10.12-13
अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥
आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे ॥ १३ ॥
arjuna uvāca
paraṁ brahma paraṁ dhāma
pavitraṁ paramaṁ bhavān
puruṣaṁ śāśvataṁ divyam
ādi-devam ajaṁ vibhum
āhus tvām ṛṣayaḥ sarve
devarṣir nāradas tathā
asito devalo vyāsaḥ
svayaṁ caiva bravīṣi me
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
арджунах̣ ува̄ча — Арджуна сказал; (м, 1.1) (лиТ, 1.1)
парам — высшая; (с, 1.1)
брахма — истина; (с, 1.1)
парам — высшая; (с, 1.1)
дха̄ма — обитель; (с, 1.1)
павитрам — чистый; (с, 1.1)
парамам — самый; (с, 1.1)
бхава̄н — Ты; (м, 1.1)
пурушам — личность; (м, 2.1)
ш́а̄ш́ватам — вечная; (м, 2.1)
дивйам — божественная; (м, 2.1)
а̄ди-девам — изначальный Господь; (м, 2.1)
аджам — нерожденный; (м, 2.1)
вибхум — величайший; (м, 2.1)
а̄хух̣ — называют; (лаТ, 1.3) ब्रू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ब्रूञ्;अदादिः} https://ashtadhyayi.com/dhatu/02.0039?type=ting
тва̄м — Тебя; (йуШмад, 2.1)
р̣шайах̣ — мудрецы; (м, 1.3)
сарве — все; (сарв, м, 1.3)
дева-р̣ших̣ — мудрец среди полубогов; (м, 1.1)
на̄радах̣ — Нарада; (м, 1.1)
татха̄ — также; (ав)
аситах̣ — Асита; (м, 1.1)
девалах̣ — Девала; (м, 1.1)
вйа̄сах̣ — Вьяса; (м, 1.1)
свайам — Сам; (ав)
ча — и; (ав)
эва — ведь; (ав)
бравӣшӣ — говоришь; (лаТ, 2.1)
ме — мне (асмад, 4.1) ब्रू{कर्तरि;लट्;म;एक;परस्मैपदी;ब्रूञ्;अदादिः}
अन्वय: anvayaḥ
भवान् परं ब्रह्म , परं धाम, परमं पवित्रम्। देवर्षिः नारदः असितः देवलः व्यासः इति सर्वे ऋषयः त्वां शाश्वतं दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुः। तथा स्वयं च एव मे ब्रवीषि।
bhavān paraṃ brahma , paraṃ dhāma, paramaṃ pavitram| devarṣiḥ nāradaḥ asitaḥ devalaḥ vyāsaḥ iti sarve ṛṣayaḥ tvāṃ śāśvataṃ divyaṃ puruṣam ādidevam ajaṃ vibhum āhuḥ| tathā svayaṃ ca eva me bravīṣi|
Дословный перевод:
Ты – высшая истина, высшая обитель, высшая чистота. Мудрец среди богов, Нарада, Асита, Девала, Вьяса – все эти мудрецы Тебя вечной божественной личностью, изначальным Господом, нерожденным, великим называют. Также Сам мне говоришь.
तात्पर्यम् tātparyam
भवान् उत्तमं ब्रह्म, उत्कृष्टं स्थानं धाम, परमं पवित्रं च अस्ति। देवर्षिः नारदः असितः देवलः बादरायणः व्यासः इत्यादयः सर्वे अपि ऋषयः त्वां सनतनः दिव्यश् च पुरुषः त्वम् आदिदेवः त्वं जन्म-रहितः विभुः इति वदन्ति। यद् एतद् त्वम् अपि मां वदसि।
bhavān uttamaṁ brahma, utkṛṣṭaṁ sthānaṁ dhāma, paramaṃ pavitram ca asti| devarṣiḥ nāradaḥ asitaḥ devalaḥ bādarāyaṇaḥ vyāsaḥ ityādayaḥ sarve api ṛṣayaḥ tvāṃ sanatanaḥ divyaś ca puruṣaḥ tvaṁ ādidevaḥ tvaṁ janma-rahitaḥ vibhuḥ iti vadanti| yad etad tvam api māṁ vadasi।
The Subodhinī commentary by Śrīdhara
saṃkṣepeṇoktāṃ vibhūtiṃ vistareṇa jijñāsuḥ bhagavantaṃ stuvannarjuna uvāca paraṃ brahmeti saptabhiḥ | paraṃ dhāma cāśrayaḥ | paramaṃ ca pavitraṃ ca bhavāneva | kuta iti ? ata āha yataḥ śāśvataṃ nityaṃ puruṣam | tathā divyaṃ dyotanātmakaṃ svayaṃ prakāśam | ādiścāsau devaśceti tam | devānāmādibhūtamityarthaḥ | tathājamajanmānam | vibhuṃ ca vyāpakam | tvāmevāhuḥ | ke ta iti ? āha āhuriti | ṛṣayo bhṛgvādayaḥ sarve | devarṣiśca nāradaḥ | asitaśca devalaśca vyāsaśca svayaṃ tvameva ca sākṣānme mahyaṃ bravīṣi ||1213||
Sanskrit Commentary By Sri Shankaracharya
।।10.12।। --,परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान्। पुरुषं शाश्वतं नित्यं दिव्यं दिवि भवम् आदिदेवं सर्वदेवानाम् आदौ भवम् आदिदेवम् अजं विभुं विभवनशीलम्।।ईदृशम् --,
।।10.13।। --,आहुः कथयन्ति त्वाम् ऋषयः वसिष्ठादयः सर्वे देवर्षिः नारदः तथा। असितः देवलोऽपि एवमेवाह? व्यासश्च? स्वयं चैव त्वं च ब्रवीषि मे।।
Перевод
Арджуна сказал: Ты Верховная Личность Бога, высшая обитель, чистейший, Абсолютная Истина. Ты вечная, божественная, изначальная личность, нерожденная и величайшая. Все великие мудрецы, такие как Нарада, Асита, Девала и Вьяса, подтверждают эту истину, и теперь Ты Сам говоришь мне об этом.
व्याकरणम् vyākaraṇam - грамматика