1.36
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३६ ॥
pāpam evāśrayed asmān
hatvaitān ātatāyinaḥ
tasmān nārhā vayaṁ hantuṁ
dhārtarāṣṭrān sa-bāndhavān
sva-janaṁ hi kathaṁ hatvā
sukhinaḥ syāma mādhava
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
па̄пам — грех; (с, 1.1)
эва — безусловно; (ав)
а̄ш́райет — ляжет; (видхилиГ, 1.1) आङ्_श्रि{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;आङ्_श्रिञ्;भ्वादिः} https://ashtadhyayi.com/dhatu/01.1044?type=ting
асма̄н — на нас; (асмад, сарв, 2.3)
хатва̄ — убив; (ав)
эта̄н — этих; (м, 2.3)
а̄тата̄йинах̣ — напавших на нас; (н, м, 2.3)
тасма̄т — поэтому; (ав//тад, сарв, с, 5.1)
на — не; (ав)
арха̄х̣ — должны; (м, 1.3)
вайам — мы; (асмад, сарв, 1.3)
хантум — убивать; (ав)
дха̄ртара̄шт̣ра̄н — сыновей Дхритараштры; (м, 2.3)
са-ба̄ндхава̄н — и наших друзей; (м, 2.3)
хи — конечно; (ав)
катхам — как; (ав)
хатва̄ — убив; (ав, дееп)
сукхинах̣ — счастливые; (м, 1.3)
сйа̄ма — станем; (видхилиГ, 3.3) अस्{कर्तरि;विधिलिङ्;उ;बहु;परस्मैपदी;असँ;अदादिः} https://ashtadhyayi.com/dhatu/02.0060?type=ting
ма̄дхава — о Кришна, супруг богини удачи (м, 8.1)
अन्वय: anvayaḥ
हे माधव!
आततायिनः एतान् हत्वा अस्मान् पापम् एव आश्रयेत्। तस्मात् वयं सबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः। स्वजनं हि हत्वा कथं सुखिनः स्याम?
he mādhava!
ātatāyinaḥ etān hatvā asmān pāpam eva āśrayet| tasmāt vayaṃ sabāndhavān dhārtarāṣṭrān hantuṃ na arhāḥ| svajanaṃ hi hatvā kathaṃ sukhinaḥ syāma?
О, Мадхава!
Нападающих этих убив, (на) нас грех непременно падет. Потому мы сыновей Дхритараштры вместе с родственниками убивать не должны(е). Свой народ же убив как счастливы(е) (мы) будем?
The Subodhinī commentary by Śrīdhara
nanu ca agnido garadaścaiva śastrapāṇirdhanāpahaḥ | kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ || iti smaraṇādagnidāhādibhiḥ ṣaḍbhirhetubhirete tāvadātatāyinaḥ ātatāyināṃ ca vadho yukta eva | ātatāyinamāyāntaṃ hanyādevāvicārayan | nātatāyivadhe doṣo hanturbhavati kaścana || iti vacanāt |
tatrāha pāpamevetyādisārdhena | ātatāyinamāyāntamityādikamarthaśāstram | tacca dharmaśāstrātdurbalam | yathoktaṃ yājñavalkyena smṛtyorvirodhe nyāyastu balavān vyavahārataḥ | arthaśāstrāttu balavān dharmaśāstramiti sthitiḥ || iti | tasmādātatāyināmapyeteṣāmācāryādīnāṃ vadhe'smākaṃ pāpameva bhavet | anyāyyatvādadharmatvāccaitadvadhasya amutra ceha vā na sukhaṃ syādityāha svajanamiti ||36||
viśvanātha nanu agnido garadaścaiva śastrapāṇirdhanāpahaḥ | kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ || iti | ātatāyinamāyāntaṃ hanyādevāvicārayan | nātatāyivadhe doṣo hanturbhavati kaścana || ityādivacanādeṣāṃ vadha ucita eveti | tatrāha pāpamiti | etān hatvā sthitānasmān | ātatāyinamāyāntamityādikamarthaśāstraṃ dharmaśāstrātdurbalam | yaduktaṃ yājñavalkyena arthaśāstrāttu balavaddharmaśāstramiti smṛtam || iti | tasmādācāryādīnāṃ vadhe pāpaṃ syādeva | na caihikaṃ sukhamapi syādityāha svajanamiti ||36||
Prabhupada
Убив тех, кто грозит нам сейчас войной, мы покроем себя грехом. Поэтому нам нельзя убивать сыновей Дхритараштры и своих друзей. Чего мы добьемся этим, о Кришна, супруг богини удачи? Как может смерть родственников принести нам счастье?
व्याकरणम् vyākaraṇam - грамматика