7.3.2 बहुव्रीहिः विशेषः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
7.3.2 बहुव्रीहिः विशेषः
7.3.2 बहुव्रीहिः विशेषः bahuvrīhiḥ viśeṣaḥ
7.3.2.1 व्यधिकरणः vyadhikaraṇaḥ
चक्रं पाणौ यस्य सः cakraṃ pāṇau yasya saḥ - चक्रपाणिः cakrapāṇiḥ - тот, у кого в руке диск
अङ्कुशं करे यस्य सः aṅkuśaṃ kare yasya saḥ - अङ्कुशकरः aṅkuśakaraḥ - тот, у кого в руке багор (погонщик слонов)
श्रीवत्सवक्षाः śrīvatsavakṣāḥ - श्रीवत्सः वक्षसि यस्य सः śrīvatsaḥ vakṣasi yasya saḥ (основа слова श्रीवत्सवक्षस् śrīvatsavakṣas => в 1м падеже ед.ч. श्रीवत्सवक्षाः śrīvatsavakṣāḥ)
चन्द्रः मौलौ यस्य सः candraḥ maulau yasya saḥ - चन्द्रमौलिः candramauliḥ - тот, у кого на голове Луна (Шива)
शिवसहस्रनामस्तोत्रं शिवपुराणान्तर्गतम् śivasahasranāmastotraṃ śivapurāṇāntargatam
https://sanskritdocuments.org/doc_shiva/shivasahasranAmastotrashivapurANa.html
https://www.wisdomlib.org/hinduism/book/shiva-purana-english/d/doc226536.html
सूत उवाच ।
श्रूयतां भो ऋषिश्रेष्ठ येन तुष्टो महेश्वरः ।
तदहं कथयाम्यद्य शिवं नामसहस्रकम् ॥ १॥
sūta uvāca |
śrūyatāṃ bho ṛṣiśreṣṭha yena tuṣṭo maheśvaraḥ |
tadahaṃ kathayāmyadya śivaṃ nāmasahasrakam || 1||
श्री विष्णुरुवाच ।
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः । अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥ २॥
चन्द्रापीडश्चन्द्रमौलिर्विश्वं विश्वम्भरेश्वरः । वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ ३॥
śrī viṣṇuruvāca |
śivo haro mṛḍo rudraḥ puṣkaraḥ puṣpalocanaḥ |
arthigamyaḥ sadācāraḥ śarvaḥ śambhurmaheśvaraḥ || 2||
candrāpīḍaś-candramaulir-viśvaṃ viśvambhareśvaraḥ |
vedāntasārasandohaḥ kapālī nīlalohitaḥ || 3||
Sūta сказал —
Пусть это будет услышано, о великие мудрецы. Сейчас я перескажу гимн тысячи имен (см. примечания) Шивы, которым Шива был удовлетворен.
Viṣṇu сказал —
Śiva (pure), Hara (destroyer), Mṛḍa (gracious), Rudra (terrible), Puṣkara(nourisher), Puṣpalocana (of flowery eyes), Arthigamya (accessible to the suppliants), Sadācāra (of noble conduct), Sarva (all-in-all), (bestower of welfare), Maheśvara (great lord), Candrāpīḍa (with moon for the diadem), Candramauli (with moon for his crest-jewel), Viśva (universe), Viśvambhareśvara (lord of the earth), Vedāntasārasandoha (the essence of Vedānta philosophy), Kapālin (with a skull in the hand), Nīlalohita (blue-blooded)
