1.36


पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ।

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ।

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३६ ॥ 


pāpam evāśrayed asmān

hatvaitān ātatāyinaḥ

tasmān nārhā vayaṁ hantuṁ

dhārtarāṣṭrān sa-bāndhavān

sva-janaṁ hi kathaṁ hatvā

sukhinaḥ syāma mādhava


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


па̄пам — грех; (с, 1.1) 

эва — безусловно; (ав)

а̄ш́райет — ляжет; (видхилиГ, 1.1) आङ्_श्रि{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;आङ्_श्रिञ्;भ्वादिः} https://ashtadhyayi.com/dhatu/01.1044?type=ting 

асма̄н — на нас; (асмад, сарв, 2.3)

хатва̄ — убив; (ав)

эта̄н — этих; (м, 2.3)

а̄тата̄йинах̣ — напавших на нас; (н, м, 2.3)

тасма̄т — поэтому; (ав//тад, сарв, с, 5.1)

на — не; (ав)

арха̄х̣ — должны; (м, 1.3)

вайам — мы; (асмад, сарв, 1.3)

хантум — убивать; (ав)

дха̄ртара̄шт̣ра̄н — сыновей Дхритараштры; (м, 2.3)

са-ба̄ндхава̄н — и наших друзей; (м, 2.3)


сва-джанам — родню; (м, 2.1)

хи — конечно; (ав)

катхам — как; (ав)

хатва̄ — убив; (ав, дееп)

сукхинах̣ — счастливые; (м, 1.3)

сйа̄ма — станем; (видхилиГ, 3.3) अस्{कर्तरि;विधिलिङ्;उ;बहु;परस्मैपदी;असँ;अदादिः}  https://ashtadhyayi.com/dhatu/02.0060?type=ting 

ма̄дхава — о Кришна, супруг богини удачи (м, 8.1)


अन्वय:  anvayaḥ


हे माधव!

आततायिनः एतान् हत्वा   अस्मान् पापम् एव आश्रयेत्। तस्मात् वयं सबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः। स्वजनं हि हत्वा   कथं सुखिनः स्याम? 

he mādhava!

ātatāyinaḥ etān hatvā   asmān pāpam eva āśrayet| tasmāt vayaṃ sabāndhavān dhārtarāṣṭrān hantuṃ na arhāḥ| svajanaṃ hi hatvā   kathaṃ sukhinaḥ syāma? 


О, Мадхава!

Нападающих этих убив,    (на) нас грех непременно падет.     Потому мы сыновей Дхритараштры вместе с родственниками убивать не должны(е).     Свой народ же убив     как счастливы(е) (мы) будем?


The Subodhinī commentary by Śrīdhara


nanu ca agnido garadaścaiva śastrapāṇirdhanāpahaḥ | kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ || iti smaraṇādagnidāhādibhiḥ ṣaḍbhirhetubhirete tāvadātatāyinaḥ ātatāyināṃ ca vadho yukta eva | ātatāyinamāyāntaṃ hanyādevāvicārayan | nātatāyivadhe doṣo hanturbhavati kaścana || iti vacanāt |

tatrāha pāpamevetyādisārdhena | ātatāyinamāyāntamityādikamarthaśāstram | tacca dharmaśāstrātdurbalam | yathoktaṃ yājñavalkyena smṛtyorvirodhe nyāyastu balavān vyavahārataḥ | arthaśāstrāttu balavān dharmaśāstramiti sthitiḥ || iti | tasmādātatāyināmapyeteṣāmācāryādīnāṃ vadhe'smākaṃ pāpameva bhavet | anyāyyatvādadharmatvāccaitadvadhasya amutra ceha na sukhaṃ syādityāha svajanamiti ||36||
viśvanātha nanu agnido garadaścaiva śastrapāṇirdhanāpahaḥ | kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ || iti | ātatāyinamāyāntaṃ hanyādevāvicārayan | nātatāyivadhe doṣo hanturbhavati kaścana || ityādivacanādeṣāṃ vadha ucita eveti | tatrāha pāpamiti | etān hatvā sthitānasmān | ātatāyinamāyāntamityādikamarthaśāstraṃ dharmaśāstrātdurbalam | yaduktaṃ yājñavalkyena arthaśāstrāttu balavaddharmaśāstramiti smṛtam || iti | tasmādācāryādīnāṃ vadhe pāpaṃ syādeva | na caihikaṃ sukhamapi syādityāha svajanamiti ||36||


Prabhupada


Убив тех, кто грозит нам сейчас войной, мы покроем себя грехом. Поэтому нам нельзя убивать сыновей Дхритараштры и своих друзей. Чего мы добьемся этим, о Кришна, супруг богини удачи? Как может смерть родственников принести нам счастье?


व्याकरणम् vyākaraṇam - грамматика