1.41


सङ्करो नरकायैव कुलघ्न‍ानां कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४१ ॥ 


saṅkaro narakāyaiva

kula-ghnānāṁ kulasya ca

patanti pitaro hy eṣāṁ

lupta-piṇḍodaka-kriyāḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


сан̇карах̣смесь варн; (м, 1.1)

нарака̄йа — в ад; (м, 4.1)

эва — безусловно; (ав)

кула-гхна̄на̄м — тех, кто уничтожает семью; (м, 6.3) 

куласйа — семьи; (с, 6.1)

ча — также; (ав)

патанти — падают; (лаТ, 1.3) पत्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;पतॢँ;भ्वादिः} https://ashtadhyayi.com/dhatu/01.0979?type=ting 

питарах̣ — предки; (м, 1.3)

хи — конечно; (ав)

эша̄м — этих; (етад, сарв, м, 6.3)

лупта-пин̣д̣а-удака-крийа̄х̣  — чьи прекращены обряды подношения пищи и воды (м, 1.3)


अन्वय:  anvayaḥ


सङ्करः कुल-घ्नानां कुलस्य च नरकाय एव (भवति)। एषां पितरः लुप्त-पिण्डोदक-क्रियाः पतन्ति हि। 

saṅkaraḥ kula-ghnānāṃ kulasya ca narakāya eva (bhavati)| eṣāṃ pitaraḥ lupta-piṇḍodaka-kriyāḥ patanti hi| 


Дословный перевод:

Смешение (крови) разрушителей рода и сам род в адские миры непременно (приводит).

Их отцы, чьи ритуальные подношения еды и воды приостановлены, опускаются несомненно.


The Subodhinī commentary by Śrīdhara


evaṃ sati saṅkara ityādi | eṣāṃ kulaghnānāṃ pitaraḥ patanti | hi yasmātluptāḥ piṇḍodakakriyā yeṣāṃ te tathā | 


Prabhupada


Рост числа нежеланных детей неизбежно приводит к тому, что члены семьи и люди, разрушающие семейные традиции, попадают в ад. С вырождением рода, праотцов ждет падение, ибо потомки перестают подносить им пищу и воду.


व्याकरणम् vyākaraṇam - грамматика

सन्धिः

सङ्करो नरकाय - सङ्करः + नरकाय - विसर्गसन्धिः (उकारः, गुणः)

नरकायैव - नरकाय + एव - वृद्धिसन्धिः

पितरो हि - पितरः + हि - विसर्गसन्धिः (उकारः, गुणः)

ह्येषाम् - हि + एषाम् - यण् सन्धिः


समासः

लुप्तपिण्डोदकक्रियाः - 

पिण्डं च उदकं च - पिण्डोदके - द्वन्द्वः

पिण्डोदकयोः क्रिया, पिण्डोदकक्रिया - षष्ठीतत्पुरुषः

लुप्ता पिण्डोदकक्रिया येषां ते, लुप्तपिण्डोदकक्रियाः - बहुव्रीहिः। 

कुलघ्नः - कुल + हन् + क्विप् (कर्तरि)। कुलं हन्ति - उपपदसमासः


कृदन्तः

सङ्करः [intermixture] - सङ्कीर्य्यते इति । सं + कॄ विक्षेपे + अप् । https://ashtadhyayi.com/kosha?search=saGkara 

लुप्तः - लुप् + क्त

पिण्डम् - पिण्डते संहतो भवतीति । पिडि (सङ्घाते) + अच् (३-१-१३४) 

https://ashtadhyayi.com/kosha?search=piNDa 

https://ashtadhyayi.com/dhatu/01.0307 


०१.०९७९ (कौमुदीधातुः-८४५) पतॢँ गतौ (भ्वादिः  परस्मैपदी  अकर्मकः  सेट्  ज्वलादिः)

कर्तरि लट्लकारः (परस्मैपदम्)

पतति पततः पतन्ति

पतसि पतथः पतथ

पतामि पतावः पतामः


* पिण्डम् - a ball of rice, offered in shraddha ceremony

* उदकम् - water, offered in tarpana ceremony

sandhiḥ

saṅkaro narakāya - saṅkaraḥ + narakāya - visargasandhiḥ (ukāraḥ, guṇaḥ)

narakāyaiva - narakāya + eva - vṛddhisandhiḥ

pitaro hi - pitaraḥ + hi - visargasandhiḥ (ukāraḥ, guṇaḥ)

hyeṣām - hi + eṣām - yaṇ sandhiḥ


samāsaḥ

luptapiṇḍodakakriyāḥ - 

piṇḍaṃ ca udakaṃ ca - piṇḍodake - dvandvaḥ

piṇḍodakayoḥ kriyā, piṇḍodakakriyā - ṣaṣṭhītatpuruṣaḥ

luptā piṇḍodakakriyā yeṣāṃ te, luptapiṇḍodakakriyāḥ - bahuvrīhiḥ| 

kulaghnaḥ - kula + han + kvip (kartari)| kulaṃ hanti - upapadasamāsaḥ


kṛdantaḥ

saṅkaraḥ [intermixture] - saṅkīryyate iti | saṃ + kṝ vikṣepe + ap | https://ashtadhyayi.com/kosha?search=saGkara 

luptaḥ - lup + kta

piṇḍam - piṇḍate saṃhato bhavatīti | piḍi (saṅghāte) + ac (3-1-134) 

https://ashtadhyayi.com/kosha?search=piNDa 

https://ashtadhyayi.com/dhatu/01.0307 


01.0979 (kaumudīdhātuḥ-845) patḷm̐ gatau (bhvādiḥ  parasmaipadī  akarmakaḥ  seṭ  jvalādiḥ)

kartari laṭlakāraḥ (parasmaipadam)

patati patataḥ patanti

patasi patathaḥ patatha

patāmi patāvaḥ patāmaḥ


* piṇḍam - a ball of rice, offered in shraddha ceremony

* udakam - water, offered in tarpana ceremony