10.11
तेषामेवानुकम्पार्थमहमज्ञानजं तम: ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
teṣām evānukampārtham
aham ajñāna-jaṁ tamaḥ
nāśayāmy ātma-bhāva-stho
jñāna-dīpena bhāsvatā
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
теша̄м — их; (тад, 6.3)
эва — безусловно; (ав)
анукампа̄-артхам — чтобы оказать особую милость; (ав)
ахам — Я; (асмад, 1.1)
аджн̃а̄на-джам — порожденную неведением; (с, 2.1)
тамах̣ — тьму; (с, 2.1)
на̄ш́айа̄ми — рассеиваю; (лаТ, 3.1) नश्_णिच्{कर्तरि;लट्;उ;एक;परस्मैपदी;णशँ_णिच्;दिवादिः} https://ashtadhyayi.com/dhatu/04.0091?type=nich
а̄тма-бха̄ва-стхах̣ — в их сердцах находящийся; (м, 1.1)
джн̃а̄на-дӣпена — знания светильником; (м, 3.1)
бха̄свата̄ — ярким (м, 3.1)
अन्वय: anvayaḥ
आत्मभावस्थः अहं तेषाम् एव अनुकम्पार्थं भास्वता ज्ञान्दीपेन अज्ञानजं तम: नाशायामि।
ātmabhāvasthaḥ ahaṃ teṣām eva anukampārthaṃ bhāsvatā jñāndīpena ajñānajaṃ tamaḥ nāśāyāmi|
Дословный перевод:
В их сердцах находящийся, Я их, безусловно, чтоб оказать милость, ярким светильником знания порожденную неведением темноту уничтожаю.
तात्पर्यम् tātparyam
तादृशाणां बुधानां अनुग्रहार्थम् अनुकम्पार्थम् अहं तेषाम् अन्तःकरणे तिष्ठन् तेषु अज्ञानेन जन्यं तमः प्रकषनेन ज्ञानरूपेण दीपेन नाशयामि।
Tādṛśāṇāṁ budhānāṁ anugrahārtham anukampārtham ahaṁ teṣāṁ antaḥkaraṇe tiṣṭhan teṣu ajñānena janyaṁ tamaḥ prakaṣanena jñānarūpeṇa dīpena nāśayāmi।
The Subodhinī commentary by Śrīdhara
buddhiyogaṃ dattvā ca tasyānubhavaparyantaṃ tamāviṣkṛtyāvidyākṛtaṃ saṃsāraṃ nāśayāmītyāha teṣāmiti | teṣāmanukampārtham anugrahārthamevājñānājjātaṃ tamaḥ saṃsārākhyaṃ nāśayāmi | kutra sthitaḥ san kena vā sādhanena tamo nāśayasi ? ata āha ātmabhāvastho buddhivṛttau sthitaḥ san | bhāsvatā visphuratā jñānalakṣaṇena dīpena nāśayāmi ||11||
Sanskrit Commentary By Sri Shankaracharya
।।10.11।। --,तेषामेव कथं नु नाम श्रेयः स्यात् इति अनुकम्पार्थं दयाहेतोः अहम् अज्ञानजम् अविवेकतः जातं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमः नाशयामि? आत्मभावस्थः आत्मनः भावः अन्तःकरणाशयः तस्मिन्नेव स्थितः सन् ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्तिना विरक्तान्तःकरणाधारेण विषयव्यावृत्तचित्तरागद्वेषाकलुषितनिवातापवरकस्थेन नित्यप्रवृत्तैकाग्र्यध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेनेत्यर्थः।।यथोक्तां भगवतः विभूतिं योगं च श्रुत्वा अर्जन उवाच --,अर्जन उवाच --,
Перевод
Тех, кто постоянно служит Мне с любовью и преданностью, Я наделяю разумом, который помогает им прийти ко Мне.
व्याकरणम् vyākaraṇam - грамматика