Шива (чистый), Хара (разрушитель), Мрида (милостивый), Рудра (ужасный), Пушкара (питатель), Пушпалочана (цветуще-глазый), Артхигамйа (доступный для просителей), Садачара (благородный), Сарва (все во всем), (дающий благополучие), Махешвара (великий владыка), Чандрапида (с луной вместо диадемы), Чандрамаули (с луной на его голове), Вишва (вселенная), Вишвамбхарешвара (владыка земли), Ведантасарасандоха (сущность философии Веданты), Капалин (с черепом в руке), Нилалохита (голубая кровь)
Из Шива-Пураны https://www.wisdomlib.org/hinduism/book/shiva-purana-english
A) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
7.3.2.2 सङ्ख्योत्तरपदः saṅkhyottarapadaḥ
दशानां समीपे ये सन्ति ते – उपदशाः daśānāṃ samīpe ye santi te – upadaśāḥ - почти/около 10
विंशतेः समीपे ये सन्ति ते - उपविंशाः viṃśateḥ samīpe ye santi te - upaviṃśāḥ - почти/около 20
त्रिंशतः समीपे ये सन्ति ते - उपत्रिंशाः triṃśataḥ samīpe ye santi te - upatriṃśāḥ (30)
अशीतेः समीपे ये सन्ति ते - उपाशिताः aśīteḥ samīpe ye santi te - upāśitāḥ almost (80)
शतस्य समीपे ये सन्ति ते - उपशताः śatasya samīpe ye santi te - upaśatāḥnearly (100)
पञ्चविंशतेः आसन्नाः - आसन्नपञ्चविंशाः pañcaviṃśateḥ āsannāḥ - āsannapañcaviṃśāḥ - почти 25 достигнуто (о возрасте или о любой другой ситуации)
त्रिंशतः अदूराः - अदूरत्रिंशाः triṃśataḥ adūrāḥ - adūratriṃśāḥ - недалеко от 30ти
पञ्चाशतः अधिकाः - अधिकपञ्चशाः pañcāśataḥ adhikāḥ - adhikapañcaśāḥ - более 50ти
सहस्रात् अधिकाः - अधिकसहस्राः sahasrāt adhikāḥ - adhikasahasrāḥ - более 1000
7.3.2.3 सङ्ख्योभयपदः saṅkhyobhayapadaḥ
द्वौ वा त्रयः वा - द्वित्राः dvau vā trayaḥ vā - dvitrāḥ - две-три
त्रयः वा चत्वारः व - त्रिचतुराः trayaḥ vā catvāraḥ va - tricaturāḥ - три-четыре
पञ्च वा षड् वा - पञ्चषाः pañca vā ṣaḍ vā - pañcaṣāḥ - пять-шесть
7.3.2.4 सहपूर्वपदः sahapūrvapadaḥ
शिष्येण सह वर्तते इति śiṣyeṇa saha vartate iti – सशिष्यः/ सहशिष्यः saśiṣyaḥ/ sahaśiṣyaḥ - тот, у кого есть ученик (гуру, учитель). सह и स - обе формы встречаются, мы будем употреблять наиболее частую – स
लक्ष्मणेन सह वर्तते इति lakṣmaṇena saha vartate iti - सलक्ष्मणः (रामः) salakṣmaṇaḥ (rāmaḥ) – тот, кто (есть/существует) с Лакшманом (т.е, Рама)
आशङ्कया सह वर्तन्ते इति āśaṅkayā saha vartante iti - साशङ्काः sāśaṅkāḥ - те, кто живут/у кого есть сомнение (आशङ्का āśaṅkā – сомнение, беспокойство)
बान्धवैः सह वर्तन्ते इति bāndhavaiḥ saha vartante iti - सहबान्धवाः sahabāndhavāḥ - те, у кого есть родственники (те, у кого есть родственники)
आयुधेन सह वर्तते इति āyudhena saha vartate iti - सायुधः sāyudhaḥ - тот, у кого есть оружие (воин)
B) भ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
7.3.2.5 व्यतिहारलक्षणः vyatihāralakṣaṇaḥ
व्यतिहार (м) обмен, взаимность.
केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् - केशाकेशि (avyaya-padam) keśeṣu keśeṣu gṛhītvā idaṃ yuddhaṃ pravṛttam – keśākeśi – битва, в которой бьются, схватив друг друга в волосы
दण्डैः दण्डैः प्रहृत्य इदं युद्धं प्रवृत्तम् - दण्डादण्डि daṇḍaiḥ daṇḍaiḥ prahṛtya idaṃ yuddhaṃ pravṛttam - daṇḍādaṇḍi - битва, в которой бьются палками
मुष्टिभिः मुष्टिभिः प्रहृत्य इदं युद्धं प्रवृत्तम् मुष्टीमुष्टि muṣṭibhiḥ muṣṭibhiḥ prahṛtya idaṃ yuddhaṃ pravṛttam muṣṭīmuṣṭi - битва, в которой бьются кулаками
बाहौ बाहौ गृहीत्वा इदं युद्धं प्रवृत्तम् - बाहूबाहवि bāhau bāhau gṛhītvā idaṃ yuddhaṃ pravṛttam – bāhūbāhavi – рукопашная битва
7.3.2.6 दिगन्तराललक्षणः digantarālalakṣaṇaḥ
Определение –
दिङ्नामानि diṅnāmāni – это दिशां नामानि diśāṃ nāmāni – направлений (света) названия
दिङ्नामानि सुबन्तानि अन्तराले वाच्ये परस्परं समस्यन्ते
diṅnāmāni subantāni antarāle vācye parasparaṃ samasyante
दक्षिणस्याः पूर्वस्याः दिशो यदन्तरालम् - दक्षिणपूर्वा (आग्नेयी दिक्)
dakṣiṇasyāḥ pūrvasyāḥ diśo yadantarālam - dakṣiṇapūrvā (āgneyī dik)
Направления между Югом и Востоком – Юго-Восток (Агни)
पूर्वस्याः उत्तरस्याः च दिशो यदन्तरालम् - पूर्वोत्तरा (ऐशानी दिक्)
Pūrvasyā ḥuttarasyāḥ ca diśo yadantarālam - pūrvottarā (aiśānī dik)
Направления между Востоком и Севером – Востоко-Север (Вода)
उत्तरस्याः पश्चिमायाः च दिशो यदन्तरालम् - उत्तरपश्चिमा (वायवी दिक्)
uttarasyāḥ paścimāyāḥ ca diśo yadantarālam - uttarapaścimā (vāyavī dik)
Направления между Севером и Западом – Северо-Запад (Вайу)
पश्चिमायाः दक्षिणस्याः च दिशो यदन्तरालम् - पश्चिमदक्षिणा (नैरृती दिक्)
paścimāyāḥ dakṣiṇasyāḥ ca diśo yadantarālam - paścimadakṣiṇā (nairṛtī dik)
Направления между Западом и Югом – Западо-Юг (Земля)
Направления Васту для квартиры https://xn--80ac1bcbgb9aa.xn--p1ai/vastu/
7.3.2.7 नञ् बहुव्रीहिः nañ bahuvrīhiḥ
न (विद्यते) पुत्रः यस्य सः na vidyate putraḥ yasya saḥ - अपुत्रः aputraḥ - тот, у кого нет сына
न (विद्यते) ऊरुः यस्य सः na (vidyate) ūruḥ yasya saḥ - अनूरुः (अरुणः) anūruḥ (aruṇaḥ) – тот, у кого нет бедра (Аруна – колесничий Бога Солнца без бедра, он хромой)
न (विद्यते) अङ्गं यस्य सः na (vidyate) aṅgaṃ yasya saḥ - अनङ्गः (कामदेवः) anaṅgaḥ (kāmadevaḥ) – тот, у кого нет тела (Камадев лишен физического тела)
न (विद्यते) ईशः यस्य सः na (vidyate) īśaḥ yasya saḥ - अनीशः anīśaḥ - тот, у кого нет Бога (это сам Господь – над Ним нет никого)
न (विद्यते) लक्ष्मीः यस्य तत् na (vidyate) lakṣmīḥ yasya tat - अलक्ष्मीकम् alakṣmīkam – тот, у кого нет Лакшми (например, бедный дом т.к. стоит в ср.роде)
Мы уже проходили с вами похожую тему в 7.1.4.1 तत्पुरुषः tatpuruṣaḥ - नञ् तत्पुरुषः nañ tatpuruṣaḥ
В обоих случаях नञ् तत्पुरुषः и नञ् बहुव्रीहिः , самаста-падам будет одинаковая, например, अपुत्रः aputraḥ или अनश्वाः anaśvāḥ. Разница состоит в значении.
Для नञ् तत्पुरुषः это будет означать अपुत्रः не-сын (возможно, такой сын не может называться сыном – относится к сыну), अनश्वाः не-лошади (другие животные);
Для नञ् बहुव्रीहिः это обозначает अपुत्रः человека, у которого нет сына (мужчина, отец); अनश्वाः обозначает людей, у которых нет лошадей.
