10.12-13


अर्जुन उवाच

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥

आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा ।

असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे ॥ १३ ॥


arjuna uvāca

paraṁ brahma paraṁ dhāma

pavitraṁ paramaṁ bhavān

puruṣaṁ śāśvataṁ divyam

ādi-devam ajaṁ vibhum


āhus tvām ṛṣayaḥ sarve

devarṣir nāradas tathā

asito devalo vyāsaḥ

svayaṁ caiva bravīṣi me


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


арджунах̣ ува̄ча — Арджуна сказал; (м, 1.1) (лиТ, 1.1)

парам — высшая; (с, 1.1)

брахма — истина; (с, 1.1)

парам — высшая; (с, 1.1)

дха̄ма — обитель; (с, 1.1)

павитрам — чистый; (с, 1.1)

парамам — самый; (с, 1.1)

бхава̄н — Ты; (м, 1.1)

пурушам — личность; (м, 2.1)

ш́а̄ш́ватам — вечная; (м, 2.1)

дивйам — божественная; (м, 2.1)

а̄ди-девам — изначальный Господь; (м, 2.1)

аджам — нерожденный; (м, 2.1)

вибхум — величайший; (м, 2.1)


а̄хух̣ — называют; (лаТ, 1.3) ब्रू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ब्रूञ्;अदादिः} https://ashtadhyayi.com/dhatu/02.0039?type=ting 

тва̄м — Тебя; (йуШмад, 2.1)

р̣шайах̣ — мудрецы; (м, 1.3)

сарве — все; (сарв, м, 1.3)

дева-р̣ших̣ — мудрец среди полубогов; (м, 1.1)

на̄радах̣ — Нарада;  (м, 1.1)

татха̄ — также; (ав)

аситах̣ — Асита;  (м, 1.1)

девалах̣ — Девала;  (м, 1.1)

вйа̄сах̣ — Вьяса;  (м, 1.1)

свайам — Сам; (ав)

ча — и; (ав)

эва — ведь; (ав) 

бравӣшӣ — говоришь; (лаТ, 2.1)

ме — мне (асмад, 4.1) ब्रू{कर्तरि;लट्;म;एक;परस्मैपदी;ब्रूञ्;अदादिः}


अन्वय:  anvayaḥ


भवान् परं ब्रह्म , परं धाम, परमं पवित्रम्। देवर्षिः नारदः असितः देवलः व्यासः इति सर्वे ऋषयः त्वां शाश्वतं दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुः। तथा स्वयं च एव मे ब्रवीषि। 

bhavān paraṃ brahma , paraṃ dhāma, paramaṃ pavitram| devarṣiḥ nāradaḥ asitaḥ devalaḥ vyāsaḥ iti sarve ṛṣayaḥ tvāṃ śāśvataṃ divyaṃ puruṣam ādidevam ajaṃ vibhum āhuḥ| tathā svayaṃ ca eva me bravīṣi| 

Дословный перевод:

Ты – высшая истина, высшая обитель, высшая чистота. Мудрец среди богов, Нарада, Асита, Девала, Вьяса – все эти мудрецы Тебя вечной божественной личностью, изначальным Господом, нерожденным, великим называют. Также Сам мне говоришь.


तात्पर्यम् tātparyam


भवान् उत्तमं ब्रह्म, उत्कृष्टं स्थानं धाम, परमं पवित्रं च अस्ति। देवर्षिः नारदः असितः देवलः बादरायणः व्यासः इत्यादयः सर्वे अपि ऋषयः त्वां सनतनः दिव्यश् च पुरुषः त्वम् आदिदेवः त्वं जन्म-रहितः विभुः इति वदन्ति। यद् एतद् त्वम् अपि मां वदसि। 

bhavān uttamaṁ brahma, utkṛṣṭaṁ sthānaṁ dhāma, paramaṃ pavitram ca asti| devarṣiḥ nāradaḥ asitaḥ devalaḥ bādarāyaṇaḥ vyāsaḥ ityādayaḥ sarve api ṛṣayaḥ tvāṃ sanatanaḥ divyaś ca puruṣaḥ tvaṁ ādidevaḥ tvaṁ janma-rahitaḥ vibhuḥ iti vadanti| yad etad tvam api māṁ vadasi। 


The Subodhinī commentary by Śrīdhara


saṃkṣepeṇoktāṃ vibhūtiṃ vistareṇa jijñāsuḥ bhagavantaṃ stuvannarjuna uvāca paraṃ brahmeti saptabhiḥ | paraṃ dhāma cāśrayaḥ | paramaṃ ca pavitraṃ ca bhavāneva | kuta iti ? ata āha yataḥ śāśvataṃ nityaṃ puruṣam | tathā divyaṃ dyotanātmakaṃ svayaṃ prakāśam | ādiścāsau devaśceti tam | devānāmādibhūtamityarthaḥ | tathājamajanmānam | vibhuṃ ca vyāpakam | tvāmevāhuḥ | ke ta iti ? āha āhuriti | ṛṣayo bhṛgvādayaḥ sarve | devarṣiśca nāradaḥ | asitaśca devalaśca vyāsaśca svayaṃ tvameva ca sākṣānme mahyaṃ bravīṣi ||1213|| 


Sanskrit Commentary By Sri Shankaracharya


।।10.12।। --,परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान्। पुरुषं शाश्वतं नित्यं दिव्यं दिवि भवम् आदिदेवं सर्वदेवानाम् आदौ भवम् आदिदेवम् अजं विभुं विभवनशीलम्।।ईदृशम् --, 

।।10.13।। --,आहुः कथयन्ति त्वाम् ऋषयः वसिष्ठादयः सर्वे देवर्षिः नारदः तथा। असितः देवलोऽपि एवमेवाह? व्यासश्च? स्वयं चैव त्वं च ब्रवीषि मे।। 


Перевод


Арджуна сказал: Ты Верховная Личность Бога, высшая обитель, чистейший, Абсолютная Истина. Ты вечная, божественная, изначальная личность, нерожденная и величайшая. Все великие мудрецы, такие как Нарада, Асита, Девала и Вьяса, подтверждают эту истину, и теперь Ты Сам говоришь мне об этом.


व्याकरणम् vyākaraṇam - грамматика