10.16


वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय: ।

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥


vaktum arhasy aśeṣeṇa

divyā hy ātma-vibhūtayaḥ

yābhir vibhūtibhir lokān

imāṁs tvaṁ vyāpya tiṣṭhasi


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


вактум — рассказать; (ав)

архаси — заслуживаешь; (лаТ, 2.1) https://ashtadhyayi.com/dhatu/01.0841?type=ting 

аш́ешен̣а — целиком; (м, 3.1)

дивйа̄х̣ — божественные; (ж, 1.3)

хи — конечно; (ав)

а̄тма-вибхӯтайах̣ — Свои богатства; (ж, 1.3)

йа̄бхих̣ — которыми; (йад, ж, 3.3) 

вибхӯтибхих̣ — богатствами; (ж, 3.3) 

лока̄н — планеты; (м, 2.3)

има̄н — эти; (идам, м, 2.3)

твам — Ты; (йуШмад, 1.1)

вйа̄пйа — пронизывая; (ав)

тишт̣хаси — находишься (лаТ, 1.1)


अन्वय:  anvayaḥ


याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि , [ताः] दिव्याः आत्मविभूतयः [सन्ति]! [ताः] अशेषेण वक्तुम् अर्हसि। 

yābhiḥ vibhūtibhiḥ tvam imān lokān vyāpya tiṣṭhasi , [tāḥ - ж, 1.3] divyāḥ ātmavibhūtayaḥ [santi]! [tāḥ - ж, 2.3] aśeṣeṇa vaktum arhasi| 

Дословный перевод:

Какими богатствами Ты эти миры пронизывая, находишься, они божественные собственные богатства. Целиком рассказать заслуживаешь.


तात्पर्यम् tātparyam


भवन् स्वीयैः ऐश्वर्यैः एतान् लोकान् अभिव्याप्य तिष्ठति। तानि सर्वाणि अपि ऐश्वर्याणि साकल्येन कथयितुम् अर्हति। 

Bhavan svīyaiḥ aiśvaryaiḥ etān lokān abhivyāpya tiṣṭhati. Tāni sarvāṇi api aiśvaryāṇi sākalyena kathayitum arhati। 


The Subodhinī commentary by Śrīdhara


yasmāttavābhivyaktiṃ tvameva vetsi na devādayaḥ | tasmātvaktumiti | ātmanastava divyā atyadbhutā vibhūtayastā sarvā vaktuṃ tvamevārhasi yogyo'si | yābhiriti vibhūtīnāṃ viśeṣaṇaṃ spaṣṭārtham ||16|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.16।। --,वक्तुं कथयितुम् अर्हसि अशेषेण। दिव्याः हि आत्मविभूतयः। आत्मनो विभूतयो याः ताः वक्तुम् अर्हसि। याभिः विभूतिभिः आत्मनो माहात्म्यविस्तरैः इमान् लोकान् त्वं व्याप्य तिष्ठसि।। 


Перевод


Пожалуйста, подробно расскажи о Своих божественных достояниях, которыми Ты пронизываешь все миры.


व्याकरणम् vyākaraṇam - грамматика