Обратите внимание на разницу в लिङ्गम् liṅgam -
नञ् तत्पुरुषः - अधनम् adhanam – отсутствие денег; род самасы следует роду последнего слова
नञ् बहुव्रीहिः - अधनः adhanaḥ - тот, у кого нет денег; род самасы зависит от 3го лица, все три लिङ्गम् возможны
Также в теме 7.3.1 мы посмотрели, как будут образовывается самаста-падам в разном роде и числе. Мы узнали с вами 3 основных правила –
1. Для слов आकारान्तस्त्रीलिङ्गम् ākārānta-strīliṅgam –
पूर्वपदस्य प्रातिपदिकं पुंलिङ्गवत्, उत्तरपदस्य – ह्रस्वः
pūrvapadasya prātipadikaṃ puṃliṅgavat, uttarapadasya - hrasvaḥ
सुन्दरी भार्या यस्य सः sundarī bhāryā yasya saḥ - सुन्दरभार्यः sundarabhāryaḥ - тот, у кого красивая жена
2. Для слов ई/ऊ/ऋकारान्तस्त्रीलिङ्गम् ī/ū/ṛkārānta-strīliṅgam -
पूर्वपदस्य प्रातिपदिकं पुंलिङ्गवत्, उत्तरपदस्य - क-प्रत्ययः योजनीयः
pūrvapadasya prātipadikaṃ puṃliṅgavat, uttarapadasya - ka-pratyayaḥ yojanīyaḥ
न (विद्यते) पुत्री यस्य सः na (vidyate) putrī yasya saḥ - अपुत्रीकः aputrīkaḥ
न (विद्यते) भ्राता/माता यस्य सः na (vidyate) bhrātā/mātā yasya saḥ - अभ्रातृकः/अमातृकः abhrātṛkaḥ/ amātṛkaḥ
3. Для слов इ/उकारान्तस्त्रीलिङ्गम् i/ukārānta-strīliṅgam -
पूर्वपदस्य प्रातिपदिकं पुंलिङ्गवत्, उत्तरपदस्य विकारः नास्ति
pūrvapadasya prātipadikaṃ puṃliṅgavat, uttarapadasya vikāraḥ nāsti
न (विद्यते) बुद्धिः यस्य सः na (vidyate) buddhiḥ yasya saḥ - अबुद्धिः abuddhiḥ
Некоторые новообразованные самастападам поменяют конечную букву в пратипадикам -
न (विद्यते) प्रजा यस्य सः na (vidyate) prajā yasya saḥ - अप्रजाः aprajāḥ
(Самастападам стало सकारान्तः शब्दः - अप्रजस् , अप्रजाः(м)/अप्रजाः(ж)/अप्रजः(ср))
शोभना मेधा यस्य सः śobhanā medhā yasya saḥ - सुमेधाः sumedhāḥ (тот, чей разум силен)
(Самастападам стало सकारान्तः शब्दः , окончания в mfn будут -धाः-धाः-धः)
C) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
7.3.2.8 प्रादिबहुव्रीहिः prādibahuvrīhiḥ
निष्कृपः - निर्गता कृपा यस्मात् सः niṣkṛpaḥ - nirgatā kṛpā yasmāt saḥ - лишенный милости
निर्दयः - निर्गता दया यस्मात् सः nirdayaḥ - nirgatā dayā yasmāt saḥ - лишенный милости/добра
निरपत्यः - निर्गतम् अपत्यं यस्मात् सः nirapatyaḥ - nirgatam apatyaṃ yasmāt saḥ - потерявший ребенка
निष्करुणः - निर्गता करुणा यस्मात् सः niṣkaruṇaḥ - nirgatā karuṇā yasmāt saḥ - лишенный милости
दुर्मेधाः - दुर्गता मेधा यस्य सः durmedhāḥ - durgatā medhā yasya saḥ - тот, чей разум слаб
सुमेधाः - शोभना मेधा यस्य सः sumedhāḥ - śobhanā medhā yasya saḥ - тот, чей разум силен
उद्गन्धिः - उद्गतः गन्धः यस्य सः udgandhiḥ - udgataḥ gandhaḥ yasya saḥ - тот, чей аромат испарился
सुगन्धिः - शोभनः गन्धः यस्य सः sugandhiḥ - śobhanaḥ gandhaḥ yasya saḥ - тот, чей аромат хороший
सुपाद् - शोभनौ पादौ यस्य सः supād - śobhanau pādau yasya saḥ - тот, чьи стопы прекрасны
सुदती - शोभनाः दन्ताः यस्याः सा sudatī - śobhanāḥ dantāḥ yasyāḥ sā – прекрасно-зубая (stri)
सुदन् - शोभनाः दन्ताः यस्य सः sudan - śobhanāḥ dantāḥ yasya saḥ - прекрасно-зубый (pum)
