1.23


योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥ 


yotsyamānān avekṣe ’haṁ

ya ete ’tra samāgatāḥ

dhārtarāṣṭrasya durbuddher

yuddhe priya-cikīrṣavaḥ


पदच्छेद: पदपरिचय: पदार्थ:  padacchedaḥ padaparicayaḥ padārthaḥ

разбиение слов, грамматика слов, значение слов


йотсйама̄на̄н — тех, кто будет сражаться; (м, 2,3)

авекше — смотрю; (лаТ, 3.1) अव_ईक्ष्{कर्तरि;लट्;उ;एक;आत्मनेपदी;अव_ईक्षँ;भ्वादिः} https://ashtadhyayi.com/dhatu/01.0694?type=ting 

ахам — я; (асмад, сарв, 1.1)

йе — которые; (йад, сарв, м, 1.3)

эте — эти; (етад, сарв, м, 1.3)

атра — здесь; (ав)

сама̄гата̄х̣ — собравшиеся; (м, 1,3)

дха̄ртара̄шт̣расйа — сына царя Дхритараштры; (м, 6.1)

дурбуддхех̣ — злонравного; (м, 6.1)

йуддхе — в битве; (c, 7.1)

прийа-чикӣршавах̣ — желающие удовлетворить (м, 1.3)


अन्वय:  anvayaḥ


दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रिय-चिकीर्षवः   ये एते अत्र समागताः (तन्) अहं योत्स्यमानान् (यावत्) अवेक्षे। 

durbuddheḥ dhārtarāṣṭrasya yuddhe priya-cikīrṣavaḥ   ye ete atra samāgatāḥ   (tan) aham yotsyamānān (yāvat) avekṣe


Дословный перевод:

Злонамеренного сына Дхритараштры в битве желающие   удовлетворить,  те, кто, эти здесь собравшиеся вместе (есть),

(их) я, тех, кто будет сражаться, (пока) осматриваю.


The Subodhinī commentary by Śrīdhara


tadeva vākyamāha senayorubhayorityādi | yāvadetāniti | nanu tvaṃ yoddhā na tu yuddhaprekṣakastatrāha kairmayetyādi | kaiḥ saha mayā yoddhavyam | yotsyamānāniti dhārtarāṣṭrasya duryodhanasya priyaṃ kartumicchanto ye iha samāgatāḥ tānahaṃ drakṣyāmi yāvat | tāvadubhayoḥ senayormadhye me rathaṃ sthāpayetyanvayaḥ ||21-23|| 


Prabhupada

Позволь мне взглянуть на тех, кто собирается сражаться с нами ради того, чтобы угодить злонравному сыну Дхритараштры.


व्याकरणम् vyākaraṇam - грамматика