1.23
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥
yotsyamānān avekṣe ’haṁ
ya ete ’tra samāgatāḥ
dhārtarāṣṭrasya durbuddher
yuddhe priya-cikīrṣavaḥ
पदच्छेद: पदपरिचय: पदार्थ: padacchedaḥ padaparicayaḥ padārthaḥ
разбиение слов, грамматика слов, значение слов
йотсйама̄на̄н — тех, кто будет сражаться; (м, 2,3)
авекше — смотрю; (лаТ, 3.1) अव_ईक्ष्{कर्तरि;लट्;उ;एक;आत्मनेपदी;अव_ईक्षँ;भ्वादिः} https://ashtadhyayi.com/dhatu/01.0694?type=ting
ахам — я; (асмад, сарв, 1.1)
йе — которые; (йад, сарв, м, 1.3)
эте — эти; (етад, сарв, м, 1.3)
атра — здесь; (ав)
сама̄гата̄х̣ — собравшиеся; (м, 1,3)
дха̄ртара̄шт̣расйа — сына царя Дхритараштры; (м, 6.1)
дурбуддхех̣ — злонравного; (м, 6.1)
йуддхе — в битве; (c, 7.1)
прийа-чикӣршавах̣ — желающие удовлетворить (м, 1.3)
अन्वय: anvayaḥ
दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रिय-चिकीर्षवः ये एते अत्र समागताः (तन्) अहं योत्स्यमानान् (यावत्) अवेक्षे।
durbuddheḥ dhārtarāṣṭrasya yuddhe priya-cikīrṣavaḥ ye ete atra samāgatāḥ (tan) aham yotsyamānān (yāvat) avekṣe
Дословный перевод:
Злонамеренного сына Дхритараштры в битве желающие удовлетворить, те, кто, эти здесь собравшиеся вместе (есть),
(их) я, тех, кто будет сражаться, (пока) осматриваю.
The Subodhinī commentary by Śrīdhara
tadeva vākyamāha senayorubhayorityādi | yāvadetāniti | nanu tvaṃ yoddhā na tu yuddhaprekṣakastatrāha kairmayetyādi | kaiḥ saha mayā yoddhavyam | yotsyamānāniti dhārtarāṣṭrasya duryodhanasya priyaṃ kartumicchanto ye iha samāgatāḥ tānahaṃ drakṣyāmi yāvat | tāvadubhayoḥ senayormadhye me rathaṃ sthāpayetyanvayaḥ ||21-23||
Prabhupada
Позволь мне взглянуть на тех, кто собирается сражаться с нами ради того, чтобы угодить злонравному сыну Дхритараштры.
व्याकरणम् vyākaraṇam - грамматика