उन्नसः - उन्नता नासिका यस्य सः unnasaḥ - unnatā nāsikā yasya saḥ - тот, у кого выдающийся нос
Посмотрите примеры из Бхагавад Гиты -
विकर्णः - विशिष्टौ कर्णौ यस्य सः vikarṇaḥ - viśiṣṭau karṇau yasya saḥ (1.8)
विचेतसः - विगतं चेतः येभ्यः, ते vicetasaḥ - vigataṃ cetaḥ yebhyaḥ, te (9.12)
निर्मानमोहाः - निर्गतौ मानमोहौ येभ्यः, ते nirmānamohāḥ - nirgatau mānamohau yebhyaḥ, te (15.5)
7.3.2.9 उपमानपूर्वपदः upamānapūrvapada
राजीवे इव नेत्रे यस्य सः rājīve ivа netre yasya saḥ - राजीवनेत्रः (राजीवम् - कमलम्) rājīvanetraḥ (rājīvam - kamalam) – тот, чьи глаза словно лотос
चन्द्रः इव वदनं यस्याः सा candraḥ iva vadanaṃ yasyāḥ sā - चन्द्रवदना candravadanā – та, чье лицо словно Луна
वज्रम् इव हृदयं यस्य सः vajram iva hṛdayaṃ yasya saḥ - वज्रहृदयः vajrahṛdayaḥ - тот, чье сердце словно бриллиант (сильный)
कुसुमम् इव चेतः यस्य सः kusumam iva cetaḥ yasya saḥ - कुसुमचेताः - kusumacetāḥ - тот, чье сознание мягкое словно цветок
Обратите внимание [1], сравнение порой происходит не со всем объектом, а с частью, тогда в विग्रहवाक्यम् добавляется дополнительное слово -
[1] Даннаясамаса не упомянута в списке, как отдельный вид самас, но она вынесена в лекции по ЛСК как «मध्यमपदलोपी बहुव्रीहिः» madhyamapadalopī bahuvrīhiḥ https://youtu.be/-cRjPik6Vq8?t=2674
गजाननः gajānanaḥ -
गजः इव आननम्? gajaḥ iva ānanam? – лицо словно слон? Нет! Правильно будет -
गजाननम् इव आननं यस्य सः gajānanam iva ānanaṃ yasya saḥ - тот, чье лицо/голова такое же, как лицо/голова слона
हंसगमना haṃsagamanā –
हंसः इव गमनम्? haṃsaḥ iva gamanam? – походка как лебедь? Некорректно. Корректно -
हंसगमनम् इव गमनं यस्याः सा haṃsagamanam iva gamanaṃ yasyāḥ sā – та, чья походка, словно походка лебедя
उष्ट्रमुखः uṣṭramukhaḥ -
उष्ट्रः इव मुखम्? uṣṭraḥ iva mukham? – лицо словно верблюд? Нет. Правильно будет -
(उष्ट्रस्य मुखम्) उष्ट्रमुखम् इव मुखं यस्य सः - (uṣṭrasya mukham) uṣṭramukham iva mukhaṃ yasya saḥ - тот, чье лицо, как у верблюда (зачастую, это कुरूप - ugly, безобразный)
[обратите внимание, для विग्रहवाक्यम् подходят оба варианта - उष्ट्रस्य मुखम् или उष्ट्रमुखम् ]
D) अभ्यासः उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
Winnowing basket शूर्पः
- корзина для веяния – сепарация зерна воздушными потоками
तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ।।1.1.46।।
tena tatraiva vasatā janasthānanivāsinī |
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī ||1.1.46||
तत्रैव वसता जनस्थाननिवासिनी कामरूपिणी राक्षसी शूर्पणखा तेन विरूपिता
tatraiva vasatā janasthānanivāsinī kāmarūpiṇī rākṣasī śūrpaṇakhā tena virūpitā
Живя в самом этом месте жительница района Джанастхана (Дандакаранья), способная принимать любую форму по желанию, женщина-демон Шурпанакха им (Рамой) была деформирована.
Из Вальмики «Рамайанам»
https://www.valmiki.iitk.ac.in/sloka?field_kanda_tid=1&language=dv&field_sarga_value=1
7.3.2 बहुव्रीहिः विशेषः bahuvrīhiḥ viśeṣaḥ