа — опиши; (лоТ, 2.1)

тр̣птих̣ — удовлетворение; (ж, 1.1)

хи — непременно; (ав)

ш́р̣н̣ватах̣ — слушающего; (м, 6.1)

на асти — не существует; (лаТ, 1.1)

ме — мой; (асмад, 6.1)

амр̣там — нектар (м, 2.1)


अन्वय:  anvayaḥ


जनार्दन! आत्मनः योगं विभूतिं च विस्तरेण भूयः कथय। अमृतं शृण्वतः मे तृप्तिः नास्ति। 

janārdana! ātmanaḥ yogaṃ vibhūtiṃ ca vistareṇa bhūyaḥ kathaya| amṛtaṃ śṛṇvataḥ me tṛptiḥ nāsti| 

Дословный перевод:

О Джанардана! Свое могущество и богатство подробно вновь опиши. У нектар слушающего меня удовлетворения нет.


तात्पर्यम् tātparyam


हे जनार्दन! हे कृष्ण! स्वस्य स्वरूपं माहात्म्यविस्तरं च विस्तरेण पुनः वद. अमृततुल्यं तत् आकर्णयतः शृण्वतः मम तृप्तिः एव न अस्ति ।

He janārdana! He kṛṣṇa! svasya svarūpaṁ māhātmyavistaraṁ ca vistareṇa punaḥ vada. Amṛtatulyaṁ tat ākarṇayataḥ śṛṇvataḥ mama tṛptiḥ eva na asti |


The Subodhinī commentary by Śrīdhara



tadevaṃ bahirmukho'pi citte tatra tatra vibhūtibhedena tvaccintaiva yathā bhavettathā vistareṇa kathayatyāha vistareṇeti | ātmanastava yogaṃ sarvajñatvasarvaśaktitvādilakṣaṇaṃ yogaiśvaryaṃ vibhūtiṃ ca vistareṇa punaḥ kathaya | hi yatastava vākyamamṛtarūpaṃ śṛṇvato mama tṛptiralaṃ buddhirnāsti ||18|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.18।। --,विस्तरेण आत्मनः योगं योगैश्वर्यशक्तिविशेषं विभूतिं च विस्तरं ध्येयपदार्थानां हे जनार्दन? अर्दतेः गतिकर्मणः रूपम्? असुराणां देवप्रतिपक्षभूतानां जनानां नरकादिगमयितृत्वात् जनार्दनः अभ्युदयनिःश्रेयसपुरुषार्थप्रयोजनं सर्वैः जनैः याच्यते इति वा। भूयः पूर्वम् उक्तमपि कथय तृप्तिः परितोषः हि यस्मात् नास्ति मे मम शृण्वतः त्वन्मुखनिःसृतवाक्यामृतम्।।श्रीभगवानुवाच --, 


Перевод


О Джанардана, еще раз прошу Тебя, расскажи как можно подробнее о Твоем мистическом могуществе и богатствах. Я никогда не устану слушать о Тебе, ибо чем больше я слушаю, тем сильнее жажду наслаждаться нектаром Твоих слов.


व्याकरणम् vyākaraṇam - грамматика